Line 410:
Line 410:
तेषां सन्तर्पणं तज्ज्ञैः पुनराख्यातमौषधम्|
तेषां सन्तर्पणं तज्ज्ञैः पुनराख्यातमौषधम्|
−
यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ||३०||
+
+
यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ||३०||
tēṣāṁ santarpaṇaṁ tajjñaiḥ punarākhyātamauṣadham|
tēṣāṁ santarpaṇaṁ tajjñaiḥ punarākhyātamauṣadham|
+
yattadātvē samarthaṁ syādabhyāsē vā tadiṣyatē ||30||
yattadātvē samarthaṁ syādabhyāsē vā tadiṣyatē ||30||
teShAM santarpaNaM tajj~jaiH punarAkhyAtamauShadham|
teShAM santarpaNaM tajj~jaiH punarAkhyAtamauShadham|
+
yattadAtve samarthaM syAdabhyAse vA tadiShyate ||30||
yattadAtve samarthaM syAdabhyAse vA tadiShyate ||30||
Line 421:
Line 424:
सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते|
सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते|
+
नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति||३१||
नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति||३१||
sadyaḥkṣīṇō hi sadyō vai tarpaṇēnōpacīyatē|
sadyaḥkṣīṇō hi sadyō vai tarpaṇēnōpacīyatē|
+
nartē santarpaṇābhyāsāccirakṣīṇastu puṣyati||31||
nartē santarpaṇābhyāsāccirakṣīṇastu puṣyati||31||
sadyaHkShINo hi sadyo vai tarpaNenopacIyate|
sadyaHkShINo hi sadyo vai tarpaNenopacIyate|
+
narte santarpaNAbhyAsAccirakShINastu puShyati||31||
narte santarpaNAbhyAsAccirakShINastu puShyati||31||
Line 432:
Line 438:
देहाग्निदोषभैषज्यमात्राकालानुवर्तिना|
देहाग्निदोषभैषज्यमात्राकालानुवर्तिना|
+
कार्यमत्वरमाणेन भेषजं चिरदुर्बले||३२||
कार्यमत्वरमाणेन भेषजं चिरदुर्बले||३२||
dēhāgnidōṣabhaiṣajyamātrākālānuvartinā|
dēhāgnidōṣabhaiṣajyamātrākālānuvartinā|
+
kāryamatvaramāṇēna bhēṣajaṁ ciradurbalē||32||
kāryamatvaramāṇēna bhēṣajaṁ ciradurbalē||32||
dehAgnidoShabhaiShajyamAtrAkAlAnuvartinA|
dehAgnidoShabhaiShajyamAtrAkAlAnuvartinA|
+
kAryamatvaramANena bheShajaM ciradurbale||32||
kAryamatvaramANena bheShajaM ciradurbale||32||
Line 443:
Line 452:
हिता मांसरसास्तस्मै पयांसि च घृतानि च|
हिता मांसरसास्तस्मै पयांसि च घृतानि च|
+
स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये||३३||
स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये||३३||
hitā māṁsarasāstasmai payāṁsi ca ghr̥tāni ca|
hitā māṁsarasāstasmai payāṁsi ca ghr̥tāni ca|
+
snānāni bastayō'bhyaṅgāstarpaṇāstarpaṇāśca yē||33||
snānāni bastayō'bhyaṅgāstarpaṇāstarpaṇāśca yē||33||
hitA mAMsarasAstasmai payAMsi ca ghRutAni ca|
hitA mAMsarasAstasmai payAMsi ca ghRutAni ca|
+
snAnAni bastayo~abhya~ggAstarpaNAstarpaNAshca ye||33||
snAnAni bastayo~abhya~ggAstarpaNAstarpaNAshca ye||33||
Line 454:
Line 466:
ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्|
ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्|
+
तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः||३४||
तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः||३४||
jvarakāsaprasaktānāṁ kr̥śānāṁ mūtrakr̥cchriṇām|
jvarakāsaprasaktānāṁ kr̥śānāṁ mūtrakr̥cchriṇām|
+
tr̥ṣyatāmūrdhvavātānāṁ vakṣyantē tarpaṇā hitāḥ||34||
tr̥ṣyatāmūrdhvavātānāṁ vakṣyantē tarpaṇā hitāḥ||34||
jvarakAsaprasaktAnAM kRushAnAM mUtrakRucchriNAm|
jvarakAsaprasaktAnAM kRushAnAM mUtrakRucchriNAm|
+
tRuShyatAmUrdhvavAtAnAM vakShyante tarpaNA hitAH||34||
tRuShyatAmUrdhvavAtAnAM vakShyante tarpaNA hitAH||34||
Line 465:
Line 480:
शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः|
शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः|
+
सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते||३५||
सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते||३५||
śarkarāpippalītailaghr̥takṣaudraiḥ samāṁśakaiḥ|
śarkarāpippalītailaghr̥takṣaudraiḥ samāṁśakaiḥ|
+
saktudviguṇitō vr̥ṣyastēṣāṁ manthaḥ praśasyatē||35||
saktudviguṇitō vr̥ṣyastēṣāṁ manthaḥ praśasyatē||35||
sharkarApippalItailaghRutakShaudraiH samAMshakaiH|
sharkarApippalItailaghRutakShaudraiH samAMshakaiH|
+
saktudviguNito vRuShyasteShAM manthaH prashasyate||35||
saktudviguNito vRuShyasteShAM manthaH prashasyate||35||
Line 476:
Line 494:
सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्|
सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्|
+
पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्||३६||
पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्||३६||
saktavō madirā kṣaudraṁ śarkarā cēti tarpaṇam|
saktavō madirā kṣaudraṁ śarkarā cēti tarpaṇam|
+
pibēnmārutaviṇmūtrakaphapittānulōmanam||36||
pibēnmārutaviṇmūtrakaphapittānulōmanam||36||
saktavo madirA kShaudraM sharkarA ceti tarpaNam|
saktavo madirA kShaudraM sharkarA ceti tarpaNam|
+
pibenmArutaviNmUtrakaphapittAnulomanam||36||
pibenmArutaviNmUtrakaphapittAnulomanam||36||
Line 487:
Line 508:
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्|
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्|
+
तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्||३७||
तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्||३७||
phāṇitaṁ saktavaḥ sarpirdadhimaṇḍō'mlakāñjikam|
phāṇitaṁ saktavaḥ sarpirdadhimaṇḍō'mlakāñjikam|
+
tarpaṇaṁ mūtrakr̥cchraghnamudāvartaharaṁ pibēt||37||
tarpaṇaṁ mūtrakr̥cchraghnamudāvartaharaṁ pibēt||37||
phANitaM saktavaH sarpirdadhimaNDo~amlakA~jjikam|
phANitaM saktavaH sarpirdadhimaNDo~amlakA~jjikam|
+
tarpaNaM mUtrakRucchraghnamudAvartaharaM pibet||37||
tarpaNaM mUtrakRucchraghnamudAvartaharaM pibet||37||
Line 498:
Line 522:
मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः|
मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः|
+
परूषकैः सामलकैर्युक्तो मद्यविकारनुत्||३८||
परूषकैः सामलकैर्युक्तो मद्यविकारनुत्||३८||
manthaḥ kharjūramr̥dvīkāvr̥kṣāmlāmlīkadāḍimaiḥ|
manthaḥ kharjūramr̥dvīkāvr̥kṣāmlāmlīkadāḍimaiḥ|
+
parūṣakaiḥ sāmalakairyuktō madyavikāranut||38||
parūṣakaiḥ sāmalakairyuktō madyavikāranut||38||
manthaH kharjUramRudvIkAvRukShAmlAmlIkadADimaiH|
manthaH kharjUramRudvIkAvRukShAmlAmlIkadADimaiH|
+
parUShakaiH sAmalakairyukto madyavikAranut||38||
parUShakaiH sAmalakairyukto madyavikAranut||38||
<div style="text-align:justify;">
<div style="text-align:justify;">
Line 509:
Line 536:
</div>
</div>
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा|
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा|
+
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||३९||
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||३९||
svāduramlō jalakr̥taḥ sasnēhō rūkṣa ēva vā|
svāduramlō jalakr̥taḥ sasnēhō rūkṣa ēva vā|
+
sadyaḥ santarpaṇō manthaḥ sthairyavarṇabalapradaḥ||39||
sadyaḥ santarpaṇō manthaḥ sthairyavarṇabalapradaḥ||39||
svAduramlo jalakRutaH sasneho rUkSha eva vA|
svAduramlo jalakRutaH sasneho rUkSha eva vA|
+
sadyaH santarpaNo manthaH sthairyavarNabalapradaH||39||
sadyaH santarpaNo manthaH sthairyavarNabalapradaH||39||