Line 146:
Line 146:
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणंवयः|
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणंवयः|
+
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम्||७||
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम्||७||
+
वाक्सिद्धिं प्रणतिंकान्तिं लभते ना रसायनात्|
वाक्सिद्धिं प्रणतिंकान्तिं लभते ना रसायनात्|
+
लाभोपायो हि शस्तानां रसादीनां रसायनम्||८||
लाभोपायो हि शस्तानां रसादीनां रसायनम्||८||
dīrghamāyuḥ smr̥tiṁ mēdhāmārōgyaṁ taruṇaṁ vayaḥ|
dīrghamāyuḥ smr̥tiṁ mēdhāmārōgyaṁ taruṇaṁ vayaḥ|
+
prabhāvarṇasvaraudāryaṁ dēhēndriyabalaṁ param||7||
prabhāvarṇasvaraudāryaṁ dēhēndriyabalaṁ param||7||
+
vāksiddhiṁ praṇatiṁ kāntiṁ labhatēnā rasāyanāt|
vāksiddhiṁ praṇatiṁ kāntiṁ labhatēnā rasāyanāt|
+
lābhōpāyō hi śastānāṁ rasādīnāṁ rasāyanam||8||
lābhōpāyō hi śastānāṁ rasādīnāṁ rasāyanam||8||
dIrghamAyuH smRutiM medhAmArogyaM taruNaM vayaH|
dIrghamAyuH smRutiM medhAmArogyaM taruNaM vayaH|
+
prabhAvarNasvaraudAryaM dehendriyabalaM param||7||
prabhAvarNasvaraudAryaM dehendriyabalaM param||7||
+
vAksiddhiM praNatiM kAntiM labhate nA rasAyanAt|
vAksiddhiM praNatiM kAntiM labhate nA rasAyanAt|
+
lAbhopAyo hi shastAnAM rasAdInAM rasAyanam||8||
lAbhopAyo hi shastAnAM rasAdInAM rasAyanam||8||
Line 165:
Line 174:
अपत्यसन्तानकरं यत् सद्यः सम्प्रहर्षणम्|
अपत्यसन्तानकरं यत् सद्यः सम्प्रहर्षणम्|
+
वाजीवातिबलो येनयात्यप्रतिहतः स्त्रियः||९||
वाजीवातिबलो येनयात्यप्रतिहतः स्त्रियः||९||
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते|
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते|
+
जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते||१०||
जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते||१०||
प्रभूतशाखः शाखीव येन चैत्यो यथा महान्|
प्रभूतशाखः शाखीव येन चैत्यो यथा महान्|
+
भवत्यर्च्योबहुमतः प्रजानां सुबहुप्रजः||११||
भवत्यर्च्योबहुमतः प्रजानां सुबहुप्रजः||११||
सन्तानमूलं येनेह प्रेत्य चानन्त्यमश्नुते|
सन्तानमूलं येनेह प्रेत्य चानन्त्यमश्नुते|
+
यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत्||१२||
यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत्||१२||
apatyasantānakaraṁ yat sadyaḥsampraharṣaṇam|
apatyasantānakaraṁ yat sadyaḥsampraharṣaṇam|
+
vājīvātibalō yēna yātyapratihataḥ striyaḥ||9||
vājīvātibalō yēna yātyapratihataḥ striyaḥ||9||
bhavatyatipriyaḥ strīṇāṁ yēna yēnōpacīyatē|
bhavatyatipriyaḥ strīṇāṁ yēna yēnōpacīyatē|
+
jīryatō'pyakṣayaṁ śukraṁ phalavadyēna dr̥śyatē||10||
jīryatō'pyakṣayaṁ śukraṁ phalavadyēna dr̥śyatē||10||
prabhūtaśākhaḥ śākhīva yēna caityō yathā mahān|
prabhūtaśākhaḥ śākhīva yēna caityō yathā mahān|
+
bhavatyarcyō bahumataḥ prajānāṁsubahuprajaḥ||11||
bhavatyarcyō bahumataḥ prajānāṁsubahuprajaḥ||11||
