Line 88:
Line 88:
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्|
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्|
+
सप्तलायाश्च मूलानि गृहीत्वा भाजने क्षिपेत्||५||
सप्तलायाश्च मूलानि गृहीत्वा भाजने क्षिपेत्||५||
−
-nātiśuṣkaṁ phalaṁ grāhyaṁ śaṅkhinyā nistuṣīkr̥tam|
+
nātiśuṣkaṁ phalaṁ grāhyaṁ śaṅkhinyā nistuṣīkr̥tam|
+
saptalāyāśca mūlāni gr̥hītvā bhājanē kṣipēt||5||
saptalāyāśca mūlāni gr̥hītvā bhājanē kṣipēt||5||
nAtishuShkaM phalaM grAhyaM sha~gkhinyA nistuShIkRutam|
nAtishuShkaM phalaM grAhyaM sha~gkhinyA nistuShIkRutam|
+
saptalAyAshca mUlAni gRuhItvA bhAjane kShipet||5||
saptalAyAshca mUlAni gRuhItvA bhAjane kShipet||5||
−
Shankhini fruits that are not too dry should be taken after removing husk. Root of saptala should be taken and preserved in a vessel. [5]
+
''Shankhini'' fruits that are not too dry should be taken after removing husk. Root of ''saptala'' should be taken and preserved in a vessel. [5]
==== Preparation in ''kapha-vata'' dominant cardiac disorder and ''gulma'' ====
==== Preparation in ''kapha-vata'' dominant cardiac disorder and ''gulma'' ====