Line 931:
Line 931:
हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च|
हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च|
+
मेही द्विविधस्त्रिविधं[१] भिषग्जितमतिक्षपणदोषः||५९||
मेही द्विविधस्त्रिविधं[१] भिषग्जितमतिक्षपणदोषः||५९||
आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च|
आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च|
+
तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः||६०||
तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः||६०||
व्यायामविधिर्विविधः स्नानान्युद्वर्तनानि गन्धाश्च|
व्यायामविधिर्विविधः स्नानान्युद्वर्तनानि गन्धाश्च|
+
मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत्||६१||
मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत्||६१||
Line 942:
Line 945:
hēturdōṣō dūṣyaṁ mēhānāṁ sādhyatānurūpaśca|
hēturdōṣō dūṣyaṁ mēhānāṁ sādhyatānurūpaśca|
+
mēhī dvividhastrividhaṁ [18] bhiṣagjitamatikṣapaṇadōṣaḥ||59||
mēhī dvividhastrividhaṁ [18] bhiṣagjitamatikṣapaṇadōṣaḥ||59||
ādyā yavānnavikr̥tirmanthā mēhāpahāḥ kaṣāyāśca|
ādyā yavānnavikr̥tirmanthā mēhāpahāḥ kaṣāyāśca|
+
tailaghr̥talēhayōgā bhakṣyāḥ pravarāsavāḥ siddhāḥ||60||
tailaghr̥talēhayōgā bhakṣyāḥ pravarāsavāḥ siddhāḥ||60||
vyāyāmavidhirvividhaḥ snānānyudvartanāni gandhāśca|
vyāyāmavidhirvividhaḥ snānānyudvartanāni gandhāśca|
+
mēhānāṁ praśamārthaṁ cikitsitē diṣṭamētāvat||61||
mēhānāṁ praśamārthaṁ cikitsitē diṣṭamētāvat||61||
Line 953:
Line 959:
heturdoSho dUShyaM MehanAM sAdhyatAnurUpashca|
heturdoSho dUShyaM MehanAM sAdhyatAnurUpashca|
+
mehI dvividhastrividhaM bhiShagjitamatikShapaNadoShaH||59||
mehI dvividhastrividhaM bhiShagjitamatikShapaNadoShaH||59||
AdyA yavAnnavikRutirmanthA MehapahAH kaShAyAshca|
AdyA yavAnnavikRutirmanthA MehapahAH kaShAyAshca|
+
tailaghRutalehayogA bhakShyAH pravarAsavAH siddhAH||60||
tailaghRutalehayogA bhakShyAH pravarAsavAH siddhAH||60||
vyAyAmavidhirvividhaH snAnAnyudvartanAni gandhAshca|
vyAyAmavidhirvividhaH snAnAnyudvartanAni gandhAshca|
+
MehanAM prashamArthaM cikitsite diShTametAvat||61||
MehanAM prashamArthaM cikitsite diShTametAvat||61||