Line 71:
Line 71:
पञ्च पाण्डुरोगा:, पञ्चोन्मादा:, चत्वारोऽपस्मारा:, चत्वारोऽक्षिरोगा:, चत्वारः कर्णरोगा:, चत्वारः प्रतिश्याया:,
पञ्च पाण्डुरोगा:, पञ्चोन्मादा:, चत्वारोऽपस्मारा:, चत्वारोऽक्षिरोगा:, चत्वारः कर्णरोगा:, चत्वारः प्रतिश्याया:,
चत्वारो मुखरोगा:, चत्वारो ग्रहणीदोषा:, चत्वारो मदा:, चत्वारो मूर्च्छाया:, चत्वारः शोषा:, चत्वारि क्लैब्यानि:,
चत्वारो मुखरोगा:, चत्वारो ग्रहणीदोषा:, चत्वारो मदा:, चत्वारो मूर्च्छाया:, चत्वारः शोषा:, चत्वारि क्लैब्यानि:,
−
त्रयः शोथा:, त्रीणि किलासानि, त्रिविधं लोहितपित्तम, द्वौ ज्वरO, द्वौ व्रणO, द्वावायामO, द्वे गृध्रस्यO, द्वे कामले,
+
त्रयः शोथा:, त्रीणि किलासानि, त्रिविधं लोहितपित्तम, द्वौ ज्वरO, द्वौ व्रण, द्वावायाम, द्वे गृध्रस्य, द्वे कामले,
द्विविधमामम, द्विविधं वातरक्तम, द्विविधान्यर्शांसी, एक ऊरुस्तम्भ:, एकः सन्न्यास:, एको महागद:, विंशतिः क्रिमिजातय:,
द्विविधमामम, द्विविधं वातरक्तम, द्विविधान्यर्शांसी, एक ऊरुस्तम्भ:, एकः सन्न्यास:, एको महागद:, विंशतिः क्रिमिजातय:,
विंशतिः प्रमेहा:, विंशतिर्योनिव्यापद: इति इति अष्ट्चत्वारिंशद्रोगधिकरणान्यस्मिन् संग्रहे समुद्दिष्टानि ||3||
विंशतिः प्रमेहा:, विंशतिर्योनिव्यापद: इति इति अष्ट्चत्वारिंशद्रोगधिकरणान्यस्मिन् संग्रहे समुद्दिष्टानि ||3||