Changes

Jump to navigation Jump to search
Line 1,591: Line 1,591:  
==== Summary ====
 
==== Summary ====
   −
तत्र श्लोकः-
+
तत्र श्लोकः
 +
 
 
दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम् |  
 
दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम् |  
 
लिङ्गं पथ्यं च हिक्कानां श्वासानां चेह दर्शितम् ||१५१||
 
लिङ्गं पथ्यं च हिक्कानां श्वासानां चेह दर्शितम् ||१५१||
tatra ślōkaḥ-
+
 
 +
tatra ślōkaḥ
 +
 
 
durjayatvē samutpattau kriyaikatvē ca kāraṇam|  
 
durjayatvē samutpattau kriyaikatvē ca kāraṇam|  
 
liṅgaṁ pathyaṁ ca hikkānāṁ śvāsānāṁ cēha darśitam||151||  
 
liṅgaṁ pathyaṁ ca hikkānāṁ śvāsānāṁ cēha darśitam||151||  
tatra shlokaH-
+
 
 +
tatra shlokaH
 +
 
 
durjayatve samutpattau kriyaikatve ca kAraNam |  
 
durjayatve samutpattau kriyaikatve ca kAraNam |  
 
li~ggaM pathyaM ca hikkAnAM shvAsAnAM ceha darshitam ||151||
 
li~ggaM pathyaM ca hikkAnAM shvAsAnAM ceha darshitam ||151||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः ||१७|| ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē hikkāśvāsacikitsitaṁnāma saptadaśō'dhyāyaḥ||17||  
+
 
 +
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः ||१७||  
 +
 
 +
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē hikkāśvāsacikitsitaṁnāma saptadaśō'dhyāyaḥ||17||
 +
 
ityagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite cikitsAsthAne hikkAshvAsacikitsitaM nAma saptadasho~adhyAyaH ||17||
 
ityagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite cikitsAsthAne hikkAshvAsacikitsitaM nAma saptadasho~adhyAyaH ||17||
In the chapter of hikka and shwasa the reason for explaining them together, their similarity in causes, treatment, the features and pathyas are explained. Thus in the treatise by agnivesha, redacted by Charaka and completed by Dridhabala, hikka shwasa Chikitsa named 17th chapter is concluded.
+
 
 +
In the chapter of hikka and shwasa the reason for explaining them together, their similarity in causes, treatment, the features and pathyas are explained. Thus in the treatise by Agnivesha, redacted by Charaka and completed by Dridhabala, [[Hikka Shwasa Chikitsa]] named 17th chapter is concluded.
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu