Changes

Jump to navigation Jump to search
169 bytes added ,  10:32, 8 April 2018
Line 1,221: Line 1,221:  
तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना |  
 
तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना |  
 
मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः ||११२||  
 
मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः ||११२||  
 +
 
अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम् |  
 
अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम् |  
 
जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत् ||११३||  
 
जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत् ||११३||  
 +
 
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः |  
 
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः |  
 
श्रेष्ठमम्लेषु मद्यं च यैर्गुणैस्तान् परं शृणु ||११४||  
 
श्रेष्ठमम्लेषु मद्यं च यैर्गुणैस्तान् परं शृणु ||११४||  
 +
 
मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः |  
 
मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः |  
 
मधुरश्च कषायश्च तिक्तः कटुक एव च ||११५||  
 
मधुरश्च कषायश्च तिक्तः कटुक एव च ||११५||  
 +
 
गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः |  
 
गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः |  
 
सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति ||११६||
 
सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति ||११६||
 +
 
tīkṣōṣṇēnātimātrēṇa pītēnāmlavidāhinā|  
 
tīkṣōṣṇēnātimātrēṇa pītēnāmlavidāhinā|  
 
madyēnānnarasōtklēdō vidagdhaḥ kṣāratāṁ gataḥ||112||  
 
madyēnānnarasōtklēdō vidagdhaḥ kṣāratāṁ gataḥ||112||  
 +
 
antardāhaṁ jvaraṁ tr̥ṣṇāṁ pramōhaṁ vibhramaṁ madam|  
 
antardāhaṁ jvaraṁ tr̥ṣṇāṁ pramōhaṁ vibhramaṁ madam|  
 
janayatyāśu tacchāntyai madyamēva pradāpayēt||113||  
 
janayatyāśu tacchāntyai madyamēva pradāpayēt||113||  
 +
 
kṣārō hi yāti mādhuryaṁ śīghramamlōpasaṁhitaḥ|  
 
kṣārō hi yāti mādhuryaṁ śīghramamlōpasaṁhitaḥ|  
 
śrēṣṭhamamlēṣu madyaṁ ca yairguṇaistān paraṁ śr̥ṇu||114||  
 
śrēṣṭhamamlēṣu madyaṁ ca yairguṇaistān paraṁ śr̥ṇu||114||  
 +
 
madyasyāmlasvabhāvasya catvārō'nurasāḥ smr̥tāḥ|  
 
madyasyāmlasvabhāvasya catvārō'nurasāḥ smr̥tāḥ|  
 
madhuraśca kaṣāyaśca tiktaḥ kaṭuka ēva ca||115||  
 
madhuraśca kaṣāyaśca tiktaḥ kaṭuka ēva ca||115||  
 +
 
guṇāśca daśa pūrvōktāstaiścaturdaśabhirguṇaiḥ|  
 
guṇāśca daśa pūrvōktāstaiścaturdaśabhirguṇaiḥ|  
 
sarvēṣāṁ madyamamlānāmuparyupari tiṣṭhati||116||  
 
sarvēṣāṁ madyamamlānāmuparyupari tiṣṭhati||116||  
Line 1,242: Line 1,251:  
tIkShoShNenAtimAtreNa pItenAmlavidAhinA |  
 
