Line 903:
Line 903:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः [१] ||६१|| <br />
+
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः [१] ||६१||
−
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता | <br />
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता | <br />
−
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम् ||६२|| <br />
+
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम् ||६२||
लङ्घनायासरूक्षोष्णकामिता च कफावृते | <br />
लङ्घनायासरूक्षोष्णकामिता च कफावृते | <br />
−
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम् ||६३|| <br />
+
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम् ||६३||
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च | <br />
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च | <br />
−
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा ||६४||<br />
+
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा ||६४||
हर्षः पिपीलिकानां च सञ्चार इव मांसगे | <br />
हर्षः पिपीलिकानां च सञ्चार इव मांसगे | <br />
−
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा ||६५|| <br />
+
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा ||६५||
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः | <br />
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः | <br />
−
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति ||६६|| <br />
+
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति ||६६||
सम्भज्यते सीदति च सूचीभिरिव तुद्यते | <br />
सम्भज्यते सीदति च सूचीभिरिव तुद्यते | <br />
−
मज्जावृते विनामः [२] स्याज्जृम्भणं परिवेष्टनम् ||६७|| <br />
+
मज्जावृते विनामः [२] स्याज्जृम्भणं परिवेष्टनम् ||६७||
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम् | <br />
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम् | <br />
+
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे ||६८||<br />
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे ||६८||<br />
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले | <br />
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले | <br />
+
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले ||६९|| <br />
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले ||६९|| <br />
−
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति | <br />
+
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति |
−
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ||७०|| <br />
+
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ||७०||
−
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत् | <br />
+
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत् |
−
श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः ||७१|| <br />
+
श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः ||७१||
अस्वस्थं हृदयं चैव वर्चसा त्वावृतेऽनिले |७२|<br />
अस्वस्थं हृदयं चैव वर्चसा त्वावृतेऽनिले |७२|<br />
Line 939:
Line 940:
li~ggaM pittAvRute dAhastRuShNA shUlaM bhramastamaH [1] ||61|| <br />
li~ggaM pittAvRute dAhastRuShNA shUlaM bhramastamaH [1] ||61|| <br />
+
kaTvamlalavaNoShNaishca vidAhaH shItakAmitA | <br />
−
kaTvamlalavaNoShNaishca vidAhaH shItakAmitA | <br />
shaityagauravashUlAni kaTvAdyupashayo~adhikam ||62|| <br />
shaityagauravashUlAni kaTvAdyupashayo~adhikam ||62|| <br />
+
la~gghanAyAsarUkShoShNakAmitA ca kaphAvRute | <br />
−
la~gghanAyAsarUkShoShNakAmitA ca kaphAvRute | <br />
raktAvRute sadAhArtistva~gmāṁsantarajo bhRusham ||63|| <br />
raktAvRute sadAhArtistva~gmāṁsantarajo bhRusham ||63|| <br />
+
bhavet sarAgaH shvayathurjAyante maNDalAni ca | <br />
−
bhavet sarAgaH shvayathurjAyante maNDalAni ca | <br />
kaThinAshca vivarNAshca piDakAH shvayathustathA ||64|| <br />
kaThinAshca vivarNAshca piDakAH shvayathustathA ||64|| <br />
+
harShaH pipIlikAnAM ca sa~jcAra iva māṁsage | <br />
−
harShaH pipIlikAnAM ca sa~jcAra iva māṁsage | <br />
calaH snigdho mRuduH shItaH shopho~a~ggeShvarucistathA ||65|| <br />
calaH snigdho mRuduH shItaH shopho~a~ggeShvarucistathA ||65|| <br />
+
ADhyavāta iti j~jeyaH sa kRucchro medasA~a~avRutaH | <br />
−
ADhyavāta iti j~jeyaH sa kRucchro medasA~a~avRutaH | <br />
