Line 66:
Line 66:
दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु|
दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु|
+
शैथिल्यं तस्य धातूनां गौरवं चोपजायते||४||
शैथिल्यं तस्य धातूनां गौरवं चोपजायते||४||
ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः|
ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः|
+
व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्||५||
व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्||५||
सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः|
सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः|
+
वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्||६||
वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्||६||
dōṣāḥ Pittapradhānāstu yasya kupyanti Dhātuṣu|
dōṣāḥ Pittapradhānāstu yasya kupyanti Dhātuṣu|
+
śaithilyaṁ tasya dhātūnāṁ gauravaṁ cōpajāyatē||4||
śaithilyaṁ tasya dhātūnāṁ gauravaṁ cōpajāyatē||4||
tatō varṇabalasnēhā yē cānyē'pyōjasō guṇāḥ|
tatō varṇabalasnēhā yē cānyē'pyōjasō guṇāḥ|
+
vrajanti kṣayamatyarthaṁ dōṣadūṣyapradūṣaṇāt||5||
vrajanti kṣayamatyarthaṁ dōṣadūṣyapradūṣaṇāt||5||
sō'lparaktō'lpamēdaskō niḥsāraḥ śithilēndriyaḥ|
sō'lparaktō'lpamēdaskō niḥsāraḥ śithilēndriyaḥ|
+
vaivarṇyaṁ bhajatē, tasya hētuṁ śr̥ṇu salakṣaṇam||6||
vaivarṇyaṁ bhajatē, tasya hētuṁ śr̥ṇu salakṣaṇam||6||
doShAH pittapradhAnAstu yasya kupyanti dhAtuShu|
doShAH pittapradhAnAstu yasya kupyanti dhAtuShu|
+
shaithilyaM tasya dhAtUnAM gauravaM copajAyate||4||
shaithilyaM tasya dhAtUnAM gauravaM copajAyate||4||
tato varNabalasnehA ye cAnye~apyojaso guNAH|
tato varNabalasnehA ye cAnye~apyojaso guNAH|
+
vrajanti kShayamatyarthaM doShadUShyapradUShaNAt||5||
vrajanti kShayamatyarthaM doShadUShyapradUShaNAt||5||
so~alparakto~alpamedasko niHsAraH shithilendriyaH|
so~alparakto~alpamedasko niHsAraH shithilendriyaH|
+
vaivarNyaM bhajate, tasya hetuM shRuNu salakShaNam||6||
vaivarNyaM bhajate, tasya hetuM shRuNu salakShaNam||6||