tIkShoShNenAtimAtreNa pItenAmlavidAhinA |  
 
madyenAnnarasotkledo vidagdhaH kShAratAM gataH ||112||  
 
madyenAnnarasotkledo vidagdhaH kShAratAM gataH ||112||  
 +
 
antardAhaM jvaraM tRuShNAM pramohaM vibhramaM madam |  
 
antardAhaM jvaraM tRuShNAM pramohaM vibhramaM madam |  
 
janayatyAshu tacchAntyai madyameva pradApayet ||113||  
 
janayatyAshu tacchAntyai madyameva pradApayet ||113||  
 +
 
kShAro hi yAti mAdhuryaM shIghramamlopasaMhitaH |  
 
kShAro hi yAti mAdhuryaM shIghramamlopasaMhitaH |  
 
shreShThamamleShu madyaM ca yairguNaistAn paraM shRuNu ||114||  
 
shreShThamamleShu madyaM ca yairguNaistAn paraM shRuNu ||114||  
 +
 
madyasyAmlasvabhAvasya catvAro~anurasAH smRutAH |  
 
madyasyAmlasvabhAvasya catvAro~anurasAH smRutAH |  
 
madhurashca kaShAyashca tiktaH kaTuka eva ca ||115||  
 
madhurashca kaShAyashca tiktaH kaTuka eva ca ||115||  
 +
 
guNAshca dasha pUrvoktAstaishcaturdashabhirguNaiH |  
 
guNAshca dasha pUrvoktAstaishcaturdashabhirguNaiH |  
 
sarveShAM madyamamlAnAmuparyupari tiShThati ||116||
 
sarveShAM madyamamlAnAmuparyupari tiShThati ||116||
When sharply acting, hot, sour and liquor that cause burning sensation is consumed in excess quantity, the excited chyle is burnt & becomes alkaline in nature. It leads to the internal burning sensation, fever, thirst, confusions, giddiness & narcosis. To pacify these symptoms, intake of liquor is only advisable.
  −
Alkali (thus produced within body) gets neutralized in combination of acid; & the liquor is superior among the acidic substances. The remaining qualities of liquor are as below.
  −
Liquor is sour with four contributory tastes, such as sweet, astringent, bitter & pungent. These added with the ten qualities described earlier summed to fourteen which exist in the liquor. Among all the sour substances the liquor is superior.(112-116)
     −
Management of vata dominant madatyaya:
+
When sharply acting, hot, sour and liquor that cause burning sensation is consumed in excess quantity, the excited chyle is burnt and becomes alkaline in nature. It leads to the internal burning sensation, fever, thirst, confusions, giddiness and narcosis. To pacify these symptoms, intake of liquor is only advisable.
 +
 
 +
Alkali (thus produced within body) gets neutralized in combination of acid and the liquor is superior among the acidic substances. The remaining qualities of liquor are as below.
 +
 
 +
Liquor is sour with four contributory tastes, such as sweet, astringent, bitter and pungent. These added with the ten qualities described earlier summed to fourteen which exist in the liquor. Among all the sour substances the liquor is superior.[112-116]
 +
 
