Line 1,621:
Line 1,621:
आयुषःप्रमाणज्ञानहेतोःपुनरिन्द्रियेषु] जातिसूत्रीयेचलक्षणान्युपदेक्ष्यन्ते||१२४||
आयुषःप्रमाणज्ञानहेतोःपुनरिन्द्रियेषु] जातिसूत्रीयेचलक्षणान्युपदेक्ष्यन्ते||१२४||
+
āyuṣaḥ pramāṇajñānahētōḥ punarindriyēṣu jātisūtrīyē ca lakṣaṇānyupadēkṣyantē||124||
āyuṣaḥ pramāṇajñānahētōḥ punarindriyēṣu jātisūtrīyē ca lakṣaṇānyupadēkṣyantē||124||
+
AyuShaH pramANaj~jAnahetoH punarindriyeShu [1] jAtisUtrIye ca lakShaNAnyupadekShyante||124||
AyuShaH pramANaj~jAnahetoH punarindriyeShu [1] jAtisUtrIye ca lakShaNAnyupadekShyante||124||
+
In regard to knowledge of measure of life span, there is description of symptoms in Indriya sthana and Jatisutriya adhyaya (eighth chapter of sharira sthana).[124]
In regard to knowledge of measure of life span, there is description of symptoms in Indriya sthana and Jatisutriya adhyaya (eighth chapter of sharira sthana).[124]