Line 59:
Line 59:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|
+
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे| <br />
−
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||
+
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३|| <br />
−
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे|
+
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे| <br />
−
फणिज्झको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनःप्रवालाः||४||
+
फणिज्झको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनःप्रवालाः||४|| <br />
−
वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च|
+
वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च| <br />
−
मनःशिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः||५||
+
मनःशिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः||५|| <br />
−
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः|
+
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः| <br />
−
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः||६||
+
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः||६|| <br />
−
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदद्रु|
+
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदद्रु| <br />
−
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||७||
+
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||७||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
āragvadhaḥ saiḍagajaḥ karañjō vāsā guḍūcī madanaṁ haridrē|
+
āragvadhaḥ saiḍagajaḥ karañjō vāsā guḍūcī madanaṁ haridrē| <br />
−
śryāhvaḥ surāhvaḥ khadirō dhavaśca nimbō viḍaṅgaṁ karavīrakatvak||3||
+
śryāhvaḥ surāhvaḥ khadirō dhavaśca nimbō viḍaṅgaṁ karavīrakatvak||3|| <br />
−
granthiśca bhaurjō laśunaḥ śirīṣaḥ salōmaśō guggulukr̥ṣṇagandhē|
+
granthiśca bhaurjō laśunaḥ śirīṣaḥ salōmaśō guggulukr̥ṣṇagandhē| <br />
−
phaṇijjhakō vatsakasaptaparṇau pīlūni kuṣṭhaṁ sumanaḥpravālāḥ||4||
+
phaṇijjhakō vatsakasaptaparṇau pīlūni kuṣṭhaṁ sumanaḥpravālāḥ||4|| <br />
−
vacā harēṇustrivr̥tā nikumbhō bhallātakaṁ gairikamañjanaṁ ca|
+
vacā harēṇustrivr̥tā nikumbhō bhallātakaṁ gairikamañjanaṁ ca| <br />
−
manaḥśilālē gr̥hadhūma ēlā kāśīsalōdhrārjunamustasarjāḥ||5||
+
manaḥśilālē gr̥hadhūma ēlā kāśīsalōdhrārjunamustasarjāḥ||5|| <br />
−
ityardharūpairvihitāḥ ṣaḍētē gōpittapītāḥ punarēva piṣṭāḥ|
+
ityardharūpairvihitāḥ ṣaḍētē gōpittapītāḥ punarēva piṣṭāḥ| <br />
−
siddhāḥ paraṁ sarṣapatailayuktāścūrṇapradēhā bhiṣajā prayōjyāḥ||6||
+
siddhāḥ paraṁ sarṣapatailayuktāścūrṇapradēhā bhiṣajā prayōjyāḥ||6|| <br />
−
kuṣṭhāni kr̥cchrāṇi navaṁ kilāsaṁ surēśaluptaṁ kiṭibhaṁ sadadru|
+
kuṣṭhāni kr̥cchrāṇi navaṁ kilāsaṁ surēśaluptaṁ kiṭibhaṁ sadadru| <br />
−
bhagandarārśāṁsyapacīṁ sapāmāṁ hanyuḥ prayuktāstvacirānnarāṇām||7||
+
bhagandarārśāṁsyapacīṁ sapāmāṁ hanyuḥ prayuktāstvacirānnarāṇām||7||<br />
−
AragvadhaH saiDagajaH kara~jjo vAsA guDUcI madanaM haridre|
+
AragvadhaH saiDagajaH kara~jjo vAsA guDUcI madanaM haridre| <br />
−
shryAhvaH surAhvaH khadiro dhavashca nimbo viDa~ggaM karavIrakatvak||3||
+
shryAhvaH surAhvaH khadiro dhavashca nimbo viDa~ggaM karavIrakatvak||3|| <br />
−
granthishca bhaurjo lashunaH shirIShaH salomasho guggulukRuShNagandhe|
+
