Line 303:
Line 303:
कषाया दश षट् चैव षट् तैलेऽष्टौ च सर्पिषि|
कषाया दश षट् चैव षट् तैलेऽष्टौ च सर्पिषि|
+
पञ्च मद्ये त्रयो लेहा योगः कम्पिल्लके तथा||१८||
पञ्च मद्ये त्रयो लेहा योगः कम्पिल्लके तथा||१८||
सप्तलाशङ्खिनीभ्यां ते त्रिंशदुक्ता नवाधिकाः|
सप्तलाशङ्खिनीभ्यां ते त्रिंशदुक्ता नवाधिकाः|
+
योगाः सिद्धाः समस्ताभ्यामेकशोऽपि च ते हिताः||१९||
योगाः सिद्धाः समस्ताभ्यामेकशोऽपि च ते हिताः||१९||
Line 311:
Line 313:
kaṣāyā daśa ṣaṭ caiva ṣaṭ tailē'ṣṭau ca sarpiṣi|
kaṣāyā daśa ṣaṭ caiva ṣaṭ tailē'ṣṭau ca sarpiṣi|
+
pañca madyē trayō lēhā yōgaḥ kampillakē tathā||18||
pañca madyē trayō lēhā yōgaḥ kampillakē tathā||18||
saptalāśaṅkhinībhyāṁ tē triṁśaduktā navādhikāḥ|
saptalāśaṅkhinībhyāṁ tē triṁśaduktā navādhikāḥ|
+
yōgāḥ siddhāḥ samastābhyāmēkaśō'pi ca tē hitāḥ||19||
yōgāḥ siddhāḥ samastābhyāmēkaśō'pi ca tē hitāḥ||19||
Line 319:
Line 323:
kaShAyA dasha ShaT caiva ShaT taile~aShTau ca sarpiShi|
kaShAyA dasha ShaT caiva ShaT taile~aShTau ca sarpiShi|
+
pa~jca madye trayo lehA yogaH kampillake tathA||18||
pa~jca madye trayo lehA yogaH kampillake tathA||18||
saptalAsha~gkhinIbhyAM te triMshaduktA navAdhikAH|
saptalAsha~gkhinIbhyAM te triMshaduktA navAdhikAH|
+
yogAH siddhAH samastAbhyAmekasho~api ca te hitAH||19||
yogAH siddhAH samastAbhyAmekasho~api ca te hitAH||19||