Changes

Jump to navigation Jump to search
Line 1,065: Line 1,065:  
The original source is disequilibrium of dhatus known by the emergence of signs of the disorder. Examination regarding this and the material cause of the disorder consists of the observation of the characters of their diminution or aggravation and also of those denoting curability, incuribility, mildness and severity of the disorder.[88]
 
The original source is disequilibrium of dhatus known by the emergence of signs of the disorder. Examination regarding this and the material cause of the disorder consists of the observation of the characters of their diminution or aggravation and also of those denoting curability, incuribility, mildness and severity of the disorder.[88]
   −
==== Assessment of equilibrium of dhatu ====
+
==== Assessment of equilibrium of ''dhatu'' ====
    
कार्यंधातुसाम्यं, तस्यलक्षणंविकारोपशमः| परीक्षात्वस्य- रुगुपशमनं, स्वरवर्णयोगः, शरीरोपचयः, बलवृद्धिः, अभ्यवहार्याभिलाषः, रुचिराहारकाले, अभ्यवहृतस्यचाहारस्यकालेसम्यग्जरणं, निद्रालाभोयथाकालं, वैकारिणांचस्वप्नानामदर्शनं, सुखेनचप्रतिबोधनं, वातमूत्रपुरीषरेतसांमुक्तिः, सर्वाकारैर्मनोबुद्धीन्द्रियाणांचाव्यापत्तिरिति||८९||  
 
कार्यंधातुसाम्यं, तस्यलक्षणंविकारोपशमः| परीक्षात्वस्य- रुगुपशमनं, स्वरवर्णयोगः, शरीरोपचयः, बलवृद्धिः, अभ्यवहार्याभिलाषः, रुचिराहारकाले, अभ्यवहृतस्यचाहारस्यकालेसम्यग्जरणं, निद्रालाभोयथाकालं, वैकारिणांचस्वप्नानामदर्शनं, सुखेनचप्रतिबोधनं, वातमूत्रपुरीषरेतसांमुक्तिः, सर्वाकारैर्मनोबुद्धीन्द्रियाणांचाव्यापत्तिरिति||८९||  
 +
 
kāryaṁ dhātusāmyaṁ, tasya lakṣaṇaṁ vikārōpaśamaḥ| parīkṣā tvasya- rugupaśamanaṁ, svaravarṇayōgaḥ, śarīrōpacayaḥ, balavr̥ddhiḥ, abhyavahāryābhilāṣaḥ, rucirāhārakālē, abhyavahr̥tasya cāhārasya kālē samyagjaraṇaṁ, nidrālābhō yathākālaṁ, vaikāriṇāṁ ca svapnānāmadarśanaṁ, sukhēna ca pratibōdhanaṁ, vātamūtrapurīṣarētasāṁ muktiḥ, sarvākārairmanōbuddhīndriyāṇāṁ cāvyāpattiriti||89||  
 
kāryaṁ dhātusāmyaṁ, tasya lakṣaṇaṁ vikārōpaśamaḥ| parīkṣā tvasya- rugupaśamanaṁ, svaravarṇayōgaḥ, śarīrōpacayaḥ, balavr̥ddhiḥ, abhyavahāryābhilāṣaḥ, rucirāhārakālē, abhyavahr̥tasya cāhārasya kālē samyagjaraṇaṁ, nidrālābhō yathākālaṁ, vaikāriṇāṁ ca svapnānāmadarśanaṁ, sukhēna ca pratibōdhanaṁ, vātamūtrapurīṣarētasāṁ muktiḥ, sarvākārairmanōbuddhīndriyāṇāṁ cāvyāpattiriti||89||  
 +
 
kAryaM dhAtusAmyaM, tasya lakShaNaM vikAropashamaH|  
 
kAryaM dhAtusAmyaM, tasya lakShaNaM vikAropashamaH|  
 
parIkShA tvasya- rugupashamanaM, svaravarNayogaH, sharIropacayaH, balavRuddhiH,abhyavahAryAbhilAShaH, rucirAhArakAle, abhyavahRutasya cAhArasya kAle samyagjaraNaM, nidrAlAbhoyathAkAlaM, vaikAriNAM ca svapnAnAmadarshanaM, sukhena ca pratibodhanaM,vAtamUtrapurISharetasAM muktiH, sarvAkArairmanobuddhIndriyANAM cAvyApattiriti||89||
 
parIkShA tvasya- rugupashamanaM, svaravarNayogaH, sharIropacayaH, balavRuddhiH,abhyavahAryAbhilAShaH, rucirAhArakAle, abhyavahRutasya cAhArasya kAle samyagjaraNaM, nidrAlAbhoyathAkAlaM, vaikAriNAM ca svapnAnAmadarshanaM, sukhena ca pratibodhanaM,vAtamUtrapurISharetasAM muktiH, sarvAkArairmanobuddhIndriyANAM cAvyApattiriti||89||
Action (karya) is to bring about equilibrium of dhatus and its feature is absence of disease. Its examination is based on following criteria: alleviation of the disorder, normalcy of voice and complexion, nourishment of body, increase in strength, desire for food, relish at meal time, proper and timely digestion of the ingested food, timely sleep, non-appearance of abnormal dreams, easy awakening, easy elimination of urine, faeces and semen, overall normalcy of mind, intellect and sense organs and associated with no other unhealthy features.[89]
+
 
 +
Action (''karya'') is to bring about equilibrium of ''dhatus'' and its feature is absence of disease. Its examination is based on following criteria: alleviation of the disorder, normalcy of voice and complexion, nourishment of body, increase in strength, desire for food, relish at meal time, proper and timely digestion of the ingested food, timely sleep, non-appearance of abnormal dreams, easy awakening, easy elimination of urine, feces and semen, overall normalcy of mind, intellect and sense organs and associated with no other unhealthy features.[89]
    
==== Outcome of therapeutic management ====
 
==== Outcome of therapeutic management ====

Navigation menu