granthishca bhaurjo lashunaH shirIShaH salomasho guggulukRuShNagandhe| <br />
−
phaNijjhako vatsakasaptaparNau pIlUni kuShThaM sumanaHpravAlAH||4||
+
phaNijjhako vatsakasaptaparNau pIlUni kuShThaM sumanaHpravAlAH||4|| <br />
−
vacA hareNustrivRutA nikumbho bhallAtakaM gairikama~jjanaM ca|
+
vacA hareNustrivRutA nikumbho bhallAtakaM gairikama~jjanaM ca| <br />
−
manaHshilAle gRuhadhUma elA kAshIsalodhrArjunamustasarjAH||5||
+
manaHshilAle gRuhadhUma elA kAshIsalodhrArjunamustasarjAH||5|| <br />
−
ityardharUpairvihitAH ShaDete gopittapItAH punareva piShTAH|
+
ityardharUpairvihitAH ShaDete gopittapItAH punareva piShTAH| <br />
−
siddhAH paraM sarShapatailayuktAshcUrNapradehA bhiShajA prayojyAH||6||
+
siddhAH paraM sarShapatailayuktAshcUrNapradehA bhiShajA prayojyAH||6|| <br />
−
kuShThAni kRucchrANi navaM kilAsaM sureshaluptaM kiTibhaM sadadru|
+
kuShThAni kRucchrANi navaM kilAsaM sureshaluptaM kiTibhaM sadadru| <br />
−
bhagandarArshAMsyapacIM sapAmAM hanyuH prayuktAstvacirAnnarANAm||7||
+
bhagandarArshAMsyapacIM sapAmAM hanyuH prayuktAstvacirAnnarANAm||7|| <br />
</div></div>
</div></div>
Line 119:
Line 119:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू|
+
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू| <br />
−
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||८||
+
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||८|| <br />
−
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत|
+
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत| <br />
−
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||९||
+
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||९|| <br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
kuṣṭhaṁ haridrē surasaṁ paṭōlaṁ nimbāśvagandhē suradāruśigrū|
+
kuṣṭhaṁ haridrē surasaṁ paṭōlaṁ nimbāśvagandhē suradāruśigrū| <br />
−
sasarṣapaṁ tumburudhānyavanyaṁ caṇḍāṁ ca cūrṇāni samāni kuryāt||8||
+
sasarṣapaṁ tumburudhānyavanyaṁ caṇḍāṁ ca cūrṇāni samāni kuryāt||8|| <br />
−
taistakrapiṣṭaiḥ prathamaṁ śarīraṁ tailāktamudvartayituṁ yatēta|
+
taistakrapiṣṭaiḥ prathamaṁ śarīraṁ tailāktamudvartayituṁ yatēta| <br />
−
tēnāsyakaṇḍūḥ piḍakāḥ sakōṭhāḥ kuṣṭhāni śōphāśca śamaṁ vrajanti||9||
+
tēnāsyakaṇḍūḥ piḍakāḥ sakōṭhāḥ kuṣṭhāni śōphāśca śamaṁ vrajanti||9|| <br />
−
kuShThaM haridre surasaM paTolaM nimbAshvagandhe suradArushigrU|
+
kuShThaM haridre surasaM paTolaM nimbAshvagandhe suradArushigrU| <br />
−
sasarShapaM tumburudhAnyavanyaM caNDAM ca cUrNAni samAni kuryAt||8||
+
sasarShapaM tumburudhAnyavanyaM caNDAM ca cUrNAni samAni kuryAt||8|| <br />
−
taistakrapiShTaiH prathamaM sharIraM tailAktamudvartayituM yateta|
+
taistakrapiShTaiH prathamaM sharIraM tailAktamudvartayituM yateta| <br />
−
tenAsyakaNDUH piDakAH sakoThAH kuShThAni shophAshca shamaM vrajanti||9||
+
tenAsyakaNDUH piDakAH sakoThAH kuShThAni shophAshca shamaM vrajanti||9|| <br />
</div></div>
</div></div>
Line 145:
Line 145:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः|
+
कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः| <br />
−
सौगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्||१०||
+
सौगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्||१०|| <br />
−
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्|
+
