Changes

Jump to navigation Jump to search
Line 1,364: Line 1,364:  
In regard to knowledge of measure of life span, there is description of symptoms in Indriya sthana and Jatisutriya adhyaya (eighth chapter of sharira sthana).[124]
 
In regard to knowledge of measure of life span, there is description of symptoms in Indriya sthana and Jatisutriya adhyaya (eighth chapter of sharira sthana).[124]
   −
==== Assessment of Kala [time or stage or season] ====
+
==== Assessment of ''Kala'' (time or stage or season) ====
    
कालःपुनःसंवत्सरश्चातुरावस्थाच| तत्रसंवत्सरोद्विधात्रिधाषोढाद्वादशधाभूयश्चाप्यतःप्रविभज्यतेतत्तत्कार्यमभिसमीक्ष्य| अत्रखलुतावत्षोढाप्रविभज्यकार्यमुपदेक्ष्यते- हेमन्तोग्रीष्मोवर्षाश्चेतिशीतोष्णवर्षलक्षणास्त्रयऋतवोभवन्ति, तेषामन्तरेष्वितरेसाधारणलक्षणास्त्रयऋतवः- प्रावृट्शरद्वसन्ताइति| प्रावृडितिप्रथमःप्रवृष्टःकालः, तस्यानुबन्धोहिवर्षाः| एवमेतेसंशोधनमधिकृत्यषट्विभज्यन्तेऋतवः||१२५||  
 
कालःपुनःसंवत्सरश्चातुरावस्थाच| तत्रसंवत्सरोद्विधात्रिधाषोढाद्वादशधाभूयश्चाप्यतःप्रविभज्यतेतत्तत्कार्यमभिसमीक्ष्य| अत्रखलुतावत्षोढाप्रविभज्यकार्यमुपदेक्ष्यते- हेमन्तोग्रीष्मोवर्षाश्चेतिशीतोष्णवर्षलक्षणास्त्रयऋतवोभवन्ति, तेषामन्तरेष्वितरेसाधारणलक्षणास्त्रयऋतवः- प्रावृट्शरद्वसन्ताइति| प्रावृडितिप्रथमःप्रवृष्टःकालः, तस्यानुबन्धोहिवर्षाः| एवमेतेसंशोधनमधिकृत्यषट्विभज्यन्तेऋतवः||१२५||  
 +
 
kālaḥ punaḥ saṁvatsaraścāturāvasthā ca| tatra saṁvatsarō dvidhā tridhā ṣōḍhā dvādaśadhā bhūyaścāpyataḥ pravibhajyatē tattatkāryamabhisamīkṣya| atra khalu tāvat ṣōḍhā pravibhajya kāryamupadēkṣyatē- hēmantō grīṣmō varṣāścēti śītōṣṇavarṣalakṣaṇāstraya r̥tavō bhavanti, tēṣāmantarēṣvitarē sādhāraṇalakṣaṇāstraya r̥tavaḥ- prāvr̥ṭśaradvasantā iti| prāvr̥ḍiti prathamaḥ pravr̥ṣṭaḥ  kālaḥ, tasyānubandhō hi varṣāḥ| ēvamētē saṁśōdhanamadhikr̥tya ṣaṭ vibhajyantē r̥tavaḥ||125||  
 
kālaḥ punaḥ saṁvatsaraścāturāvasthā ca| tatra saṁvatsarō dvidhā tridhā ṣōḍhā dvādaśadhā bhūyaścāpyataḥ pravibhajyatē tattatkāryamabhisamīkṣya| atra khalu tāvat ṣōḍhā pravibhajya kāryamupadēkṣyatē- hēmantō grīṣmō varṣāścēti śītōṣṇavarṣalakṣaṇāstraya r̥tavō bhavanti, tēṣāmantarēṣvitarē sādhāraṇalakṣaṇāstraya r̥tavaḥ- prāvr̥ṭśaradvasantā iti| prāvr̥ḍiti prathamaḥ pravr̥ṣṭaḥ  kālaḥ, tasyānubandhō hi varṣāḥ| ēvamētē saṁśōdhanamadhikr̥tya ṣaṭ vibhajyantē r̥tavaḥ||125||  
 +
 
kAlaH punaH saMvatsarashcAturAvasthA ca|  
 
kAlaH punaH saMvatsarashcAturAvasthA ca|  
 
tatra saMvatsaro dvidhA tridhA ShoDhA dvAdashadhA bhUyashcApyataH pravibhajyatetattatkAryamabhisamIkShya|  
 
tatra saMvatsaro dvidhA tridhA ShoDhA dvAdashadhA bhUyashcApyataH pravibhajyatetattatkAryamabhisamIkShya|  
Line 1,373: Line 1,375:  
prAvRuDiti prathamaH pravRuShTaH [1] kAlaH, tasyAnubandho hi varShAH|  
 
prAvRuDiti prathamaH pravRuShTaH [1] kAlaH, tasyAnubandho hi varShAH|  
 
evamete saMshodhanamadhikRutya ShaT vibhajyante RutavaH||125||
 
evamete saMshodhanamadhikRutya ShaT vibhajyante RutavaH||125||
Kala (time) has been considered of two types viz. year aspect and status of the patient. The year has been divided into two, three, six, twelve or even more parts according to nature of action (to be taken). Now, dividing into six, the action will be said. Hemant (early winter), griṣhma (summer) and varsha (rainy season) these are the three seasons characterised by cold, heat and rains. In between them, there are other three seasons having common characters as pravrit (early rain), sharada (autumn) and vasanta (spring). Pravrit denotes the early rain; varsha is the continuation of the same. Thus, these six divisions of the seasons have been made for the purpose of evacuative therapy.[125]  
+
 
 +
''Kala'' (time) has been considered of two types viz. year aspect and status of the patient. The year has been divided into two, three, six, twelve or even more parts according to nature of action (to be taken). Now, dividing into six, the action will be said. ''Hemanta'' (early winter), ''grishma'' (summer) and ''varsha'' (rainy season) these are the three seasons characterised by cold, heat and rains. In between them, there are other three seasons having common characters as ''pravrit'' (early rain), ''sharada'' (autumn) and ''vasanta'' (spring). ''Pravrit'' denotes the early rain; ''varsha'' is the continuation of the same. Thus, these six divisions of the seasons have been made for the purpose of evacuative therapy.[125]
    
==== Appropriate season for purification therapies ====
 
==== Appropriate season for purification therapies ====

Navigation menu