Line 2,760:
Line 2,760:
लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च ||२३१||
लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च ||२३१||
+
उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत् |
उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत् |
यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ ||२३२||
यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ ||२३२||
+
दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान् |
दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान् |
आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च ||२३३||
आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च ||२३३||
+
गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः |
गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः |
विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम् ||२३४||
विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम् ||२३४||
+
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च |
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च |
सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा ||२३५||
सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा ||२३५||
+
उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः [१] |२३६|
उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः [१] |२३६|
+
lakShaNAnAM tu mishratvaM pittasya ca kaphasya ca ||231||
lakShaNAnAM tu mishratvaM pittasya ca kaphasya ca ||231||
+
upalakShya bhiShagvidvAn mishramĀvaranaM vadet |
upalakShya bhiShagvidvAn mishramĀvaranaM vadet |
yadyasya vAyornirdiShTaM sthānaM tatretarau sthitau ||232||
yadyasya vAyornirdiShTaM sthānaM tatretarau sthitau ||232||
+
dōṣau bahuvidhAn vyAdhIn darshayetAM yathAnijAn |
dōṣau bahuvidhAn vyAdhIn darshayetAM yathAnijAn |
AvRutaM shleShmapittAbhyAM prānaM codAnameva ca ||233||
AvRutaM shleShmapittAbhyAM prānaM codAnameva ca ||233||
+
garIyastvena pashyanti bhiShajaH shAstracakShuShaH |
garIyastvena pashyanti bhiShajaH shAstracakShuShaH |
visheShAjjIvitaM prānae udānae saMshritaM balam ||234||
visheShAjjIvitaM prānae udānae saMshritaM balam ||234||
+
syAttayoH pIDanAddhAnirAyuShashca balasya ca |
syAttayoH pIDanAddhAnirAyuShashca balasya ca |
sarve~apyete~aparij~jAtAH parisaMvatsarAstathA ||235||
sarve~apyete~aparij~jAtAH parisaMvatsarAstathA ||235||
+
upekShaNAdasAdhyAH syurathavA durupakramAH [1] |236|
upekShaNAdasAdhyAH syurathavA durupakramAH [1] |236|
+
lakṣaṇānāṁ tu miśratvaṁ pittasya ca kaphasya ca||231||
lakṣaṇānāṁ tu miśratvaṁ pittasya ca kaphasya ca||231||
+
upalakṣya bhiṣagvidvān miśramāvaraṇaṁ vadēt|
upalakṣya bhiṣagvidvān miśramāvaraṇaṁ vadēt|
yadyasya vāyōrnirdiṣṭaṁ sthānaṁ tatrētarau sthitau||232||
yadyasya vāyōrnirdiṣṭaṁ sthānaṁ tatrētarau sthitau||232||
+
dōṣau bahuvidhān vyādhīn darśayētāṁ yathānijān|
dōṣau bahuvidhān vyādhīn darśayētāṁ yathānijān|
āvr̥taṁ ślēṣmapittābhyāṁ prāṇaṁ cōdānamēva ca||233||
āvr̥taṁ ślēṣmapittābhyāṁ prāṇaṁ cōdānamēva ca||233||
+
garīyastvēna paśyanti bhiṣajaḥ śāstracakṣuṣaḥ|
garīyastvēna paśyanti bhiṣajaḥ śāstracakṣuṣaḥ|
viśēṣājjīvitaṁ prāṇē udānē saṁśritaṁ balam||234||
viśēṣājjīvitaṁ prāṇē udānē saṁśritaṁ balam||234||
+
syāttayōḥ pīḍanāddhānirāyuṣaśca balasya ca|
syāttayōḥ pīḍanāddhānirāyuṣaśca balasya ca|
sarvē'pyētē'parijñātāḥ parisaṁvatsarāstathā||235||
sarvē'pyētē'parijñātāḥ parisaṁvatsarāstathā||235||
+
upēkṣaṇādasādhyāḥ syurathavā durupakramāḥ [13] |236|
upēkṣaṇādasādhyāḥ syurathavā durupakramāḥ [13] |236|
+
lakṣaṇānāṁ tu miśratvaṁ pittasya ca kaphasya ca||231||
lakṣaṇānāṁ tu miśratvaṁ pittasya ca kaphasya ca||231||
+
upalakṣya bhiṣagvidvān miśramāvaraṇaṁ vadēt|
upalakṣya bhiṣagvidvān miśramāvaraṇaṁ vadēt|
yadyasya vāyōrnirdiṣṭaṁ sthānaṁ tatrētarau sthitau||232||
yadyasya vāyōrnirdiṣṭaṁ sthānaṁ tatrētarau sthitau||232||
+
dōṣau bahuvidhān vyādhīn darśayētāṁ yathānijān|
dōṣau bahuvidhān vyādhīn darśayētāṁ yathānijān|
āvr̥taṁ ślēṣmapittābhyāṁ prāṇaṁ cōdānamēva ca||233||
āvr̥taṁ ślēṣmapittābhyāṁ prāṇaṁ cōdānamēva ca||233||
+
garīyastvēna paśyanti bhiṣajaḥ śāstracakṣuṣaḥ|
garīyastvēna paśyanti bhiṣajaḥ śāstracakṣuṣaḥ|
viśēṣājjīvitaṁ prāṇē udānē saṁśritaṁ balam||234||
viśēṣājjīvitaṁ prāṇē udānē saṁśritaṁ balam||234||
+
syāttayōḥ pīḍanāddhānirāyuṣaśca balasya ca|
syāttayōḥ pīḍanāddhānirāyuṣaśca balasya ca|
sarvē'pyētē'parijñātāḥ parisaṁvatsarāstathā||235||
sarvē'pyētē'parijñātāḥ parisaṁvatsarāstathā||235||
+
upēkṣaṇādasādhyāḥ syurathavā durupakramāḥ [1] |236|
upēkṣaṇādasādhyāḥ syurathavā durupakramāḥ [1] |236|
+
On observing the mixed symptoms of pitta and kapha, the learned physician should diagnose it as a condition of combined occlusion. (231-231½)
On observing the mixed symptoms of pitta and kapha, the learned physician should diagnose it as a condition of combined occlusion. (231-231½)
+
If the two other doshas get located in the places described as the habitat of vāta, they manifest various symptoms of disorders characteristic to each of them. (232-232½)
If the two other doshas get located in the places described as the habitat of vāta, they manifest various symptoms of disorders characteristic to each of them. (232-232½)
+
Medical authorities regard, as most serious, the condition of occlusion of prāna or udāna by kapha and pitta combined, because life is particularly dependent on prāna, and strength on udāna; and occlusion of them, will result in loss of life and vitality. (233-234½)
Medical authorities regard, as most serious, the condition of occlusion of prāna or udāna by kapha and pitta combined, because life is particularly dependent on prāna, and strength on udāna; and occlusion of them, will result in loss of life and vitality. (233-234½)
+
If all these conditions are either undiagnosed or neglected for longer than a year, they become either incurable or extreme difficult to cure. (235-235½)
If all these conditions are either undiagnosed or neglected for longer than a year, they become either incurable or extreme difficult to cure. (235-235½)