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्| <br />
−
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||
+
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११|| <br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
kuṣṭhāmr̥tāsaṅgakaṭaṅkaṭērīkāsīsakampillakamustalōdhrāḥ|
+
kuṣṭhāmr̥tāsaṅgakaṭaṅkaṭērīkāsīsakampillakamustalōdhrāḥ| <br />
−
saugandhikaṁ sarjarasō viḍaṅgaṁ manaḥśilālē karavīrakatvak||10||
+
saugandhikaṁ sarjarasō viḍaṅgaṁ manaḥśilālē karavīrakatvak||10|| <br />
−
tailāktagātrasya kr̥tāni cūrṇānyētāni dadyādavacūrṇanārtham|
+
tailāktagātrasya kr̥tāni cūrṇānyētāni dadyādavacūrṇanārtham| <br />
−
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim||11||
+
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim||11|| <br />
−
kuShThAmRutAsa~ggakaTa~gkaTerIkAsIsakampillakamustalodhrAH|
+
kuShThAmRutAsa~ggakaTa~gkaTerIkAsIsakampillakamustalodhrAH| <br />
−
saugandhikaM sarjaraso viDa~ggaM manaHshilAle karavIrakatvak||10||
+
saugandhikaM sarjaraso viDa~ggaM manaHshilAle karavIrakatvak||10|| <br />
−
tailAktagAtrasya kRutAni cUrNAnyetAni dadyAdavacUrNanArtham|
+
tailAktagAtrasya kRutAni cUrNAnyetAni dadyAdavacUrNanArtham| <br />
−
dadrUH sakaNDUH kiTibhAni pAmA vicarcikA caiva tathaiti shAntim||11||
+
dadrUH sakaNDUH kiTibhAni pAmA vicarcikA caiva tathaiti shAntim||11|| <br />
</div></div>
</div></div>
Line 171:
Line 171:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः|
+
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः| <br />
−
तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनःशिलं स्यात्||१२||
+
तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनःशिलं स्यात्||१२||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
manaḥśilālē maricāni tailamārkaṁ payaḥ kuṣṭhaharaḥ pradēhaḥ|
+
manaḥśilālē maricāni tailamārkaṁ payaḥ kuṣṭhaharaḥ pradēhaḥ| <br />
−
tutthaṁ viḍaṅgaṁ maricāni kuṣṭhaṁ lōdhraṁ ca tadvat samanaḥśilaṁ syāt||12||
+
tutthaṁ viḍaṅgaṁ maricāni kuṣṭhaṁ lōdhraṁ ca tadvat samanaḥśilaṁ syāt||12|| <br />
−
manaHshilAle maricAni tailamArkaM payaH kuShThaharaH pradehaH|
+
manaHshilAle maricAni tailamArkaM payaH kuShThaharaH pradehaH| <br />
−
tutthaM viDa~ggaM maricAni kuShThaM lodhraM ca tadvat samanaHshilaM syAt||12||
+
tutthaM viDa~ggaM maricAni kuShThaM lodhraM ca tadvat samanaHshilaM syAt||12|| <br />
</div></div>
</div></div>
Line 188:
Line 188:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
रसाञ्जनं सप्रपुन्नाडबीजं युक्तं कपित्थस्य रसेन लेपः|
+
रसाञ्जनं सप्रपुन्नाडबीजं युक्तं कपित्थस्य रसेन लेपः| <br />
−
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः||१३||
+
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः||१३||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
rasāñjanaṁ saprapunnāḍabījaṁ yuktaṁ kapitthasya rasēna lēpaḥ|
+
rasāñjanaṁ saprapunnāḍabījaṁ yuktaṁ kapitthasya rasēna lēpaḥ| <br />
−
karañjabījaiḍagajaṁ sakuṣṭhaṁ gōmūtrapiṣṭaṁ ca paraḥ pradēhaḥ||13||
+
karañjabījaiḍagajaṁ sakuṣṭhaṁ gōmūtrapiṣṭaṁ ca paraḥ pradēhaḥ||13||<br />
−
rasA~jjanaM saprapunnADabIjaM yuktaM kapitthasya rasena lepaH|
+
rasA~jjanaM saprapunnADabIjaM yuktaM kapitthasya rasena lepaH| <br />
−
kara~jjabIjaiDagajaM sakuShThaM gomUtrapiShTaM ca paraH pradehaH||13||
