Line 1:
Line 1:
−
[[Sutra Sthana]] Chapter 3:
+
==[[Sutra Sthana]] Chapter 3:==
Aragvadhiya Adhyaya
Aragvadhiya Adhyaya
(Chapter on Aragvadaha and other medicines)
(Chapter on Aragvadaha and other medicines)
Line 12:
Line 12:
Sanskrit text, transliteration and english translation
Sanskrit text, transliteration and english translation
+
अथात आरग्वधीयमध्यायं व्याख्यास्यामः||१||
अथात आरग्वधीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
इति ह स्माह भगवानात्रेयः||२||
+
athāta āragvadhīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
athāta āragvadhīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
iti ha smāha bhagavānātrēyaḥ||2||
athAta AragvadhIyamadhyAyaM vyAkhyAsyAmaH||1||
athAta AragvadhIyamadhyAyaM vyAkhyAsyAmaH||1||
iti ha smAha bhagavAnAtreyaH||2||
iti ha smAha bhagavAnAtreyaH||2||
−
“Now, I shall expound the chapter on Aragvadhiya”. Thus said Lord Atreya. [1-2]
+
+
“Now, I shall expound the chapter on Aragvadhiya”. Thus said Lord Atreya. [1-2]
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||