Line 2,348:
Line 2,348:
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः|
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः|
+
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ||६०||
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ||६०||
Line 2,357:
Line 2,358:
hēmādyāḥ sūryasantaptāḥ sravanti giridhātavaḥ|
hēmādyāḥ sūryasantaptāḥ sravanti giridhātavaḥ|
+
jatvābhaṁ mr̥du mr̥tsnācchaṁ yanmalaṁ tacchilājatu||56||
jatvābhaṁ mr̥du mr̥tsnācchaṁ yanmalaṁ tacchilājatu||56||
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ|
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ|
+
kaṭurvipākē śītaśca sa suvarṇasya nisravaḥ||57||
kaṭurvipākē śītaśca sa suvarṇasya nisravaḥ||57||
rūpyasya kaṭukaḥ śvētaḥ śītaḥ svādu vipacyatē|
rūpyasya kaṭukaḥ śvētaḥ śītaḥ svādu vipacyatē|
+
tāmrasya barhikaṇṭhābhastiktōṣṇaḥ pacyatē kaṭu||58||
tāmrasya barhikaṇṭhābhastiktōṣṇaḥ pacyatē kaṭu||58||
yastu guggulukābhāsastiktakō lavaṇānvitaḥ|
yastu guggulukābhāsastiktakō lavaṇānvitaḥ|
+
kaṭurvipākē śītaśca sarvaśrēṣṭhaḥ sa cāyasaḥ||59||
kaṭurvipākē śītaśca sarvaśrēṣṭhaḥ sa cāyasaḥ||59||
gōmūtragandhayaḥ sarvē sarvakarmasu yaugikāḥ|
gōmūtragandhayaḥ sarvē sarvakarmasu yaugikāḥ|
+
rasāyanaprayōgēṣu paścimastu viśiṣyatē||60||
rasāyanaprayōgēṣu paścimastu viśiṣyatē||60||
yathākramaṁ vātapittē ślēṣmapittē kaphē triṣu|
yathākramaṁ vātapittē ślēṣmapittē kaphē triṣu|
+
viśēṣataḥ praśasyantē malā hēmādidhātujāḥ||61||
viśēṣataḥ praśasyantē malā hēmādidhātujāḥ||61||
Line 2,377:
Line 2,384:
hemAdyAH sUryasantaptAH sravanti giridhAtavaH|
hemAdyAH sUryasantaptAH sravanti giridhAtavaH|
+
jatvAbhaM mRudu mRutsnAcchaM yanmalaM tacchilAjatu||56||
jatvAbhaM mRudu mRutsnAcchaM yanmalaM tacchilAjatu||56||
madhurashca satiktashca japApuShpanibhashca yaH|
madhurashca satiktashca japApuShpanibhashca yaH|
+
kaTurvipAke shItashca sa suvarNasya nisravaH||57||
kaTurvipAke shItashca sa suvarNasya nisravaH||57||
rUpyasya kaTukaH shvetaH shItaH svAdu vipacyate|
rUpyasya kaTukaH shvetaH shItaH svAdu vipacyate|
+
tAmrasya barhikaNThAbhastiktoShNaH pacyate kaTu||58||
tAmrasya barhikaNThAbhastiktoShNaH pacyate kaTu||58||
yastu guggulukAbhAsastiktako lavaNAnvitaH|
yastu guggulukAbhAsastiktako lavaNAnvitaH|
+
kaTurvipAke shItashca sarvashreShThaH sa cAyasaH||59||
kaTurvipAke shItashca sarvashreShThaH sa cAyasaH||59||
gomUtragandhayaH sarve sarvakarmasu yaugikAH|
gomUtragandhayaH sarve sarvakarmasu yaugikAH|
+
rasAyanaprayogeShu pashcimastu vishiShyate||60||
rasAyanaprayogeShu pashcimastu vishiShyate||60||
yathAkramaM vAtapitte shleShmapitte kaphe triShu|
yathAkramaM vAtapitte shleShmapitte kaphe triShu|
+
visheShataH prashasyante malA hemAdidhAtujAH||61||
visheShataH prashasyante malA hemAdidhAtujAH||61||
Line 2,397:
Line 2,410:
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च|
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च|
+
वर्जयेत् सर्वकालं तु कुलत्थान् परिवर्जयेत्||६२||
वर्जयेत् सर्वकालं तु कुलत्थान् परिवर्जयेत्||६२||
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्|
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्|
+
लोके दृष्टास्ततस्तेषां प्रयोगःप्रतिषिध्यते||६३||