+
kara~jjabIjaiDagajaM sakuShThaM gomUtrapiShTaM ca paraH pradehaH||13||<br />
</div></div>
</div></div>
Line 204:
Line 204:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्|
+
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्| <br />
−
त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||१४||
+
त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||१४||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
ubhē haridrē kuṭajasya bījaṁ karañjabījaṁ sumanaḥpravālān|
+
ubhē haridrē kuṭajasya bījaṁ karañjabījaṁ sumanaḥpravālān| <br />
−
tvacaṁ samadhyāṁ hayamārakasya lēpaṁ tilakṣārayutaṁ vidadhyāt||14||
+
tvacaṁ samadhyāṁ hayamārakasya lēpaṁ tilakṣārayutaṁ vidadhyāt||14|| <br />
−
ubhe haridre kuTajasya bIjaM kara~jjabIjaM sumanaHpravAlAn|
+
ubhe haridre kuTajasya bIjaM kara~jjabIjaM sumanaHpravAlAn| <br />
−
tvacaM samadhyAM hayamArakasya lepaM tilakShArayutaM vidadhyAt||14||
+
tvacaM samadhyAM hayamArakasya lepaM tilakShArayutaM vidadhyAt||14|| <br />
</div></div>
</div></div>
Line 220:
Line 220:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः|
+
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः| <br />
−
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५||
+
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५|| <br />
−
पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसम्मितेन|
+
पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसम्मितेन| <br />
−
दर्वीप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय||१६||
+
दर्वीप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय||१६||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
manaḥśilā tvak kuṭajāt sakuṣṭhāt salōmaśaḥ saiḍagajaḥ karañjaḥ|
+
manaḥśilā tvak kuṭajāt sakuṣṭhāt salōmaśaḥ saiḍagajaḥ karañjaḥ| <br />
−
granthiśca bhaurjaḥ karavīramūlaṁ cūrṇāni sādhyāni tuṣōdakēna||15||
+
granthiśca bhaurjaḥ karavīramūlaṁ cūrṇāni sādhyāni tuṣōdakēna||15|| <br />
−
palāśanirdāharasēna cāpi karṣōddhr̥tānyāḍhakasammitēna|
+
palāśanirdāharasēna cāpi karṣōddhr̥tānyāḍhakasammitēna| <br />
−
darvīpralēpaṁ pravadanti lēpamētaṁ paraṁ kuṣṭhanisūdanāya||16||
+
darvīpralēpaṁ pravadanti lēpamētaṁ paraṁ kuṣṭhanisūdanāya||16||<br />
−
manaHshilA tvak kuTajAt sakuShThAt salomashaH saiDagajaH kara~jjaH|
+
manaHshilA tvak kuTajAt sakuShThAt salomashaH saiDagajaH kara~jjaH| <br />
−
granthishca bhaurjaH karavIramUlaM cUrNAni sAdhyAni tuShodakena||15||
+
granthishca bhaurjaH karavIramUlaM cUrNAni sAdhyAni tuShodakena||15|| <br />
−
palAshanirdAharasena cApi karShoddhRutAnyADhakasammitena|
+
palAshanirdAharasena cApi karShoddhRutAnyADhakasammitena| <br />
−
darvIpralepaM pravadanti lepametaM paraM kuShThanisUdanAya||16||
+
darvIpralepaM pravadanti lepametaM paraM kuShThanisUdanAya||16|| <br />
</div></div>
</div></div>
Line 247:
Line 247:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः|
+
पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः| <br />
−
तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च||१७||
+
तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च||१७||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
parṇāni piṣṭvā caturaṅgulasya takrēṇa parṇānyatha kākamācyāḥ|
+
parṇāni piṣṭvā caturaṅgulasya takrēṇa parṇānyatha kākamācyāḥ| <br />
