Changes

Jump to navigation Jump to search
Line 1,427: Line 1,427:     
परीक्षायास्तुखलुप्रयोजनंप्रतिपत्तिज्ञानम्प्रतिपत्तिर्नामयोविकारोयथाप्रतिपत्तव्यस्तस्यतथाऽनुष्ठानज्ञानम्||१३२||  
 
परीक्षायास्तुखलुप्रयोजनंप्रतिपत्तिज्ञानम्प्रतिपत्तिर्नामयोविकारोयथाप्रतिपत्तव्यस्तस्यतथाऽनुष्ठानज्ञानम्||१३२||  
 +
 
parīkṣāyāstu khalu prayōjanaṁ pratipattijñānam| pratipattirnāma yō vikārō yathā pratipattavyastasya tathā'nuṣṭhānajñānam||132||  
 
parīkṣāyāstu khalu prayōjanaṁ pratipattijñānam| pratipattirnāma yō vikārō yathā pratipattavyastasya tathā'nuṣṭhānajñānam||132||  
 +
 
parIkShAyAstu khalu prayojanaM pratipattij~jAnam|  
 
parIkShAyAstu khalu prayojanaM pratipattij~jAnam|  
 
pratipattirnAma yo vikAro yathA pratipattavyastasya tathA~anuShThAnaj~jAnam||132||
 
pratipattirnAma yo vikAro yathA pratipattavyastasya tathA~anuShThAnaj~jAnam||132||
'Pratipatti' is the object of examination. In other words, it is the decision regarding course of action. More over pratipatti is the knowledge of treatment, with which the disorder is to be treated. [132]
+
 
 +
''Pratipatti'' is the object of examination. In other words, it is the decision regarding course of action. More over ''pratipatti'' is the knowledge of treatment, with which the disorder is to be treated. [132]
 +
 
 
यत्रतुखलुवमनादीनांप्रवृत्तिः, यत्रचनिवृत्तिः, तद्व्यासतःसिद्धिषूत्तरमुपदेक्ष्यामः||१३३||  
 
यत्रतुखलुवमनादीनांप्रवृत्तिः, यत्रचनिवृत्तिः, तद्व्यासतःसिद्धिषूत्तरमुपदेक्ष्यामः||१३३||  
 +
 
yatra tu khalu vamanādīnāṁ pravr̥ttiḥ, yatra ca nivr̥ttiḥ, tadvyāsataḥ siddhiṣūttaramupadēkṣyāmaḥ||133||  
 
yatra tu khalu vamanādīnāṁ pravr̥ttiḥ, yatra ca nivr̥ttiḥ, tadvyāsataḥ siddhiṣūttaramupadēkṣyāmaḥ||133||  
 +
 
yatra tu khalu vamanAdInAM pravRuttiH, yatra ca nivRuttiH, tadvyAsataHsiddhiShUttaramupadekShyAmaH||133||
 
yatra tu khalu vamanAdInAM pravRuttiH, yatra ca nivRuttiH, tadvyAsataHsiddhiShUttaramupadekShyAmaH||133||
The conditions where emesis etc. are indicated or contraindicated will be described in detail in siddhi sthana. [133]
+
 
 +
The conditions where emesis etc. are indicated or contraindicated will be described in detail in [[Siddhi Sthana]]. [133]
 +
 
 
प्रवृत्तिनिवृत्तिलक्षणसंयोगेतुगुरुलाघवंसम्प्रधार्यसम्यगध्यवस्येदन्यतरनिष्ठायाम्सन्तिहिव्याधयःशास्त्रेषूत्सर्गापवादैरुपक्रमंप्रतिनिर्दिष्टाः| तस्माद्गुरुलाघवंसम्प्रधार्यसम्यगध्यवस्येदित्युक्तम्||१३४||  
 
प्रवृत्तिनिवृत्तिलक्षणसंयोगेतुगुरुलाघवंसम्प्रधार्यसम्यगध्यवस्येदन्यतरनिष्ठायाम्सन्तिहिव्याधयःशास्त्रेषूत्सर्गापवादैरुपक्रमंप्रतिनिर्दिष्टाः| तस्माद्गुरुलाघवंसम्प्रधार्यसम्यगध्यवस्येदित्युक्तम्||१३४||  
 +
 
pravr̥ttinivr̥ttilakṣaṇasaṁyōgē tu gurulāghavaṁ sampradhārya samyagadhyavasyēdanyataraniṣṭhāyām| santi hi vyādhayaḥ śāstrēṣūtsargāpavādairupakramaṁ prati nirdiṣṭāḥ| tasmādgurulāghavaṁ sampradhārya samyagadhyavasyēdityuktam||134||  
 
pravr̥ttinivr̥ttilakṣaṇasaṁyōgē tu gurulāghavaṁ sampradhārya samyagadhyavasyēdanyataraniṣṭhāyām| santi hi vyādhayaḥ śāstrēṣūtsargāpavādairupakramaṁ prati nirdiṣṭāḥ| tasmādgurulāghavaṁ sampradhārya samyagadhyavasyēdityuktam||134||  
 +
 
pravRuttinivRuttilakShaNasaMyoge tu gurulAghavaM sampradhAryasamyagadhyavasyedanyataraniShThAyAm|  
 
pravRuttinivRuttilakShaNasaMyoge tu gurulAghavaM sampradhAryasamyagadhyavasyedanyataraniShThAyAm|  
 
santi hi vyAdhayaH shAstreShUtsargApavAdairupakramaM prati nirdiShTAH|  
 
santi hi vyAdhayaH shAstreShUtsargApavAdairupakramaM prati nirdiShTAH|  
 
tasmAdgurulAghavaM sampradhArya samyagadhyavasyedityuktam||134||  
 
tasmAdgurulAghavaM sampradhArya samyagadhyavasyedityuktam||134||  
In situation where symptoms of both indication and contraindication conjoined, one should decide (the treatment protocol) after proper examination of dominant or recessive condition of dosha. The diseases mentioned in treatises are in respect of their treatment as general rule or exception. Hence it is said that one should take action after considering the dominant or recessive condition of dosha. [134]  
+
 
+
In situation where symptoms of both indication and contraindication conjoined, one should decide (the treatment protocol) after proper examination of dominant or recessive condition of ''dosha''. The diseases mentioned in treatises are in respect of their treatment as general rule or exception. Hence it is said that one should take action after considering the dominant or recessive condition of ''dosha''. [134]
 +
 
 
==== List of medicines used in therapeutic emesis ====
 
==== List of medicines used in therapeutic emesis ====
  

Navigation menu