Line 865:
Line 865:
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः|
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः|
+
क्षीणेषु दोषेष्वनिलात्मकः स्यात् सन्तर्पणाद्वा कफसम्भवः स्यात्||५५||
क्षीणेषु दोषेष्वनिलात्मकः स्यात् सन्तर्पणाद्वा कफसम्भवः स्यात्||५५||
dr̥ṣṭvā pramēhaṁ madhuraṁ sapicchaṁ madhūpamaṁ syāddvividhō vicāraḥ|
dr̥ṣṭvā pramēhaṁ madhuraṁ sapicchaṁ madhūpamaṁ syāddvividhō vicāraḥ|
+
kṣīṇēṣu dōṣēṣvanilātmakaḥ syāt santarpaṇādvā kaphasambhavaḥ syāt||55||
kṣīṇēṣu dōṣēṣvanilātmakaḥ syāt santarpaṇādvā kaphasambhavaḥ syāt||55||
−
dRuShTvA pramehaM madhuraM sapicchaM madhUpamaM syAddvividho
+
dRuShTvA pramehaM madhuraM sapicchaM madhUpamaM syAddvividho vicAraH|
−
vicAraH|
+
−
kShINeShu doSheShvanilAtmakaH syAt santarpaNAdvA kaphasambhavaH
+
kShINeShu doSheShvanilAtmakaH syAt santarpaNAdvA kaphasambhavaH syAt||55||
−
syAt||55||
If the patient suffering from ''prameha'' passes urine which is sweet, slimy and honey-like, then there are two possibilities. It is caused either by the diminution of ''doshas'' having ''vata''-dominant type or by over- nourishment having ''kapha'' dominant type. [55]
If the patient suffering from ''prameha'' passes urine which is sweet, slimy and honey-like, then there are two possibilities. It is caused either by the diminution of ''doshas'' having ''vata''-dominant type or by over- nourishment having ''kapha'' dominant type. [55]