−
tailāktagātrasya narasya kuṣṭhānyudvartayēdaśvahanacchadaiśca||17||
+
tailāktagātrasya narasya kuṣṭhānyudvartayēdaśvahanacchadaiśca||17||<br />
−
parNAni piShTvA catura~ggulasya takreNa parNAnyatha kAkamAcyAH|
+
parNAni piShTvA catura~ggulasya takreNa parNAnyatha kAkamAcyAH| <br />
−
tailAktagAtrasya narasya kuShThAnyudvartayedashvahanacchadaishca||17||
+
tailAktagAtrasya narasya kuShThAnyudvartayedashvahanacchadaishca||17|| <br />
</div></div>
</div></div>
Line 263:
Line 263:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
कोलं कुलत्थाः सुरदारुरास्नामाषातसीतैलफलानि कुष्ठम्|
+
कोलं कुलत्थाः सुरदारुरास्नामाषातसीतैलफलानि कुष्ठम्| <br />
−
वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः||१८||
+
वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः||१८|| <br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
kōlaṁ kulatthāḥ suradārurāsnāmāṣātasītailaphalāni kuṣṭham|
+
kōlaṁ kulatthāḥ suradārurāsnāmāṣātasītailaphalāni kuṣṭham| <br />
−
vacā śatāhvā yavacūrṇamamlamuṣṇāni vātāmayināṁ pradēhaḥ||18||
+
vacā śatāhvā yavacūrṇamamlamuṣṇāni vātāmayināṁ pradēhaḥ||18||<br />
−
kolaM kulatthAH suradArurAsnAmAShAtasItailaphalAni kuShTham|
+
kolaM kulatthAH suradArurAsnAmAShAtasItailaphalAni kuShTham| <br />
−
vacA shatAhvA yavacUrNamamlamuShNAni vAtAmayinAM pradehaH||18||
+
vacA shatAhvA yavacUrNamamlamuShNAni vAtAmayinAM pradehaH||18|| <br />
</div></div>
</div></div>
Line 279:
Line 279:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
आनूपमत्स्यामिषवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात्|
+
आनूपमत्स्यामिषवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात्| <br />
−
स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||१९||
+
स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||१९||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
ānūpamatsyāmiṣavēsavārairuṣṇaiḥ pradēhaḥ pavanāpahaḥ syāt|
+
ānūpamatsyāmiṣavēsavārairuṣṇaiḥ pradēhaḥ pavanāpahaḥ syāt| <br />
−
snēhaiścaturbhirdaśamūlamiśrairgandhauṣadhaiścānilahaḥ pradēhaḥ||19||
+
snēhaiścaturbhirdaśamūlamiśrairgandhauṣadhaiścānilahaḥ pradēhaḥ||19|| <br />
−
AnUpamatsyAmiShavesavArairuShNaiH pradehaH pavanApahaH syAt|
+
AnUpamatsyAmiShavesavArairuShNaiH pradehaH pavanApahaH syAt| <br />
−
snehaishcaturbhirdashamUlamishrairgandhauShadhaishcAnilahaH pradehaH||19||
+
snehaishcaturbhirdashamUlamishrairgandhauShadhaishcAnilahaH pradehaH||19|| <br />
</div></div>
</div></div>
Line 295:
Line 295:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठरे निहन्यात्|
+
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठरे निहन्यात्| <br />
−
कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लमुशन्ति वाते||२०||
+
कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लमुशन्ति वाते||२०||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
takrēṇa yuktaṁ yavacūrṇamuṣṇaṁ sakṣāramartiṁ jaṭharē nihanyāt|
+
takrēṇa yuktaṁ yavacūrṇamuṣṇaṁ sakṣāramartiṁ jaṭharē nihanyāt| <br />
−
kuṣṭhaṁ śatāhvāṁ savacāṁ yavānāṁ cūrṇaṁ satailāmlamuśanti vātē||20||
+
kuṣṭhaṁ śatāhvāṁ savacāṁ yavānāṁ cūrṇaṁ satailāmlamuśanti vātē||20||<br />
−
takreNa yuktaM yavacUrNamuShNaM sakShAramartiM jaThare nihanyAt|
+
