Line 31:
Line 31:
अर्थेदशमहामूलीयाध्यायोपक्रमः
अर्थेदशमहामूलीयाध्यायोपक्रमः
अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१||
अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१||
+
इति ह स्माह भगवानात्रेयः||२||
इति ह स्माह भगवानात्रेयः||२||
athātō'rthēdaśamahāmūlīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
athātō'rthēdaśamahāmūlīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
+
iti ha smāha bhagavānātrēyaḥ||2||
iti ha smāha bhagavānātrēyaḥ||2||
+
athAto~arthedashamahAmUlIyamadhyAyaM vyAkhyAsyAmaH||1||
athAto~arthedashamahAmUlIyamadhyAyaM vyAkhyAsyAmaH||1||
+
iti ha smAha bhagavAnAtreyaH||2||
iti ha smAha bhagavAnAtreyaH||2||
+
We shall now expound the chapter on “The ten great vessels having their roots in the heart”. Thus said Lord Atreya. [1-2]
We shall now expound the chapter on “The ten great vessels having their roots in the heart”. Thus said Lord Atreya. [1-2]
−
Importance of hrudaya (heart):
+
+
==== Importance of ''hridaya'' (heart) ====
+
अर्थे दश महामूलाः समासक्ता महाफलाः|
अर्थे दश महामूलाः समासक्ता महाफलाः|
महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३||
महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३||
+
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||