 +
==== Management of ''vata'' dominant ''madatyaya'' ====
 +
 
 
मद्योत्क्लिष्टेन दोषेण रुद्धः [१] स्रोतःसु मारुतः |  
 
मद्योत्क्लिष्टेन दोषेण रुद्धः [१] स्रोतःसु मारुतः |  
 
करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु ||११७||  
 
करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु ||११७||  
 +
 
दोषविष्यन्दनार्थं हि तस्मै [२] मद्यं विशेषतः |  
 
दोषविष्यन्दनार्थं हि तस्मै [२] मद्यं विशेषतः |  
 
व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि ||११८||  
 
व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि ||११८||  
 +
 
स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम् |  
 
स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम् |  
 
रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च ||११९||  
 
रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च ||११९||  
 +
 
रुजः [३] स्रोतःस्वरुद्धेषु मारुते चानुलोमिते |  
 
रुजः [३] स्रोतःस्वरुद्धेषु मारुते चानुलोमिते |  
 
निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः ||१२०||  
 
निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः ||१२०||  
 +
 
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् |  
 
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् |  
 
यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम् ||१२१||  
 
यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम् ||१२१||  
 +
 
सस्नेहैः शक्तुभिर्युक्तमवदंशैर्विरोचितम् [४] |  
 
सस्नेहैः शक्तुभिर्युक्तमवदंशैर्विरोचितम् [४] |  
 
दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये ||१२२||  
 
दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये ||१२२||  
 +
 
दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत् |  
 
दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत् |  
 
लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि ||१२३||  
 
लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि ||१२३||  
 +
 
पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः |  
 
पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः |  
 
भूशयप्रसहानां च रसैः शाल्योदनेन च ||१२४||  
 
भूशयप्रसहानां च रसैः शाल्योदनेन च ||१२४||  
 +
 
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः |  
 
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः |  
 
चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः [५] ||१२५||  
 
चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः [५] ||१२५||  
 +
 
पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः |  
 
पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः |  
 
माषपूपलिकाभिश्च वातिकं समुपाचरेत् ||१२६||  
 
माषपूपलिकाभिश्च वातिकं समुपाचरेत् ||१२६||  
 +
 
नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम् |  
 
नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम् |  
 
मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा ||१२७||  
 
मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा ||१२७||  
 +
 
पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम् |  
 
पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम् |  
 
रसप्रलेपि [६] सम्पूपैः सुखोष्णैः सम्प्रदापयेत् ||१२८||  
 
रसप्रलेपि [६] सम्पूपैः सुखोष्णैः सम्प्रदापयेत् ||१२८||  
 +
 
भुक्ते [७] तु वारुणीमण्डं दद्यात् पातुं पिपासवे |  
 
भुक्ते [७] तु वारुणीमण्डं दद्यात् पातुं पिपासवे |  
 
दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम् ||१२९||  
 
दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम् ||१२९||  
 +
 
धान्यनागरतोयं च दधिमण्डमथापि वा |  
 
धान्यनागरतोयं च दधिमण्डमथापि वा |  
 
अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा ||१३०||  
 
अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा ||१३०||  
 +
 
कर्मणाऽनेन सिद्धेन विकार उपशाम्यति |  
 
कर्मणाऽनेन सिद्धेन विकार उपशाम्यति |  
 
मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते ||१३१||  
 
मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते ||१३१||  
 +
 
रागषाडवसंयोगैर्विविधैर्भक्तरोचनैः |  
 
रागषाडवसंयोगैर्विविधैर्भक्तरोचनैः |  
 
पिशितैः शाकपिष्टान्नैर्यवगोधूमशालिभिः ||१३२||  
 
पिशितैः शाकपिष्टान्नैर्यवगोधूमशालिभिः ||१३२||  
 +
 
अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः |  
 
अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः |  
 
घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः ||१३३||  
 
घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः ||१३३||  
 +
 
नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः |  
 
नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः |  
 
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः ||१३४||  
 
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः ||१३४||  
 +
 
शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः |  
 
शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः |  
मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः ||१३५|| madyōtkliṣṭēna dōṣēṇa ruddhaḥ [1] srōtaḥsu mārutaḥ|  
+
मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः ||१३५||  
 +
 
