Line 904:
Line 904:
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः [१] ||६१||
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः [१] ||६१||
+
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता | <br />
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता | <br />
+
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम् ||६२||
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम् ||६२||
+
लङ्घनायासरूक्षोष्णकामिता च कफावृते | <br />
लङ्घनायासरूक्षोष्णकामिता च कफावृते | <br />
+
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम् ||६३||
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम् ||६३||
+
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च | <br />
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च | <br />
+
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा ||६४||
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा ||६४||
हर्षः पिपीलिकानां च सञ्चार इव मांसगे | <br />
हर्षः पिपीलिकानां च सञ्चार इव मांसगे | <br />
+
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा ||६५||
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा ||६५||
+
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः | <br />
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः | <br />
+
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति ||६६||
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति ||६६||
+
सम्भज्यते सीदति च सूचीभिरिव तुद्यते | <br />
सम्भज्यते सीदति च सूचीभिरिव तुद्यते | <br />
+
मज्जावृते विनामः [२] स्याज्जृम्भणं परिवेष्टनम् ||६७||
मज्जावृते विनामः [२] स्याज्जृम्भणं परिवेष्टनम् ||६७||
+
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम् | <br />
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम् | <br />
+
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे ||६८||<br />
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे ||६८||<br />
+
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले | <br />
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले | <br />
+
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले ||६९|| <br />
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले ||६९|| <br />
+
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति |
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति |
+
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ||७०||
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ||७०||
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत् |
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत् |
+
श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः ||७१||
श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः ||७१||