santānamūlaṁ yēnēha prētya cānantyamaśnutē|
santānamūlaṁ yēnēha prētya cānantyamaśnutē|
+
yaśaḥ śriyaṁ balaṁ puṣṭiṁ vājīkaraṇamēva tat||12||
yaśaḥ śriyaṁ balaṁ puṣṭiṁ vājīkaraṇamēva tat||12||
apatyasantAnakaraM yat sadyaH sampraharShaNam|
apatyasantAnakaraM yat sadyaH sampraharShaNam|
+
vAjIvAtibalo yena yAtyapratihataH striyaH||9||
vAjIvAtibalo yena yAtyapratihataH striyaH||9||
bhavatyatipriyaH strINAM yena yenopacIyate|
bhavatyatipriyaH strINAM yena yenopacIyate|
+
jIryato~apyakShayaM shukraM phalavadyena dRushyate||10||
jIryato~apyakShayaM shukraM phalavadyena dRushyate||10||
prabhUtashAkhaH shAkhIva yena caityo yathA mahAn|
prabhUtashAkhaH shAkhIva yena caityo yathA mahAn|
+
bhavatyarcyo bahumataH prajAnAM subahuprajaH||11||
bhavatyarcyo bahumataH prajAnAM subahuprajaH||11||
santAnamUlaM yeneha pretya cAnantyamashnute|
santAnamUlaM yeneha pretya cAnantyamashnute|
+
yashaH shriyaM balaM puShTiM vAjIkaraNameva tat||12||
yashaH shriyaM balaM puShTiM vAjIkaraNameva tat||12||
Line 205:
Line 226:
स्वस्थस्योर्जस्करं त्वेतद्द्विविधं प्रोक्तमौषधम्|
स्वस्थस्योर्जस्करं त्वेतद्द्विविधं प्रोक्तमौषधम्|
+
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते||१३||
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते||१३||
चिकित्सितार्थ एतावान् विकाराणां यदौषधम्|
चिकित्सितार्थ एतावान् विकाराणां यदौषधम्|
+
रसायनविधिश्चाग्रे वाजीकरणमेव च||१४||
रसायनविधिश्चाग्रे वाजीकरणमेव च||१४||
−
svasthasyōrjaskaraṁ tvētaddvividhaṁ prōktamauṣadham|
+
svasthasyōrjaskaraṁ tvētaddvividhaṁ prōktamauṣadham|
+
yadvyādhinirghātakaraṁ vakṣyatē taccikitsitē||13||
yadvyādhinirghātakaraṁ vakṣyatē taccikitsitē||13||
cikitsitārtha ētāvān vikārāṇāṁ yadauṣadham|
cikitsitārtha ētāvān vikārāṇāṁ yadauṣadham|
+
rasāyanavidhiścāgrē vājīkaraṇamēva ca||14||
rasāyanavidhiścāgrē vājīkaraṇamēva ca||14||
svasthasyorjaskaraM tvetaddvividhaM proktamauShadham|
svasthasyorjaskaraM tvetaddvividhaM proktamauShadham|
+
yadvyAdhinirghAtakaraM vakShyate taccikitsite||13||
yadvyAdhinirghAtakaraM vakShyate taccikitsite||13||
cikitsitArtha etAvAn vikArANAM yadauShadham|
cikitsitArtha etAvAn vikArANAM yadauShadham|
+
rasAyanavidhishcAgre vAjIkaraNameva ca||14||
rasAyanavidhishcAgre vAjIkaraNameva ca||14||
Line 227:
Line 254:
अभेषजमिति ज्ञेयं विपरीतं यदौषधात्|
अभेषजमिति ज्ञेयं विपरीतं यदौषधात्|
+
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम्||१५||
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम्||१५||
abhēṣajamiti jñēyaṁ viparītaṁ yadauṣadhāt|
abhēṣajamiti jñēyaṁ viparītaṁ yadauṣadhāt|
+
tadasēvyaṁ niṣēvyaṁ tu pravakṣyāmi yadauṣadham||15||
tadasēvyaṁ niṣēvyaṁ tu pravakṣyāmi yadauṣadham||15||
abheShajamiti j~jeyaM viparItaM yadauShadhAt|