 +
madyōtkliṣṭēna dōṣēṇa ruddhaḥ [1] srōtaḥsu mārutaḥ|  
 
karōti vēdanāṁ tīvrāṁ śirasyasthiṣu sandhiṣu||117||  
 
karōti vēdanāṁ tīvrāṁ śirasyasthiṣu sandhiṣu||117||  
 +
 
dōṣaviṣyandanārthaṁ hi tasmai [2] madyaṁ viśēṣataḥ|  
 
dōṣaviṣyandanārthaṁ hi tasmai [2] madyaṁ viśēṣataḥ|  
 
vyavāyitīkṣṇōṣṇatayā dēyamamlē(nyē)ṣu satsvapi||118||  
 
vyavāyitīkṣṇōṣṇatayā dēyamamlē(nyē)ṣu satsvapi||118||  
 +
 
srōtōvibandhanunmadyaṁ mārutasyānulōmanam|  
 
srōtōvibandhanunmadyaṁ mārutasyānulōmanam|  
 
rōcanaṁ dīpanaṁ cāgnērabhyāsāt sātmyamēva ca||119||  
 
rōcanaṁ dīpanaṁ cāgnērabhyāsāt sātmyamēva ca||119||  
 +
 
rujaḥ [3] srōtaḥsvaruddhēṣu mārutē cānulōmitē|  
 
rujaḥ [3] srōtaḥsvaruddhēṣu mārutē cānulōmitē|  
 
nivartantē vikārāśca śāmyantyasya madōdayāḥ||120||  
 
nivartantē vikārāśca śāmyantyasya madōdayāḥ||120||  
 +
 
bījapūrakavr̥kṣāmlakōladāḍimasaṁyutam|  
 
bījapūrakavr̥kṣāmlakōladāḍimasaṁyutam|  
 
yavānīhapuṣājājīśr̥ṅgavērāvacūrṇitam||121||  
 
yavānīhapuṣājājīśr̥ṅgavērāvacūrṇitam||121||  
 +
 
sasnēhaiḥ śaktubhiryuktamavadaṁśairvirōcitam [4] |  
 
sasnēhaiḥ śaktubhiryuktamavadaṁśairvirōcitam [4] |  
 
dadyāt salavaṇaṁ madyaṁ paiṣṭikaṁ vātaśāntayē||122||  
 
dadyāt salavaṇaṁ madyaṁ paiṣṭikaṁ vātaśāntayē||122||  
 +
 
dr̥ṣṭvā vātōlbaṇaṁ liṅgaṁ rasaiścainamupācarēt|  
 
dr̥ṣṭvā vātōlbaṇaṁ liṅgaṁ rasaiścainamupācarēt|  
 
lāvatittiradakṣāṇāṁ snigdhāmlaiḥ śikhināmapi||123||  
 
lāvatittiradakṣāṇāṁ snigdhāmlaiḥ śikhināmapi||123||  
 +
 
pakṣiṇāṁ mr̥gamatsyānāmānūpānāṁ ca saṁskr̥taiḥ|  
 
pakṣiṇāṁ mr̥gamatsyānāmānūpānāṁ ca saṁskr̥taiḥ|  
 
bhūśayaprasahānāṁ ca rasaiḥ śālyōdanēna ca||124||  
 
bhūśayaprasahānāṁ ca rasaiḥ śālyōdanēna ca||124||  
 +
 
snigdhōṣṇalavaṇāmlaiśca vēśavārairmukhapriyaiḥ|  
 
snigdhōṣṇalavaṇāmlaiśca vēśavārairmukhapriyaiḥ|  
 
citrairgaudhūmikaiścānnairvāruṇīmaṇḍasaṁyutaiḥ [5] ||125||  
 
citrairgaudhūmikaiścānnairvāruṇīmaṇḍasaṁyutaiḥ [5] ||125||  
 +
 
piśitārdrakagarbhābhiḥ snigdhābhiḥ pūpavartibhiḥ|  
 
piśitārdrakagarbhābhiḥ snigdhābhiḥ pūpavartibhiḥ|  
 
māṣapūpalikābhiśca vātikaṁ samupācarēt||126||  
 
