Line 944:
Line 944:
समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम्|
समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम्|
+
ज्यायस्त्वं कार्यकर्तृत्वे वरत्वं चाप्युदाहृतम्||४२||
ज्यायस्त्वं कार्यकर्तृत्वे वरत्वं चाप्युदाहृतम्||४२||
वातपित्तकफानां च यद्यत् प्रशमने हितम्|
वातपित्तकफानां च यद्यत् प्रशमने हितम्|
+
प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम्||४३||
प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम्||४३||
एतन्निशम्य निपुणं चिकित्सां सम्प्रयोजयेत्|
एतन्निशम्य निपुणं चिकित्सां सम्प्रयोजयेत्|
+
एवं कुर्वन् सदा वैद्यो धर्मकामौ समश्नुते||४४||
एवं कुर्वन् सदा वैद्यो धर्मकामौ समश्नुते||४४||
pathyaṁ pathō'napētaṁ yadyaccōktaṁ manasaḥ priyam|
pathyaṁ pathō'napētaṁ yadyaccōktaṁ manasaḥ priyam|
+
yaccāpriyamapathyaṁ ca niyataṁ tanna lakṣayēt||45||
yaccāpriyamapathyaṁ ca niyataṁ tanna lakṣayēt||45||
mātrākālakriyābhūmidēhadōṣaguṇāntaram |
mātrākālakriyābhūmidēhadōṣaguṇāntaram |
+
prāpya tattaddhi dr̥śyantē tē tē bhāvāstathā tathā||46||
prāpya tattaddhi dr̥śyantē tē tē bhāvāstathā tathā||46||
tasmāt svabhāvō nirdiṣṭastathā mātrādirāśrayaḥ|
tasmāt svabhāvō nirdiṣṭastathā mātrādirāśrayaḥ|
+
tadapēkṣyōbhayaṁ karma prayōjyaṁ siddhimicchatā||47||
tadapēkṣyōbhayaṁ karma prayōjyaṁ siddhimicchatā||47||
samAnakAriNo ye~arthAsteShAM shreShThasya lakShaNam|
samAnakAriNo ye~arthAsteShAM shreShThasya lakShaNam|
−
jyAyastvaM kAryakartRutve varatvaM cApyudAhRutam||42||
+
+
jyAyastvaM kAryakartRutve varatvaM cApyudAhRutam||42||
vAtapittakaphAnAM ca yadyat prashamane hitam|
vAtapittakaphAnAM ca yadyat prashamane hitam|
+
prAdhAnyatashca nirdiShTaM yadvyAdhiharamuttamam||43||
prAdhAnyatashca nirdiShTaM yadvyAdhiharamuttamam||43||
etannishamya nipuNaM cikitsAM samprayojayet|
etannishamya nipuNaM cikitsAM samprayojayet|
+
evaM kurvan sadA vaidyo dharmakAmau samashnute||44||
evaM kurvan sadA vaidyo dharmakAmau samashnute||44||
<div style="text-align:justify;">
<div style="text-align:justify;">
Thus,this chapter provided a detailed list of dietary preparations and therapies having superior qualities that keep a person healthy. The most effective medicines to pacify ''vata, pitta'' and ''kapha'' are described. A skillful physician should prescribe the right dietary regimen and therapy after gaining a thorough understanding of the qualities of these articles. Only then does he attain his ''dharma'' (duties) and ''kama'' (all desires) [42-44]
Thus,this chapter provided a detailed list of dietary preparations and therapies having superior qualities that keep a person healthy. The most effective medicines to pacify ''vata, pitta'' and ''kapha'' are described. A skillful physician should prescribe the right dietary regimen and therapy after gaining a thorough understanding of the qualities of these articles. Only then does he attain his ''dharma'' (duties) and ''kama'' (all desires) [42-44]
</div>
</div>
+
==== ''Pathya'' (wholesome regimen) ====
==== ''Pathya'' (wholesome regimen) ====