abheShajamiti j~jeyaM viparItaM yadauShadhAt|
+
tadasevyaM niShevyaM tu pravakShyAmi yadauShadham||15||
tadasevyaM niShevyaM tu pravakShyAmi yadauShadham||15||
Line 240:
Line 270:
रसायनानां द्विविधं प्रयोगमृषयो विदुः|
रसायनानां द्विविधं प्रयोगमृषयो विदुः|
+
कुटीप्रावेशिकं चैव वातातपिकमेव च||१६||
कुटीप्रावेशिकं चैव वातातपिकमेव च||१६||
कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते|
कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते|
+
नृपवैद्यद्विजातीनां साधूनांपुण्यकर्मणाम्||१७||
नृपवैद्यद्विजातीनां साधूनांपुण्यकर्मणाम्||१७||
निवासे निर्भये शस्ते प्राप्योपकरणे पुरे|
निवासे निर्भये शस्ते प्राप्योपकरणे पुरे|
+
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम्||१८||
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम्||१८||
विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम्|
विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम्|
+
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम्||१९||
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम्||१९||
शब्दादीनामशस्तानामगम्यं स्त्रीविवर्जिताम्|
शब्दादीनामशस्तानामगम्यं स्त्रीविवर्जिताम्|
+
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम्||२०||
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम्||२०||
अथोदगयने शुक्ले तिथिनक्षत्रपूजिते|
अथोदगयने शुक्ले तिथिनक्षत्रपूजिते|
+
मुहूर्तकरणोपेते प्रशस्तेकृतवापनः||२१||
मुहूर्तकरणोपेते प्रशस्तेकृतवापनः||२१||
धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः|
धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः|
+
विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन्||२२||
विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन्||२२||
देवताःपूजयित्वाऽग्रे द्विजातींश्च प्रदक्षिणम्|
देवताःपूजयित्वाऽग्रे द्विजातींश्च प्रदक्षिणम्|
+
देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत्कुटीम्||२३||
देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत्कुटीम्||२३||
तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः|
तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः|
+
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामिशोधनम्||२४||
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामिशोधनम्||२४||
rasāyanānāṁ dvividhaṁ prayōgamr̥ṣayō viduḥ|
rasāyanānāṁ dvividhaṁ prayōgamr̥ṣayō viduḥ|
+
kuṭīprāvēśikaṁ caiva vātātapikamēva ca||16||
kuṭīprāvēśikaṁ caiva vātātapikamēva ca||16||
kuṭīprāvēśikasyādau vidhiḥ samupadēkṣyatē|
kuṭīprāvēśikasyādau vidhiḥ samupadēkṣyatē|
+
nr̥pavaidyadvijātīnāṁ sādhūnāṁ puṇyakarmaṇām||17||
nr̥pavaidyadvijātīnāṁ sādhūnāṁ puṇyakarmaṇām||17||
nivāsē nirbhayē śastē prāpyōpakaraṇē purē|
nivāsē nirbhayē śastē prāpyōpakaraṇē purē|
+
diśi pūrvōttarasyāṁ ca subhūmau kārayēt kuṭīm||18||