sparshamasthnA~a~avRute tUShNaM pIDanaM cAbhinandati ||66|| <br />
sparshamasthnA~a~avRute tUShNaM pIDanaM cAbhinandati ||66|| <br />
+
sambhajyate sIdati ca sUcIbhiriva tudyate | <br />
−
sambhajyate sIdati ca sUcIbhiriva tudyate | <br />
majjAvRute vinAmaH [2] syAjjRumbhaNaM pariveShTanam ||67|| <br />
majjAvRute vinAmaH [2] syAjjRumbhaNaM pariveShTanam ||67|| <br />
+
shUlaM tu pIDyamAne ca pANibhyAM labhate sukham | <br />
−
shUlaM tu pIDyamAne ca pANibhyAM labhate sukham | <br />
śukravego~ativego vA niShphalatvaM ca śukrage ||68|| <br />
śukravego~ativego vA niShphalatvaM ca śukrage ||68|| <br />
+
bhukte kukShau ca rugjIrNe shAmyatyannAvRute~anile | <br />
−
bhukte kukShau ca rugjIrNe shAmyatyannAvRute~anile | <br />
mūtrapravRuttirAdhmAnaM bastau mūtravRute~anile ||69|| <br />
mūtrapravRuttirAdhmAnaM bastau mūtravRute~anile ||69|| <br />
varcaso~ativibandho~adhaH sve sthAne parikRuntati | <br />
varcaso~ativibandho~adhaH sve sthAne parikRuntati | <br />
vrajatyAshu jarAM sneho bhukte cAnahyate naraH ||70|| <br />
vrajatyAshu jarAM sneho bhukte cAnahyate naraH ||70|| <br />
−
cirAt pIDitamannena duHkhaM shuShkaM shakRut sRujet | <br />
cirAt pIDitamannena duHkhaM shuShkaM shakRut sRujet | <br />
shroNIva~gkShaNapRuShTheShu rugvilomashca mArutaH ||71|| <br />
shroNIva~gkShaNapRuShTheShu rugvilomashca mArutaH ||71|| <br />
−
asvasthaM hRudayaM caiva varcasA tvAvRute~anile |72| <br />
asvasthaM hRudayaM caiva varcasA tvAvRute~anile |72| <br />
liṅgaṁ pittāvr̥tē dāhastr̥ṣṇā śūlaṁ bhramastamaḥ [1] ||61|| <br />
liṅgaṁ pittāvr̥tē dāhastr̥ṣṇā śūlaṁ bhramastamaḥ [1] ||61|| <br />
+
kaṭvamlalavaṇōṣṇaiśca vidāhaḥ śītakāmitā| <br />
−
kaṭvamlalavaṇōṣṇaiśca vidāhaḥ śītakāmitā| <br />
śaityagauravaśūlāni kaṭvādyupaśayō'dhikam||62|| <br />
śaityagauravaśūlāni kaṭvādyupaśayō'dhikam||62|| <br />
+
laṅghanāyāsarūkṣōṣṇakāmitā ca kaphāvr̥tē| <br />
−
laṅghanāyāsarūkṣōṣṇakāmitā ca kaphāvr̥tē| <br />
raktāvr̥tē sadāhārtistvaṅmāṁsāntarajō bhr̥śam||63|| <br />
raktāvr̥tē sadāhārtistvaṅmāṁsāntarajō bhr̥śam||63|| <br />
+
bhavēt sarāgaḥ śvayathurjāyantē maṇḍalāni ca| <br />
−
bhavēt sarāgaḥ śvayathurjāyantē maṇḍalāni ca| <br />
kaṭhināśca vivarṇāśca piḍakāḥ śvayathustathā||64|| <br />
kaṭhināśca vivarṇāśca piḍakāḥ śvayathustathā||64|| <br />
+
harṣaḥ pipīlikānāṁ ca sañcāra iva māṁsagē| <br />
−
harṣaḥ pipīlikānāṁ ca sañcāra iva māṁsagē| <br />
calaḥ snigdhō mr̥duḥ śītaḥ śōphō'ṅgēṣvarucistathā||65|| <br />
calaḥ snigdhō mr̥duḥ śītaḥ śōphō'ṅgēṣvarucistathā||65|| <br />
+
āḍhyavāta iti jñēyaḥ sa kr̥cchrō mēdasā''vr̥taḥ| <br />
−
āḍhyavāta iti jñēyaḥ sa kr̥cchrō mēdasā''vr̥taḥ| <br />
sparśamasthnā''vr̥tē tūṣṇaṁ pīḍanaṁ cābhinandati||66|| <br />
sparśamasthnā''vr̥tē tūṣṇaṁ pīḍanaṁ cābhinandati||66|| <br />
+
sambhajyatē sīdati ca sūcībhiriva tudyatē| <br />
−
sambhajyatē sīdati ca sūcībhiriva tudyatē| <br />
majjāvr̥tē vināmaḥ [2] syājjr̥mbhaṇaṁ parivēṣṭanam||67|| <br />
majjāvr̥tē vināmaḥ [2] syājjr̥mbhaṇaṁ parivēṣṭanam||67|| <br />
+
śūlaṁ tu pīḍyamānē ca pāṇibhyāṁ labhatē sukham| <br />
−
śūlaṁ tu pīḍyamānē ca pāṇibhyāṁ labhatē sukham| <br />
śukrāvēgō'tivēgō vā niṣphalatvaṁ ca śukragē||68|| <br />
śukrāvēgō'tivēgō vā niṣphalatvaṁ ca śukragē||68|| <br />
bhuktē kukṣau ca rugjīrṇē śāmyatyannāvr̥tē'nilē| <br />
bhuktē kukṣau ca rugjīrṇē śāmyatyannāvr̥tē'nilē| <br />
+
mūtrāpravr̥ttirādhmānaṁ bastau mūtrāvr̥tē'nilē||69|| <br />
mūtrāpravr̥ttirādhmānaṁ bastau mūtrāvr̥tē'nilē||69|| <br />
−
varcasō'tivibandhō'dhaḥ svē sthānē parikr̥ntati| <br />
varcasō'tivibandhō'dhaḥ svē sthānē parikr̥ntati| <br />
vrajatyāśu jarāṁ snēhō bhuktē cānahyatē naraḥ||70|| <br />
vrajatyāśu jarāṁ snēhō bhuktē cānahyatē naraḥ||70|| <br />
−
cirāt pīḍitamannēna duḥkhaṁ śuṣkaṁ śakr̥t sr̥jēt| <br />
cirāt pīḍitamannēna duḥkhaṁ śuṣkaṁ śakr̥t sr̥jēt| <br />
śrōṇīvaṅkṣaṇapr̥ṣṭhēṣu rugvilōmaśca mārutaḥ||71|| <br />
śrōṇīvaṅkṣaṇapr̥ṣṭhēṣu rugvilōmaśca mārutaḥ||71|| <br />
−
asvasthaṁ hr̥dayaṁ caiva varcasā tvāvr̥tē'nilē|72| <br />
asvasthaṁ hr̥dayaṁ caiva varcasā tvāvr̥tē'nilē|72| <br />
</div></div>
</div></div>