Line 4,651:
Line 4,651:
हर्षणैश्च शमं यान्ति कामशोकभयज्वराः|
हर्षणैश्च शमं यान्ति कामशोकभयज्वराः|
+
काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः||३२१||
काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः||३२१||
सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः|
सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः|
+
कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः||३२२||
कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः||३२२||
याति ताभ्यामुभाभ्यां च भयशोकसमुत्थितः|
याति ताभ्यामुभाभ्यां च भयशोकसमुत्थितः|
+
ज्वरस्य वेगं कालं च चिन्तयञ्ज्वर्यते तु यः||३२३||
ज्वरस्य वेगं कालं च चिन्तयञ्ज्वर्यते तु यः||३२३||
Line 4,664:
Line 4,667:
harṣaṇaiśca śamaṁ yānti kāmaśōkabhayajvarāḥ|
harṣaṇaiśca śamaṁ yānti kāmaśōkabhayajvarāḥ|
+
kāmyairarthairmanōjñaiśca pittaghnaiścāpyupakramaiḥ||321||
kāmyairarthairmanōjñaiśca pittaghnaiścāpyupakramaiḥ||321||
sadvākyaiśca śamaṁ yāti jvaraḥ krōdhasamutthitaḥ|
sadvākyaiśca śamaṁ yāti jvaraḥ krōdhasamutthitaḥ|
+
kāmāt krōdhajvarō nāśaṁ krōdhāt kāmasamudbhavaḥ||322||
kāmāt krōdhajvarō nāśaṁ krōdhāt kāmasamudbhavaḥ||322||
yāti tābhyāmubhābhyāṁ ca bhayaśōkasamutthitaḥ|
yāti tābhyāmubhābhyāṁ ca bhayaśōkasamutthitaḥ|
+
jvarasya vēgaṁ kālaṁ ca cintayañjvaryatē tu yaḥ||323||
jvarasya vēgaṁ kālaṁ ca cintayañjvaryatē tu yaḥ||323||
Line 4,677:
Line 4,683:
harShaNaishca shamaM yAnti kAmashokabhayajvarAH|
harShaNaishca shamaM yAnti kAmashokabhayajvarAH|
+
kAmyairarthairmanoj~jaishca pittaghnaishcApyupakramaiH||321||
kAmyairarthairmanoj~jaishca pittaghnaishcApyupakramaiH||321||
sadvAkyaishca shamaM yAti jvaraH krodhasamutthitaH|
sadvAkyaishca shamaM yAti jvaraH krodhasamutthitaH|
+
kAmAt krodhajvaro nAshaM krodhAt kAmasamudbhavaH||322||
kAmAt krodhajvaro nAshaM krodhAt kAmasamudbhavaH||322||
yAti tAbhyAmubhAbhyAM ca bhayashokasamutthitaH|
yAti tAbhyAmubhAbhyAM ca bhayashokasamutthitaH|
+
jvarasya vegaM kAlaM ca cintaya~jjvaryate tu yaH||323||
jvarasya vegaM kAlaM ca cintaya~jjvaryate tu yaH||323||