diśi pūrvōttarasyāṁ ca subhūmau kārayēt kuṭīm||18||
vistārōtsēdhasampannāṁ trigarbhāṁ sūkṣmalōcanām|
vistārōtsēdhasampannāṁ trigarbhāṁ sūkṣmalōcanām|
+
ghanabhittimr̥tusukhāṁ suspaṣṭāṁ manasaḥ priyām||19||
ghanabhittimr̥tusukhāṁ suspaṣṭāṁ manasaḥ priyām||19||
śabdādīnāmaśastānāmagamyaṁstrīvivarjitām|
śabdādīnāmaśastānāmagamyaṁstrīvivarjitām|
+
iṣṭōpakaraṇōpētāṁ sajjavaidyauṣadhadvijām ||20||
iṣṭōpakaraṇōpētāṁ sajjavaidyauṣadhadvijām ||20||
athōdagayanē śuklētithinakṣatrapūjitē|
athōdagayanē śuklētithinakṣatrapūjitē|
+
muhūrtakaraṇōpētē praśastē kr̥tavāpanaḥ||21||
muhūrtakaraṇōpētē praśastē kr̥tavāpanaḥ||21||
dhr̥tismr̥tibalaṁ kr̥tvā śraddadhānaḥ samāhitaḥ|
dhr̥tismr̥tibalaṁ kr̥tvā śraddadhānaḥ samāhitaḥ|
+
vidhūya mānasān dōṣān maitrīṁ bhūtēṣu cintayan||22||
vidhūya mānasān dōṣān maitrīṁ bhūtēṣu cintayan||22||
dēvatāḥ pūjayitvā'grē dvijātīṁścapradakṣiṇam|
dēvatāḥ pūjayitvā'grē dvijātīṁścapradakṣiṇam|
+
dēvagōbrāhmaṇān kr̥tvā tatastāṁ praviśēt kuṭīm||23||
dēvagōbrāhmaṇān kr̥tvā tatastāṁ praviśēt kuṭīm||23||
tasyāṁ saṁśōdhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ|
tasyāṁ saṁśōdhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ|
+
rasāyanaṁ prayuñjīta tatpravakṣyāmi śōdhanam||24||
rasāyanaṁ prayuñjīta tatpravakṣyāmi śōdhanam||24||
rasAyanAnAM dvividhaM prayogamRuShayo viduH|
rasAyanAnAM dvividhaM prayogamRuShayo viduH|
+
kuTIprAveshikaM caiva vAtAtapikameva ca||16||
kuTIprAveshikaM caiva vAtAtapikameva ca||16||
kuTIprAveshikasyAdau vidhiH samupadekShyate|
kuTIprAveshikasyAdau vidhiH samupadekShyate|
+
nRupavaidyadvijAtInAM sAdhUnAM puNyakarmaNAm||17||
nRupavaidyadvijAtInAM sAdhUnAM puNyakarmaNAm||17||
nivAse nirbhaye shaste prApyopakaraNe pure|
nivAse nirbhaye shaste prApyopakaraNe pure|
+
dishi pUrvottarasyAM ca subhUmau kArayet kuTIm||18||
dishi pUrvottarasyAM ca subhUmau kArayet kuTIm||18||
vistArotsedhasampannAM trigarbhAM sUkShmalocanAm|
vistArotsedhasampannAM trigarbhAM sUkShmalocanAm|
+
ghanabhittimRutusukhAM suspaShTAM manasaH priyAm||19||
ghanabhittimRutusukhAM suspaShTAM manasaH priyAm||19||
shabdAdInAmashastAnAmagamyaM strIvivarjitAm|
shabdAdInAmashastAnAmagamyaM strIvivarjitAm|
+
iShTopakaraNopetAM sajjavaidyauShadhadvijAm [1] ||20||
iShTopakaraNopetAM sajjavaidyauShadhadvijAm [1] ||20||
athodagayane shukle tithinakShatrapUjite|
athodagayane shukle tithinakShatrapUjite|
+
muhUrtakaraNopete prashaste kRutavApanaH||21||
muhUrtakaraNopete prashaste kRutavApanaH||21||
dhRutismRutibalaM kRutvA shraddadhAnaH samAhitaH|
dhRutismRutibalaM kRutvA shraddadhAnaH samAhitaH|
+
vidhUya mAnasAn doShAn maitrIM bhUteShu cintayan||22||
vidhUya mAnasAn doShAn maitrIM bhUteShu cintayan||22||