takreNa yuktaM yavacUrNamuShNaM sakShAramartiM jaThare nihanyAt| <br />
−
kuShThaM shatAhvAM savacAM yavAnAM cUrNaM satailAmlamushanti vAte||20||
+
kuShThaM shatAhvAM savacAM yavAnAM cUrNaM satailAmlamushanti vAte||20|| <br />
</div></div>
</div></div>
Line 311:
Line 311:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च|
+
उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च| <br />
−
घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते||२१||
+
घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते||२१||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
ubhē śatāhvē madhukaṁ madhūkaṁ balāṁ priyālaṁ ca kaśērukaṁ ca|
+
ubhē śatāhvē madhukaṁ madhūkaṁ balāṁ priyālaṁ ca kaśērukaṁ ca| <br />
−
ghr̥taṁ vidārīṁ ca sitōpalāṁ ca kuryāt pradēhaṁ pavanē saraktē||21||
+
ghr̥taṁ vidārīṁ ca sitōpalāṁ ca kuryāt pradēhaṁ pavanē saraktē||21|| <br />
−
ubhe shatAhve madhukaM madhUkaM balAM priyAlaM ca kasherukaM ca|
+
ubhe shatAhve madhukaM madhUkaM balAM priyAlaM ca kasherukaM ca| <br />
−
ghRutaM vidArIM ca sitopalAM ca kuryAt pradehaM pavane sarakte||21||
+
ghRutaM vidArIM ca sitopalAM ca kuryAt pradehaM pavane sarakte||21|| <br />
</div></div>
</div></div>
Line 327:
Line 327:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च|
+
रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च| <br />
−
घृतं च सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः||२२||
+
घृतं च सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः||२२||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
rāsnā guḍūcī madhukaṁ balē dvē sajīvakaṁ sarṣabhakaṁ payaśca|
+
rāsnā guḍūcī madhukaṁ balē dvē sajīvakaṁ sarṣabhakaṁ payaśca| <br />
−
ghr̥taṁ ca siddhaṁ madhuśēṣayuktaṁ raktānilārtiṁ praṇudēt pradēhaḥ||22||
+
ghr̥taṁ ca siddhaṁ madhuśēṣayuktaṁ raktānilārtiṁ praṇudēt pradēhaḥ||22|| <br />
−
rAsnA guDUcI madhukaM bale dve sajIvakaM sarShabhakaM payashca|
+
rAsnA guDUcI madhukaM bale dve sajIvakaM sarShabhakaM payashca| <br />
−
ghRutaM ca siddhaM madhusheShayuktaM raktAnilArtiM praNudet pradehaH||22||
+
ghRutaM ca siddhaM madhusheShayuktaM raktAnilArtiM praNudet pradehaH||22|| <br />
</div></div>
</div></div>
Line 343:
Line 343:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च|
+
वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च| <br />
−
नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः||२३||
+
नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः||२३||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
vātē saraktē saghr̥taṁ pradēhō gōdhūmacūrṇaṁ chagalīpayaśca|
+
vātē saraktē saghr̥taṁ pradēhō gōdhūmacūrṇaṁ chagalīpayaśca|<br />
−
natōtpalaṁ candanakuṣṭhayuktaṁ śirōrujāyāṁ saghr̥taṁ pradēhaḥ||23||
+
natōtpalaṁ candanakuṣṭhayuktaṁ śirōrujāyāṁ saghr̥taṁ pradēhaḥ||23|| <br />
−
vAte sarakte saghRutaM pradeho godhUmacUrNaM chagalIpayashca|23|
+
vAte sarakte saghRutaM pradeho godhUmacUrNaM chagalIpayashca|23| <br />
−
natotpalaM candanakuShThayuktaM shirorujAyAM saghRutaM pradehaH||23||
+
natotpalaM candanakuShThayuktaM shirorujAyAM saghRutaM pradehaH||23|| <br />
</div></div>
</div></div>
Line 359:
Line 359:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च|
+
प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च| <br />
−
शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च||२४||
+
शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च||२४||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
prapauṇḍarīkaṁ suradāru kuṣṭhaṁ yaṣṭyāhvamēlā kamalōtpalē ca|
+
prapauṇḍarīkaṁ suradāru kuṣṭhaṁ yaṣṭyāhvamēlā kamalōtpalē ca| <br />
−
śirōrujāyāṁ saghr̥taḥ pradēhō lōhairakāpadmakacōrakaiśca||24||
+
śirōrujāyāṁ saghr̥taḥ pradēhō lōhairakāpadmakacōrakaiśca||24|| <br />
−
prapauNDarIkaM suradAru kuShThaM yaShTyAhvamelA kamalotpale ca|
+
prapauNDarIkaM suradAru kuShThaM yaShTyAhvamelA kamalotpale ca| <br />
−
shirorujAyAM saghRutaH pradeho lohairakApadmakacorakaishca||24||
+
shirorujAyAM saghRutaH pradeho lohairakApadmakacorakaishca||24|| <br />
</div></div>
</div></div>
Line 375:
Line 375:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला च|
+
रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला च| <br />
−
जीवन्तिमूलं सघृतं सतैलमालेपनं पार्श्वरुजासु कोष्णम्||२५||
+
जीवन्तिमूलं सघृतं सतैलमालेपनं पार्श्वरुजासु कोष्णम्||२५||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
rāsnā haridrē naladaṁ śatāhvē dvē dēvadārūṇi sitōpalā ca|
+
rāsnā haridrē naladaṁ śatāhvē dvē dēvadārūṇi sitōpalā ca| <br />
−
jīvantimūlaṁ saghr̥taṁ satailamālēpanaṁ pārśvarujāsu kōṣṇam||25||
+
jīvantimūlaṁ saghr̥taṁ satailamālēpanaṁ pārśvarujāsu kōṣṇam||25||<br />
−
rAsnA haridre naladaM shatAhve dve devadArUNi sitopalA ca|
+
rAsnA haridre naladaM shatAhve dve devadArUNi sitopalA ca| <br />
−
jIvantimUlaM saghRutaM satailamAlepanaM pArshvarujAsu koShNam||25||
+
jIvantimUlaM saghRutaM satailamAlepanaM pArshvarujAsu koShNam||25|| <br />
</div></div>
</div></div>
Line 391:
Line 391:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
शैवालपद्मोत्पलवेत्रतुङ्गप्रपौण्डरीकाण्यमृणाललोध्रम्|
+
शैवालपद्मोत्पलवेत्रतुङ्गप्रपौण्डरीकाण्यमृणाललोध्रम्| <br />
−
प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः||२६||
+
प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः||२६||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
śaivālapadmōtpalavētratuṅgaprapauṇḍarīkāṇyamr̥ṇālalōdhram|
+
śaivālapadmōtpalavētratuṅgaprapauṇḍarīkāṇyamr̥ṇālalōdhram| <br />
−
priyaṅgukālēyakacandanāni nirvāpaṇaḥ syāt saghr̥taḥ pradēhaḥ||26||
+
priyaṅgukālēyakacandanāni nirvāpaṇaḥ syāt saghr̥taḥ pradēhaḥ||26|| <br />
−
shaivAlapadmotpalavetratu~ggaprapauNDarIkANyamRuNAlalodhram|
+
shaivAlapadmotpalavetratu~ggaprapauNDarIkANyamRuNAlalodhram| <br />
−
priya~ggukAleyakacandanAni nirvApaNaH syAt saghRutaH pradehaH||26||
+
priya~ggukAleyakacandanAni nirvApaNaH syAt saghRutaH pradehaH||26|| <br />
</div></div>
</div></div>
Line 407:
Line 407:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा|
+
सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा| <br />
−
यवासमूलं कुशकाशयोश्च निर्वापणः स्याज्जलमेरका च||२७||
+
यवासमूलं कुशकाशयोश्च निर्वापणः स्याज्जलमेरका च||२७||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
sitālatāvētasapadmakāni yaṣṭyāhvamaindrī nalināni dūrvā|
+
sitālatāvētasapadmakāni yaṣṭyāhvamaindrī nalināni dūrvā| <br />
−
yavāsamūlaṁ kuśakāśayōśca nirvāpaṇaḥ syājjalamērakā ca||27||
+
yavāsamūlaṁ kuśakāśayōśca nirvāpaṇaḥ syājjalamērakā ca||27||<br />
−