māṣapūpalikābhiśca vātikaṁ samupācarēt||126||  
 +
 
nātisnigdhaṁ na cāmlēna yuktaṁ samaricārdrakam|  
 
nātisnigdhaṁ na cāmlēna yuktaṁ samaricārdrakam|  
 
mēdyaṁ prāguditaṁ māṁsaṁ dāḍimasvarasēna vā||127||  
 
mēdyaṁ prāguditaṁ māṁsaṁ dāḍimasvarasēna vā||127||  
 +
 
pr̥thaktrijātakōpētaṁ sadhānyamaricārdrakam|  
 
pr̥thaktrijātakōpētaṁ sadhānyamaricārdrakam|  
 
rasapralēpi [6] sampūpaiḥ sukhōṣṇaiḥ sampradāpayēt||128||  
 
rasapralēpi [6] sampūpaiḥ sukhōṣṇaiḥ sampradāpayēt||128||  
 +
 
bhuktē [7] tu vāruṇīmaṇḍaṁ dadyāt pātuṁ pipāsavē|  
 
bhuktē [7] tu vāruṇīmaṇḍaṁ dadyāt pātuṁ pipāsavē|  
 
dāḍimasya rasaṁ vā'pi jalaṁ vā pāñcamūlikam||129||  
 
dāḍimasya rasaṁ vā'pi jalaṁ vā pāñcamūlikam||129||  
 +
 
dhānyanāgaratōyaṁ ca dadhimaṇḍamathāpi vā|  
 
dhānyanāgaratōyaṁ ca dadhimaṇḍamathāpi vā|  
 
amlakāñjikamaṇḍaṁ vā śuktōdakamathāpi vā||130||  
 
amlakāñjikamaṇḍaṁ vā śuktōdakamathāpi vā||130||  
 +
 
karmaṇā'nēna siddhēna vikāra upaśāmyati|  
 
karmaṇā'nēna siddhēna vikāra upaśāmyati|  
 
mātrākālaprayuktēna balaṁ varṇaśca vardhatē||131||  
 
mātrākālaprayuktēna balaṁ varṇaśca vardhatē||131||  
 +
 
rāgaṣāḍavasaṁyōgairvividhairbhaktarōcanaiḥ|  
 
rāgaṣāḍavasaṁyōgairvividhairbhaktarōcanaiḥ|  
 
piśitaiḥ śākapiṣṭānnairyavagōdhūmaśālibhiḥ||132||  
 
piśitaiḥ śākapiṣṭānnairyavagōdhūmaśālibhiḥ||132||  
 +
 
abhyaṅgōtsādanaiḥ snānairuṣṇaiḥ prāvaraṇairghanaiḥ|  
 
abhyaṅgōtsādanaiḥ snānairuṣṇaiḥ prāvaraṇairghanaiḥ|  
 
ghanairagurupaṅkaiśca dhūpaiścāgurujairghanaiḥ||133||  
 
ghanairagurupaṅkaiśca dhūpaiścāgurujairghanaiḥ||133||  
 +
 
nārīṇāṁ yauvanōṣṇānāṁ nirdayairupagūhanaiḥ|  
 
nārīṇāṁ yauvanōṣṇānāṁ nirdayairupagūhanaiḥ|  
 
śrōṇyūrukucabhāraiśca saṁrōdhōṣṇasukhāvahaiḥ||134||  
 
śrōṇyūrukucabhāraiśca saṁrōdhōṣṇasukhāvahaiḥ||134||  
 +
 
śayanācchādanairuṣṇairuṣṇaiścāntargr̥haiḥ sukhaiḥ|  
 
śayanācchādanairuṣṇairuṣṇaiścāntargr̥haiḥ sukhaiḥ|  
 
mārutaprabalaḥ śīghraṁ praśāmyati madātyayaḥ||135||  
 
mārutaprabalaḥ śīghraṁ praśāmyati madātyayaḥ||135||  
Line 1,333: Line 1,388:  
madyotkliShTena doSheNa ruddhaH [1] srotaHsu mArutaH |  
 