devatAH pUjayitvA~agre dvijAtIMshca pradakShiNam|
devatAH pUjayitvA~agre dvijAtIMshca pradakShiNam|
+
devagobrAhmaNAn kRutvA tatastAM pravishet kuTIm||23||
devagobrAhmaNAn kRutvA tatastAM pravishet kuTIm||23||
tasyAM saMshodhanaiH shuddhaH sukhI jAtabalaH punaH|
tasyAM saMshodhanaiH shuddhaH sukhI jAtabalaH punaH|
+
rasAyanaM prayu~jjIta tatpravakShyAmi shodhanam||24||
rasAyanaM prayu~jjIta tatpravakShyAmi shodhanam||24||
Line 332:
Line 389:
हरीतकीनां चूर्णानि सैन्धवामलके गुडम्|
हरीतकीनां चूर्णानि सैन्धवामलके गुडम्|
+
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम्||२५||
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम्||२५||
पिबेदुष्णाम्बुना जन्तुःस्नेहस्वेदोपपादितः|
पिबेदुष्णाम्बुना जन्तुःस्नेहस्वेदोपपादितः|
+
तेन शुद्धशरीराय कृतसंसर्जनाय च||२६||
तेन शुद्धशरीराय कृतसंसर्जनाय च||२६||
त्रिरात्रं यावकं दद्यात् पञ्चाहंवाऽपि सर्पिषा|
त्रिरात्रं यावकं दद्यात् पञ्चाहंवाऽपि सर्पिषा|
+
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः||२७||
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः||२७||
शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत्|
शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत्|
+
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत्||२८||
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत्||२८||
harītakīnāṁ cūrṇāni saindhavāmalakē guḍam|
harītakīnāṁ cūrṇāni saindhavāmalakē guḍam|
+
vacāṁ viḍaṅgaṁ rajanīṁ pippalīṁ viśvabhēṣajam||25||
vacāṁ viḍaṅgaṁ rajanīṁ pippalīṁ viśvabhēṣajam||25||
pibēduṣṇāmbunā jantuḥ snēhasvēdōpapāditaḥ|
pibēduṣṇāmbunā jantuḥ snēhasvēdōpapāditaḥ|
+
tēna śuddhaśarīrāya kr̥tasaṁsarjanāya ca||26||
tēna śuddhaśarīrāya kr̥tasaṁsarjanāya ca||26||
trirātraṁ yāvakaṁ dadyāt pañcāhaṁ vā'pi sarpiṣā|
trirātraṁ yāvakaṁ dadyāt pañcāhaṁ vā'pi sarpiṣā|
+
saptāhaṁ vā purāṇasya yāvacchuddhēstu varcasaḥ||27||
saptāhaṁ vā purāṇasya yāvacchuddhēstu varcasaḥ||27||
śuddhakōṣṭhaṁ tu taṁ jñātvā rasāyanamupācarēt|
śuddhakōṣṭhaṁ tu taṁ jñātvā rasāyanamupācarēt|
+
vayaḥprakr̥tisātmyajñō yaugikaṁ yasya yadbhavēt||28||
vayaḥprakr̥tisātmyajñō yaugikaṁ yasya yadbhavēt||28||
harItakInAM cUrNAni saindhavAmalake guDam|
harItakInAM cUrNAni saindhavAmalake guDam|
+
vacAM viDa~ggaM rajanIM pippalIM vishvabheShajam||25||
vacAM viDa~ggaM rajanIM pippalIM vishvabheShajam||25||
pibeduShNAmbunA jantuH snehasvedopapAditaH|
pibeduShNAmbunA jantuH snehasvedopapAditaH|
+
tena shuddhasharIrAya kRutasaMsarjanAya ca||26||
tena shuddhasharIrAya kRutasaMsarjanAya ca||26||
trirAtraM yAvakaM dadyAt pa~jcAhaM vA~api sarpiShA|
trirAtraM yAvakaM dadyAt pa~jcAhaM vA~api sarpiShA|
+
saptAhaM vA purANasya yAvacchuddhestu varcasaH||27||