sitAlatAvetasapadmakAni yaShTyAhvamaindrI nalinAni dUrvA|
+
sitAlatAvetasapadmakAni yaShTyAhvamaindrI nalinAni dUrvA| <br />
−
yavAsamUlaM kushakAshayoshca nirvApaNaH syAjjalamerakA ca||27||
+
yavAsamUlaM kushakAshayoshca nirvApaNaH syAjjalamerakA ca||27|| <br />
</div></div>
</div></div>
Line 423:
Line 423:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना|
+
शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना| <br />
−
शीतं निहन्यादचिरात् प्रदेहो विषं शिरीषस्तु ससिन्धुवारः||२८||
+
शीतं निहन्यादचिरात् प्रदेहो विषं शिरीषस्तु ससिन्धुवारः||२८||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
śailēyamēlāguruṇī sakuṣṭhē caṇḍā nataṁ tvak suradāru rāsnā|
+
śailēyamēlāguruṇī sakuṣṭhē caṇḍā nataṁ tvak suradāru rāsnā| <br />
−
śītaṁ nihanyādacirāt pradēhō viṣaṁ śirīṣastu sasindhuvāraḥ||28||
+
śītaṁ nihanyādacirāt pradēhō viṣaṁ śirīṣastu sasindhuvāraḥ||28|| <br />
−
shaileyamelAguruNI sakuShThe caNDA nataM tvak suradAru rAsnA|
+
shaileyamelAguruNI sakuShThe caNDA nataM tvak suradAru rAsnA| <br />
−
shItaM nihanyAdacirAt pradeho viShaM shirIShastu sasindhuvAraH||28||
+
shItaM nihanyAdacirAt pradeho viShaM shirIShastu sasindhuvAraH||28|| <br />
</div></div>
</div></div>
Line 439:
Line 439:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः|
+
शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः| <br />
−
पत्राम्बुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः||२९||
+
पत्राम्बुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः||२९||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
śirīṣalāmajjakahēmalōdhraistvagdōṣasaṁsvēdaharaḥ pragharṣaḥ|
+
śirīṣalāmajjakahēmalōdhraistvagdōṣasaṁsvēdaharaḥ pragharṣaḥ| <br />
−
patrāmbulōdhrābhayacandanāni śarīradaurgandhyaharaḥ pradēhaḥ||29||
+
patrāmbulōdhrābhayacandanāni śarīradaurgandhyaharaḥ pradēhaḥ||29||<br />
−
shirIShalAmajjakahemalodhraistvagdoShasaMsvedaharaH pragharShaH|
+
shirIShalAmajjakahemalodhraistvagdoShasaMsvedaharaH pragharShaH| <br />
−
patrAmbulodhrAbhayacandanAni sharIradaurgandhyaharaH pradehaH||29||
+
patrAmbulodhrAbhayacandanAni sharIradaurgandhyaharaH pradehaH||29|| <br />
</div></div>
</div></div>
Line 455:
Line 455:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
तत्र श्लोकः-
+
तत्र श्लोकः- <br />
−
इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः|
+
इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः| <br />
−
चूर्णप्रदेहान् विविधामयघ्नानारग्वधीये जगतो हितार्थम्||३०||
+
चूर्णप्रदेहान् विविधामयघ्नानारग्वधीये जगतो हितार्थम्||३०||<br />
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
−
tatra ślōkaḥ-
+
tatra ślōkaḥ- <br />
−
ihātrijaḥ siddhatamānuvāca dvātriṁśataṁ siddhamaharṣipūjyaḥ|
+
ihātrijaḥ siddhatamānuvāca dvātriṁśataṁ siddhamaharṣipūjyaḥ| <br />
−
cūrṇapradēhān vividhāmayaghnānāragvadhīyē jagatō hitārtham||30||
+
cūrṇapradēhān vividhāmayaghnānāragvadhīyē jagatō hitārtham||30|| <br />
−
tatra shlokaH-
+
tatra shlokaH- <br />
−
ihAtrijaH siddhatamAnuvAca dvAtriMshataM siddhamaharShipUjyaH|
+
ihAtrijaH siddhatamAnuvAca dvAtriMshataM siddhamaharShipUjyaH| <br />
−
cUrNapradehAn vividhAmayaghnAnAragvadhIye jagato hitArtham||30||
+
cUrNapradehAn vividhAmayaghnAnAragvadhIye jagato hitArtham||30|| <br />
</div></div>
</div></div>