madyotkliShTena doSheNa ruddhaH [1] srotaHsu mArutaH |  
 
karoti vedanAM tIvrAM shirasyasthiShu sandhiShu ||117||  
 
karoti vedanAM tIvrAM shirasyasthiShu sandhiShu ||117||  
 +
 
doShaviShyandanArthaM hi tasmai [2] madyaM visheShataH |  
 
doShaviShyandanArthaM hi tasmai [2] madyaM visheShataH |  
 
vyavAyitIkShNoShNatayA deyamamle(nye)Shu satsvapi ||118||  
 
vyavAyitIkShNoShNatayA deyamamle(nye)Shu satsvapi ||118||  
 +
 
srotovibandhanunmadyaM mArutasyAnulomanam |  
 
srotovibandhanunmadyaM mArutasyAnulomanam |  
 
rocanaM dIpanaM cAgnerabhyAsAt sAtmyameva ca ||119||  
 
rocanaM dIpanaM cAgnerabhyAsAt sAtmyameva ca ||119||  
 +
 
rujaH [3] srotaHsvaruddheShu mArute cAnulomite |  
 
rujaH [3] srotaHsvaruddheShu mArute cAnulomite |  
 
nivartante vikArAshca shAmyantyasya madodayAH ||120||  
 
nivartante vikArAshca shAmyantyasya madodayAH ||120||  
 +
 
bIjapUrakavRukShAmlakoladADimasaMyutam |  
 
bIjapUrakavRukShAmlakoladADimasaMyutam |  
 
yavAnIhapuShAjAjIshRu~ggaverAvacUrNitam ||121||  
 
yavAnIhapuShAjAjIshRu~ggaverAvacUrNitam ||121||  
 +
 
sasnehaiH shaktubhiryuktamavadaMshairvirocitam [4] |  
 
sasnehaiH shaktubhiryuktamavadaMshairvirocitam [4] |  
 
dadyAt salavaNaM madyaM paiShTikaM vAtashAntaye ||122||  
 
dadyAt salavaNaM madyaM paiShTikaM vAtashAntaye ||122||  
 +
 
dRuShTvA vAtolbaNaM li~ggaM rasaishcainamupAcaret |  
 
dRuShTvA vAtolbaNaM li~ggaM rasaishcainamupAcaret |  
 
lAvatittiradakShANAM snigdhAmlaiH shikhinAmapi ||123||  
 
lAvatittiradakShANAM snigdhAmlaiH shikhinAmapi ||123||  
 +
 
pakShiNAM mRugamatsyAnAmAnUpAnAM ca saMskRutaiH |  
 
pakShiNAM mRugamatsyAnAmAnUpAnAM ca saMskRutaiH |  
 
bhUshayaprasahAnAM ca rasaiH shAlyodanena ca ||124||  
 
bhUshayaprasahAnAM ca rasaiH shAlyodanena ca ||124||  
 +
 
snigdhoShNalavaNAmlaishca veshavArairmukhapriyaiH |  
 
snigdhoShNalavaNAmlaishca veshavArairmukhapriyaiH |  
 
citrairgaudhUmikaishcAnnairvAruNImaNDasaMyutaiH [5] ||125||  
 
citrairgaudhUmikaishcAnnairvAruNImaNDasaMyutaiH [5] ||125||  
 +
 
pishitArdrakagarbhAbhiH snigdhAbhiH pUpavartibhiH |  
 
pishitArdrakagarbhAbhiH snigdhAbhiH pUpavartibhiH |  
 
mAShapUpalikAbhishca vAtikaM samupAcaret ||126||  
 
mAShapUpalikAbhishca vAtikaM samupAcaret ||126||  
 +
 
nAtisnigdhaM na cAmlena yuktaM samaricArdrakam |  
 
nAtisnigdhaM na cAmlena yuktaM samaricArdrakam |  
 
medyaM prAguditaM mAMsaM dADimasvarasena vA ||127||  
 
medyaM prAguditaM mAMsaM dADimasvarasena vA ||127||  
 +
 
pRuthaktrijAtakopetaM sadhAnyamaricArdrakam |  
 
pRuthaktrijAtakopetaM sadhAnyamaricArdrakam |  
 
rasapralepi [6] sampUpaiH sukhoShNaiH sampradApayet ||128||  
 
rasapralepi [6] sampUpaiH sukhoShNaiH sampradApayet ||128||  
 +
 
bhukte [7] tu vAruNImaNDaM dadyAt pAtuM pipAsave |  
 
bhukte [7] tu vAruNImaNDaM dadyAt pAtuM pipAsave |  
 
dADimasya rasaM vA~api jalaM vA pA~jcamUlikam ||129||  
 
dADimasya rasaM vA~api jalaM vA pA~jcamUlikam ||129||  
 +
 
dhAnyanAgaratoyaM ca dadhimaNDamathApi vA |  
 
dhAnyanAgaratoyaM ca dadhimaNDamathApi vA |  
 
amlakA~jjikamaNDaM vA shuktodakamathApi vA ||130||  
 
amlakA~jjikamaNDaM vA shuktodakamathApi vA ||130||  
 +
 
karmaNA~anena siddhena vikAra upashAmyati |  
 
karmaNA~anena siddhena vikAra upashAmyati |  
 
mAtrAkAlaprayuktena balaM varNashca vardhate ||131||  
 
mAtrAkAlaprayuktena balaM varNashca vardhate ||131||  
 +
 
rAgaShADavasaMyogairvividhairbhaktarocanaiH |  
 
rAgaShADavasaMyogairvividhairbhaktarocanaiH |  
 
pishitaiH shAkapiShTAnnairyavagodhUmashAlibhiH ||132||  
 
pishitaiH shAkapiShTAnnairyavagodhUmashAlibhiH ||132||  
 +
 
abhya~ggotsAdanaiH snAnairuShNaiH prAvaraNairghanaiH |  
 
abhya~ggotsAdanaiH snAnairuShNaiH prAvaraNairghanaiH |  
 
ghanairagurupa~gkaishca dhUpaishcAgurujairghanaiH ||133||  
 
ghanairagurupa~gkaishca dhUpaishcAgurujairghanaiH ||133||  
 +
 
nArINAM yauvanoShNAnAM nirdayairupagUhanaiH |  
 
nArINAM yauvanoShNAnAM nirdayairupagUhanaiH |  
 
shroNyUrukucabhAraishca saMrodhoShNasukhAvahaiH ||134||  
 
shroNyUrukucabhAraishca saMrodhoShNasukhAvahaiH ||134||  
 +
 
shayanAcchAdanairuShNairuShNaishcAntargRuhaiH sukhaiH |  
 
shayanAcchAdanairuShNairuShNaishcAntargRuhaiH sukhaiH |  
 
mArutaprabalaH shIghraM prashAmyati madAtyayaH ||135||
 
mArutaprabalaH shIghraM prashAmyati madAtyayaH ||135||
Vata obstructed in strotas due to dosha vitiated by liquor causes intense pain in head, bones & joints. In such condition for dissolving dosha, specific liquor should be administered since it has quality of quick absorption, sharpness & hot in spite of other remedial measure.
+
 