saptAhaM vA purANasya yAvacchuddhestu varcasaH||27||
shuddhakoShThaM tu taM j~jAtvA rasAyanamupAcaret|
shuddhakoShThaM tu taM j~jAtvA rasAyanamupAcaret|
+
vayaHprakRutisAtmyaj~jo yaugikaM yasya yadbhavet||28||
vayaHprakRutisAtmyaj~jo yaugikaM yasya yadbhavet||28||
Line 372:
Line 441:
हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्|
हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्|
+
दोषानुलोमनीं लघ्वींविद्याद्दीपनपाचनीम्||२९||
दोषानुलोमनीं लघ्वींविद्याद्दीपनपाचनीम्||२९||
आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्|
आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्|
+
सर्वरोगप्रशमनींबुद्धीन्द्रियबलप्रदाम्||३०||
सर्वरोगप्रशमनींबुद्धीन्द्रियबलप्रदाम्||३०||
कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयंमदम्|
कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयंमदम्|
+
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्||३१||
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्||३१||
हृद्रोगं सशिरोरोगमतीसारमरोचकम्|
हृद्रोगं सशिरोरोगमतीसारमरोचकम्|
+
कासं प्रमेहमानाहं प्लीहानमुदरं नवम्||३२||
कासं प्रमेहमानाहं प्लीहानमुदरं नवम्||३२||
कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्|
कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्|
+
श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्||३३||
श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्||३३||
स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः|
स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः|
+
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी||३४||
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी||३४||
(अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः|
(अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः|
+
सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्चये)||३५||
सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्चये)||३५||
तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि|
तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि|
+
यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः||३६||
यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः||३६||
अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः|
अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः|
+
हरीतकीनां शस्यानि भिषगामलकस्य च||३७||
हरीतकीनां शस्यानि भिषगामलकस्य च||३७||
harītakīṁ pañcarasāmuṣṇāmalavaṇāṁ śivām|
harītakīṁ pañcarasāmuṣṇāmalavaṇāṁ śivām|
+
dōṣānulōmanīṁ laghvīṁ vidyāddīpanapācanīm||29||
dōṣānulōmanīṁ laghvīṁ vidyāddīpanapācanīm||29||
āyuṣyāṁ pauṣṭikīṁ dhanyāṁ vayasaḥ sthāpanīṁ parām|
āyuṣyāṁ pauṣṭikīṁ dhanyāṁ vayasaḥ sthāpanīṁ parām|
+
sarvarōgapraśamanīṁ buddhīndriyabalapradām||30||
sarvarōgapraśamanīṁ buddhīndriyabalapradām||30||
