Changes

Jump to navigation Jump to search
Line 1,076: Line 1,076:     
कार्यफलंसुखावाप्तिः, तस्यलक्षणं- मनोबुद्धीन्द्रियशरीरतुष्टिः||९०||  
 
कार्यफलंसुखावाप्तिः, तस्यलक्षणं- मनोबुद्धीन्द्रियशरीरतुष्टिः||९०||  
 +
 
kāryaphalaṁ sukhāvāptiḥ, tasya lakṣaṇaṁ- manōbuddhīndriyaśarīratuṣṭiḥ||90||  
 
kāryaphalaṁ sukhāvāptiḥ, tasya lakṣaṇaṁ- manōbuddhīndriyaśarīratuṣṭiḥ||90||  
 +
 
kAryaphalaM sukhAvAptiH, tasya lakShaNaM- manobuddhIndriyasharIratuShTiH||90||
 
kAryaphalaM sukhAvAptiH, tasya lakShaNaM- manobuddhIndriyasharIratuShTiH||90||
The result of the act (karyaphala) is attainment of happiness. It is featured as satisfaction of mind, intellect, sense organs and the body pleasure.[90]
+
 
 +
The result of the act (''karyaphala'') is attainment of happiness. It is featured as satisfaction of mind, intellect, sense organs and the body pleasure.[90]
    
==== Consequence of therapeutic management ====
 
==== Consequence of therapeutic management ====

Navigation menu