Changes

Jump to navigation Jump to search
Line 1,526: Line 1,526:  
In pungent group (katuka skandha) the drugs included are – pippali, pippalimula, gajapippali, chavya, chitraka, shunţhi, maricha, ajamoda, ardraka, vidanga, dhanyaka, pilu, tejavati, ela, kushtha, bhallatakasthi, hinguniryasa, devadaru, mulaka, sarshapa, lashuna, karanja, shigru, madhu shigru, kharapushpa, bhustruna sumukha, surasa, kutheraka, arjaka, gandira, kalamalaka, parnasa, kshavaka, phanijjhaka, alkali, urines, and biles. These along with other similar drugs of group (pungent) should be taken and after cutting and breaking into pieces should be cooked with cow’s urine. This while lukewarm added with honey oil and salt should be used for enema in shlaishmika disorders according to procedure by experts. Thus ends the pungent group.[142]
 
In pungent group (katuka skandha) the drugs included are – pippali, pippalimula, gajapippali, chavya, chitraka, shunţhi, maricha, ajamoda, ardraka, vidanga, dhanyaka, pilu, tejavati, ela, kushtha, bhallatakasthi, hinguniryasa, devadaru, mulaka, sarshapa, lashuna, karanja, shigru, madhu shigru, kharapushpa, bhustruna sumukha, surasa, kutheraka, arjaka, gandira, kalamalaka, parnasa, kshavaka, phanijjhaka, alkali, urines, and biles. These along with other similar drugs of group (pungent) should be taken and after cutting and breaking into pieces should be cooked with cow’s urine. This while lukewarm added with honey oil and salt should be used for enema in shlaishmika disorders according to procedure by experts. Thus ends the pungent group.[142]
   −
==== Tikta skandha [group of bitter drugs] ====
+
==== ''Tikta skandha'' (group of bitter drugs) ====
    
चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यतिविषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति , एषामेवंविधानांचान्येषांतिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामपसंसृज्यपित्तविकारिणेविधिज्ञोविधिवद्दद्यात्| इतितिक्तस्कन्धः||१४३||  
 
चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यतिविषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति , एषामेवंविधानांचान्येषांतिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामपसंसृज्यपित्तविकारिणेविधिज्ञोविधिवद्दद्यात्| इतितिक्तस्कन्धः||१४३||  

Navigation menu