The liquor clears the obstruction in the strotas, carminates the vata, improves delight, stimulate the agni, & gets habituated by regular drinking.
+
''Vata'' obstructed in ''strotas'' due to ''dosha'' vitiated by liquor causes intense pain in head, bones and joints. In such condition for dissolving ''dosha'', specific liquor should be administered since it has quality of quick absorption, sharpness and hot in spite of other remedial measure.
Once the strotas in chest get clear, carmination of vata, the diseases due to madatyaya also disappear.
+
 
 +
The liquor clears the obstruction in the ''strotas'', carminates the ''vata'', improves delight, stimulate the ''agni'' and gets habituated by regular drinking.
 +
 
 +
Once the '''strotas''' in chest get clear, carmination of ''vata'', the diseases due to ''madatyaya'' also disappear.
 +
 
 
Vata dominant madatyaya is treated with administration of old salty liquor made up of flours, with added sours like beejapura, vrikshamla, kola, dadima and powders of yavani, hapusha, ajaji, shringabera; preceeded by intake of food with parched gram flour mixed with unctuous substances.
 
Vata dominant madatyaya is treated with administration of old salty liquor made up of flours, with added sours like beejapura, vrikshamla, kola, dadima and powders of yavani, hapusha, ajaji, shringabera; preceeded by intake of food with parched gram flour mixed with unctuous substances.
 +
 
On observing the symptoms indicating the predominance of vata, the patient shall be advised the unctuous & sour meat soup of common  quail, partridge, chiken, & peacock; Shali rice along with seasoned meat soup of marshy birds, animals & fish as well as terrestrial beast or bird of prey; unctuous, hot, salty & sour, palatable veshavaara, various wheat preparataions along with Varuni froth; pupavarti quite fatty & filled with flesh & ginger and pupilika made of black gram.
 
On observing the symptoms indicating the predominance of vata, the patient shall be advised the unctuous & sour meat soup of common  quail, partridge, chiken, & peacock; Shali rice along with seasoned meat soup of marshy birds, animals & fish as well as terrestrial beast or bird of prey; unctuous, hot, salty & sour, palatable veshavaara, various wheat preparataions along with Varuni froth; pupavarti quite fatty & filled with flesh & ginger and pupilika made of black gram.
 +
 
The meat of fatty animals advised for vataja alcoholics shall be not too unctuous, not sour, with black pepper and fresh ginger; or with pomegranate juice, trijataka individual, & coriander seed, black pepper & fresh ginger; shall be served as thick soup with warm pupa.
 
The meat of fatty animals advised for vataja alcoholics shall be not too unctuous, not sour, with black pepper and fresh ginger; or with pomegranate juice, trijataka individual, & coriander seed, black pepper & fresh ginger; shall be served as thick soup with warm pupa.
 +
 
Post meal if thirsty, varuni froth, pomegranate juice, boiled & cool water with panchamla, dhanyaka (coriander seed), ginger, froth of curd, froth of sour gruel, vinegar water shall be given to the person.
 
Post meal if thirsty, varuni froth, pomegranate juice, boiled & cool water with panchamla, dhanyaka (coriander seed), ginger, froth of curd, froth of sour gruel, vinegar water shall be given to the person.
 +
 
Undergoing this regimen as per the dosha & time the disorders get pacified and strength & complexion get enhanced.
 
Undergoing this regimen as per the dosha & time the disorders get pacified and strength & complexion get enhanced.
Vata predominant madatyaya usually gets controlled immediately by various delighting ragas, shadavas, meat preparations, vegetables, flour preparations, barley, wheat, Shali rice; massage, anointing, hot baths, thick swathe, thick agaru pastes, thick essence of agaru, affectionate hug to women to the bosom with warmth of youthfulness, pleasant touch of their hips, thighs, breasts due to fondling, warm bedding and swaddling with warm comfortable home.(117-135)
+
Vata predominant madatyaya usually gets controlled immediately by various delighting ragas, shadavas, meat preparations, vegetables, flour preparations, barley, wheat, Shali rice; massage, anointing, hot baths, thick swathe, thick agaru pastes, thick essence of agaru, affectionate hug to women to the bosom with warmth of youthfulness, pleasant touch of their hips, thighs, breasts due to fondling, warm bedding and swaddling with warm comfortable home.[117-135]
Management of pitta dominant madatyaya:
+
 
 +
==== Management of ''pitta'' dominant ''madatyaya'' ====
 +
 
 
भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम् [१] |  
 
भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम् [१] |  
 
सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम् ||१३६||  
 
सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम् ||१३६||  

Navigation menu