Line 281:
Line 281:
पित्तलस्याचितं पित्तं यथोक्तैः स्वैः प्रकोपणैः|
पित्तलस्याचितं पित्तं यथोक्तैः स्वैः प्रकोपणैः|
+
दूषयित्वा तु रक्तादीन् पाण्डुरोगाय कल्पते||१९||
दूषयित्वा तु रक्तादीन् पाण्डुरोगाय कल्पते||१९||
स पीतो हरिताभो वा ज्वरदाहसमन्वितः|
स पीतो हरिताभो वा ज्वरदाहसमन्वितः|
+
तृष्णामूर्च्छापिपासार्तः [१] पीतमूत्रशकृन्नरः||२०||
तृष्णामूर्च्छापिपासार्तः [१] पीतमूत्रशकृन्नरः||२०||
स्वेदनः शीतकामश्च न चान्नमभिनन्दति|
स्वेदनः शीतकामश्च न चान्नमभिनन्दति|
+
कटुकास्यो न चास्योष्णमुपशेतेऽम्लमेव च||२१||
कटुकास्यो न चास्योष्णमुपशेतेऽम्लमेव च||२१||
उद्गारोऽम्लो विदाहश्च विदग्धेऽन्नेऽस्य जायते|
उद्गारोऽम्लो विदाहश्च विदग्धेऽन्नेऽस्य जायते|
+
दौर्गन्ध्यं भिन्नवर्चस्त्वं दौर्बल्यं तम एव च||२२||
दौर्गन्ध्यं भिन्नवर्चस्त्वं दौर्बल्यं तम एव च||२२||
Pittalasyācitaṁ Pittaṁ yathōktaiḥ svaiḥ prakōpaṇaiḥ|
Pittalasyācitaṁ Pittaṁ yathōktaiḥ svaiḥ prakōpaṇaiḥ|
+
dūṣayitvā tu raktādīn pāṇḍurōgāya kalpatē||19||
dūṣayitvā tu raktādīn pāṇḍurōgāya kalpatē||19||
sa pītō haritābhō vā jvaradāhasamanvitaḥ|
sa pītō haritābhō vā jvaradāhasamanvitaḥ|
+
tr̥ṣṇāmūrcchāpipāsārtaḥ [1] pītamūtraśakr̥nnaraḥ||20||
tr̥ṣṇāmūrcchāpipāsārtaḥ [1] pītamūtraśakr̥nnaraḥ||20||
svēdanaḥ śītakāmaśca na cānnamabhinandati|
svēdanaḥ śītakāmaśca na cānnamabhinandati|
+
kaṭukāsyō na cāsyōṣṇamupaśētē'mlamēva ca||21||
kaṭukāsyō na cāsyōṣṇamupaśētē'mlamēva ca||21||
udgārō'mlō vidāhaśca vidagdhē'nnē'sya jāyatē|
udgārō'mlō vidāhaśca vidagdhē'nnē'sya jāyatē|
+
daurgandhyaṁ bhinnavarcastvaṁ daurbalyaṁ tama ēva ca||22||
daurgandhyaṁ bhinnavarcastvaṁ daurbalyaṁ tama ēva ca||22||
pittalasyAcitaM pittaM yathoktaiH svaiH prakopaNaiH|
pittalasyAcitaM pittaM yathoktaiH svaiH prakopaNaiH|
+
dUShayitvA tu raktAdIn pANDurogAya kalpate||19||
dUShayitvA tu raktAdIn pANDurogAya kalpate||19||
sa pIto haritAbho vA jvaradAhasamanvitaH|
sa pIto haritAbho vA jvaradAhasamanvitaH|
+
tRuShNAmUrcchApipAsArtaH [1] pItamUtrashakRunnaraH||20||
tRuShNAmUrcchApipAsArtaH [1] pItamUtrashakRunnaraH||20||
svedanaH shItakAmashca na cAnnamabhinandati|
svedanaH shItakAmashca na cAnnamabhinandati|
+
kaTukAsyo na cAsyoShNamupashete~amlameva ca||21||
kaTukAsyo na cAsyoShNamupashete~amlameva ca||21||
udgAro~amlo vidAhashca vidagdhe~anne~asya jAyate|
udgAro~amlo vidAhashca vidagdhe~anne~asya jAyate|
+
daurgandhyaM bhinnavarcastvaM daurbalyaM tama eva ca||22||
daurgandhyaM bhinnavarcastvaM daurbalyaM tama eva ca||22||