लोके दृष्टास्ततस्तेषां प्रयोगःप्रतिषिध्यते||६३||
पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः|
पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः|
+
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्यकार्यम्||६४||
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्यकार्यम्||६४||
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य|
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य|
+
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५||
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५||
Line 2,411:
Line 2,428:
śilājatuprayōgēṣu vidāhīni gurūṇica|
śilājatuprayōgēṣu vidāhīni gurūṇica|
+
varjayēt sarvakālaṁ tu kulatthānparivarjayēt||62||
varjayēt sarvakālaṁ tu kulatthānparivarjayēt||62||
tē hyatyantaviruddhatvādaśmanō bhēdanāḥ param|
tē hyatyantaviruddhatvādaśmanō bhēdanāḥ param|
+
lōkē dr̥ṣṭāstatastēṣāṁ prayōgaḥ pratiṣidhyatē||63||
lōkē dr̥ṣṭāstatastēṣāṁ prayōgaḥ pratiṣidhyatē||63||
payāṁsi takrāṇirasāḥ sayūṣāstōyaṁ samūtrā vividhāḥ kaṣāyāḥ|
payāṁsi takrāṇirasāḥ sayūṣāstōyaṁ samūtrā vividhāḥ kaṣāyāḥ|
+
ālōḍanārthaṁ girijasya śastāstē tē prayōjyāḥ prasamīkṣya kāryam||64||
ālōḍanārthaṁ girijasya śastāstē tē prayōjyāḥ prasamīkṣya kāryam||64||
−
na sō'sti rōgō bhuvi sādhyarūpaḥ śilāhvayaṁ yaṁ na jayēt prasahya|
+
na sō'sti rōgō bhuvi sādhyarūpaḥ śilāhvayaṁ yaṁ na jayēt prasahya|
+
tat kālayōgairvidhibhiḥ prayuktaṁ svasthasya cōrjāṁ vipulāṁ dadāti||65||
tat kālayōgairvidhibhiḥ prayuktaṁ svasthasya cōrjāṁ vipulāṁ dadāti||65||
Line 2,425:
Line 2,446:
shilAjatuprayogeShu vidAhIni gurUNi ca|
shilAjatuprayogeShu vidAhIni gurUNi ca|
+
varjayet sarvakAlaM tu kulatthAn [1] parivarjayet||62||
varjayet sarvakAlaM tu kulatthAn [1] parivarjayet||62||
te hyatyantaviruddhatvAdashmano bhedanAH param|
te hyatyantaviruddhatvAdashmano bhedanAH param|
+
loke dRuShTAstatasteShAM prayogaH pratiShidhyate||63||
loke dRuShTAstatasteShAM prayogaH pratiShidhyate||63||
−
payAMsi takrANi [2] rasAH sayUShAstoyaM samUtrA vividhAH kaShAyAH|
+
payAMsi takrANi [2] rasAH sayUShAstoyaM samUtrA vividhAH kaShAyAH|
+
AloDanArthaM girijasya shastAste te prayojyAH prasamIkShya kAryam||64||
AloDanArthaM girijasya shastAste te prayojyAH prasamIkShya kAryam||64||
na so~asti rogo bhuvi sAdhyarUpaH shilAhvayaM yaM na jayet prasahya|
na so~asti rogo bhuvi sAdhyarUpaH shilAhvayaM yaM na jayet prasahya|
+
tat kAlayogairvidhibhiH prayuktaM svasthasya corjAM vipulAM dadAti||65||
tat kAlayogairvidhibhiH prayuktaM svasthasya corjAM vipulAM dadAti||65||
Line 2,443:
Line 2,468:
करप्रचितिके पादे दश षट् च महर्षिणा|
करप्रचितिके पादे दश षट् च महर्षिणा|
+
रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||
रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||
Line 2,448:
Line 2,474:
karapracitikē pādē daśa ṣaṭ ca maharṣiṇā|
karapracitikē pādē daśa ṣaṭ ca maharṣiṇā|
+
rasāyanānāṁ siddhānāṁ saṁyōgāḥsamudāhr̥tāḥ||66||
rasāyanānāṁ siddhānāṁ saṁyōgāḥsamudāhr̥tāḥ||66||
Line 2,453:
Line 2,480:
karapracitike pAde dasha ShaT ca maharShiNA|
karapracitike pAde dasha ShaT ca maharShiNA|
+
rasAyanAnAM siddhAnAM saMyogAH samudAhRutAH||66||
rasAyanAnAM siddhAnAM saMyogAH samudAhRutAH||66||