Line 651:
Line 651:
लोध्रं शटीं पुष्करमूलमेलां मूर्वां विडङ्गं त्रिफलां यमानीम्|
लोध्रं शटीं पुष्करमूलमेलां मूर्वां विडङ्गं त्रिफलां यमानीम्|
−
चव्यं प्रियङ्गुं क्रमुकं विशालां
+
−
किराततिक्तं कटुरोहिणीं च||४१||
+
चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च||४१||
भार्ङ्गीं नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सपाठम्|
भार्ङ्गीं नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सपाठम्|
+
कलिङ्गकन् केशरमिन्द्रसाह्वां नखं सपत्रं मरिचं प्लवं च||४२||
कलिङ्गकन् केशरमिन्द्रसाह्वां नखं सपत्रं मरिचं प्लवं च||४२||
द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे|
द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे|
+
रसेऽर्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः||४३||
रसेऽर्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः||४३||
मध्वासवोऽयं[१] कफपित्तमेहान् क्षिप्रं निहन्याद्द्विपलप्रयोगात्|
मध्वासवोऽयं[१] कफपित्तमेहान् क्षिप्रं निहन्याद्द्विपलप्रयोगात्|
−
पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या
+
−
दोषं किलासं विविधं च कुष्ठम्||४४||
+
पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम्||४४||
इति मध्वासवः|
इति मध्वासवः|
lōdhraṁ śaṭīṁ puṣkaramūlamēlāṁ mūrvāṁ viḍaṅgaṁ triphalāṁ yamānīm|
lōdhraṁ śaṭīṁ puṣkaramūlamēlāṁ mūrvāṁ viḍaṅgaṁ triphalāṁ yamānīm|
+
cavyaṁ priyaṅguṁ kramukaṁ viśālāṁ kirātatiktaṁ kaṭurōhiṇīṁ ca||41||
cavyaṁ priyaṅguṁ kramukaṁ viśālāṁ kirātatiktaṁ kaṭurōhiṇīṁ ca||41||
bhārṅgīṁ nataṁ citrakapippalīnāṁ mūlaṁ sakuṣṭhātiviṣaṁ sapāṭham|
bhārṅgīṁ nataṁ citrakapippalīnāṁ mūlaṁ sakuṣṭhātiviṣaṁ sapāṭham|
+
kaliṅgakan kēśaramindrasāhvāṁ nakhaṁ sapatraṁ maricaṁ plavaṁ ca||42||
kaliṅgakan kēśaramindrasāhvāṁ nakhaṁ sapatraṁ maricaṁ plavaṁ ca||42||
drōṇē'mbhasaḥ karṣasamāni paktvā pūtē caturbhāgajalāvaśēṣē|
drōṇē'mbhasaḥ karṣasamāni paktvā pūtē caturbhāgajalāvaśēṣē|
+
rasē'rdhabhāgaṁ madhunaḥ pradāya pakṣaṁ nidhēyō ghr̥tabhājanasthaḥ||43||
rasē'rdhabhāgaṁ madhunaḥ pradāya pakṣaṁ nidhēyō ghr̥tabhājanasthaḥ||43||
madhvāsavō'yaṁ [15] kaphapittamēhān kṣipraṁ nihanyāddvipalaprayōgāt|
madhvāsavō'yaṁ [15] kaphapittamēhān kṣipraṁ nihanyāddvipalaprayōgāt|
+
pāṇḍvāmayārśāṁsyaruciṁ grahaṇyā dōṣaṁ kilāsaṁ vividhaṁ ca kuṣṭham||44||
pāṇḍvāmayārśāṁsyaruciṁ grahaṇyā dōṣaṁ kilāsaṁ vividhaṁ ca kuṣṭham||44||
Line 681:
Line 687:
lodhraM shaTIM puShkaramUlamelAM mUrvAM viDa~ggaM triphalAM yamAnIm|
lodhraM shaTIM puShkaramUlamelAM mUrvAM viDa~ggaM triphalAM yamAnIm|
+
cavyaM priya~gguM kramukaM vishAlAM kirAtatiktaM kaTurohiNIM ca||41||
cavyaM priya~gguM kramukaM vishAlAM kirAtatiktaM kaTurohiNIM ca||41||
bhAr~ggIM nataM citrakapippalInAM mUlaM sakuShThAtiviShaM sapATham|
bhAr~ggIM nataM citrakapippalInAM mUlaM sakuShThAtiviShaM sapATham|
+
kali~ggakan kesharamindrasAhvAM nakhaM sapatraM maricaM plavaM ca||42||
kali~ggakan kesharamindrasAhvAM nakhaM sapatraM maricaM plavaM ca||42||
droNe~ambhasaH karShasamAni paktvA pUte caturbhAgajalAvasheShe|
droNe~ambhasaH karShasamAni paktvA pUte caturbhAgajalAvasheShe|
+
rase~ardhabhAgaM madhunaH pradAya pakShaM nidheyo ghRutabhAjanasthaH||43||
rase~ardhabhAgaM madhunaH pradAya pakShaM nidheyo ghRutabhAjanasthaH||43||
madhvAsavo~ayaM kaphapittaMehan kShipraM nihanyAddvipalaprayogAt|
madhvAsavo~ayaM kaphapittaMehan kShipraM nihanyAddvipalaprayogAt|
−
pANDvAmayArshAMsyaruciM
+
−
grahaNyA doShaM kilAsaM vividhaM ca kuShTham||44||
+
pANDvAmayArshAMsyaruciM grahaNyA doShaM kilAsaM vividhaM ca kuShTham||44||
iti madhvAsavaH|
iti madhvAsavaH|