Line 342:
Line 342:
इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते|
इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते|
कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा||२२||
कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा||२२||
+
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका|
+
व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्||२३||
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
indriyēṇēndriyārthō hi samanaskēna gr̥hyatē|
indriyēṇēndriyārthō hi samanaskēna gr̥hyatē|
kalpyatē manasā tūrdhvaṁ guṇatō dōṣatō'thavā||22||
kalpyatē manasā tūrdhvaṁ guṇatō dōṣatō'thavā||22||
+
jāyatē viṣayē tatra yā buddhirniścayātmikā|
+
vyavasyati tayā vaktuṁ kartuṁ vā buddhipūrvakam||23||
indriyeNendriyArtho hi samanaskena gRuhyate|
indriyeNendriyArtho hi samanaskena gRuhyate|
−
kalpyate manasA tUrdhvaM guNato doShato~athavA||22||
+
kalpyate manasA tUrdhvaM guNato doShato~athavA||22||
−
</div></div>
−
−
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका|
−
व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्||२३||
−
<div class="mw-collapsible-content">
−
−
jāyatē viṣayē tatra yā buddhirniścayātmikā|
−
vyavasyati tayā vaktuṁ kartuṁ vā buddhipūrvakam||23||
−
jAyate viShaye tatra yA buddhirnishcayAtmikA|
jAyate viShaye tatra yA buddhirnishcayAtmikA|
−
vyavasyati tayA vaktuM kartuM vA buddhipUrvakam||23||
+
vyavasyati tayA vaktuM kartuM vA buddhipUrvakam||23||
</div></div>
</div></div>