Line 2,286:
Line 2,286:
अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते|
अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते|
निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते|
निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते|
+
गतिर्ब्रह्मविदां ब्रह्म तच्चाक्षरमलक्षणम्।
ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति||१५५||
ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति||१५५||
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">