kuṣṭhaṁ gulmamudāvartaṁ śōṣaṁ pāṇḍvāmayaṁ madam|
kuṣṭhaṁ gulmamudāvartaṁ śōṣaṁ pāṇḍvāmayaṁ madam|
+
arśāṁsi grahaṇīdōṣaṁ purāṇaṁ viṣamajvaram||31||
arśāṁsi grahaṇīdōṣaṁ purāṇaṁ viṣamajvaram||31||
hr̥drōgaṁ saśirōrōgamatīsāramarōcakam|
hr̥drōgaṁ saśirōrōgamatīsāramarōcakam|
+
kāsaṁ pramēhamānāhaṁ plīhānamudaraṁ navam||32||
kāsaṁ pramēhamānāhaṁ plīhānamudaraṁ navam||32||
kaphaprasēkaṁ vaisvaryaṁ vaivarṇyaṁ kāmalāṁ krimīn|
kaphaprasēkaṁ vaisvaryaṁ vaivarṇyaṁ kāmalāṁ krimīn|
+
śvayathuṁ tamakaṁ chardiṁ klaibyamaṅgāvasādanam||33||
śvayathuṁ tamakaṁ chardiṁ klaibyamaṅgāvasādanam||33||
srōtōvibandhān vividhān pralēpaṁ hr̥dayōrasōḥ|
srōtōvibandhān vividhān pralēpaṁ hr̥dayōrasōḥ|
+
smr̥tibuddhipramōhaṁ ca jayēcchīghraṁ harītakī||34||
smr̥tibuddhipramōhaṁ ca jayēcchīghraṁ harītakī||34||
(ajīrṇinō rūkṣabhujaḥ strīmadyaviṣakarśitāḥ|
(ajīrṇinō rūkṣabhujaḥ strīmadyaviṣakarśitāḥ|
+
sēvērannābhayāmētē kṣuttr̥ṣṇōṣṇārditāśca yē)||35||
sēvērannābhayāmētē kṣuttr̥ṣṇōṣṇārditāśca yē)||35||
tān guṇāṁstāni karmāṇi vidyādāmalakīṣvapi|
tān guṇāṁstāni karmāṇi vidyādāmalakīṣvapi|
+
yānyuktāni harītakyā vīryasya tu viparyayaḥ||36||
yānyuktāni harītakyā vīryasya tu viparyayaḥ||36||
ataścāmr̥takalpāni vidyāt karmabhirīdr̥śaiḥ|
ataścāmr̥takalpāni vidyāt karmabhirīdr̥śaiḥ|
+
harītakīnāṁ śasyāni bhiṣagāmalakasya ca||37||
harītakīnāṁ śasyāni bhiṣagāmalakasya ca||37||
harItakIM pa~jcarasAmuShNAmalavaNAM shivAm|
harItakIM pa~jcarasAmuShNAmalavaNAM shivAm|
+
doShAnulomanIM laghvIM vidyAddIpanapAcanIm||29||
doShAnulomanIM laghvIM vidyAddIpanapAcanIm||29||
AyuShyAM pauShTikIM dhanyAM vayasaH sthApanIM parAm|
AyuShyAM pauShTikIM dhanyAM vayasaH sthApanIM parAm|
+
sarvarogaprashamanIM buddhIndriyabalapradAm||30||
sarvarogaprashamanIM buddhIndriyabalapradAm||30||
kuShThaM gulmamudAvartaM shoShaM pANDvAmayaM madam|
kuShThaM gulmamudAvartaM shoShaM pANDvAmayaM madam|
+
arshAMsi grahaNIdoShaM purANaM viShamajvaram||31||
arshAMsi grahaNIdoShaM purANaM viShamajvaram||31||
hRudrogaM sashirorogamatIsAramarocakam|
hRudrogaM sashirorogamatIsAramarocakam|
+
kAsaM pramehamAnAhaM plIhAnamudaraM navam||32||
kAsaM pramehamAnAhaM plIhAnamudaraM navam||32||
kaphaprasekaM vaisvaryaM vaivarNyaM kAmalAM krimIn|
kaphaprasekaM vaisvaryaM vaivarNyaM kAmalAM krimIn|
+
shvayathuM tamakaM chardiM klaibyama~ggAvasAdanam||33||
shvayathuM tamakaM chardiM klaibyama~ggAvasAdanam||33||
srotovibandhAn vividhAn pralepaM hRudayorasoH|
srotovibandhAn vividhAn pralepaM hRudayorasoH|
+
smRutibuddhipramohaM ca jayecchIghraM harItakI||34||
smRutibuddhipramohaM ca jayecchIghraM harItakI||34||
(ajIrNino [1] rUkShabhujaH strImadyaviShakarshitAH|
(ajIrNino [1] rUkShabhujaH strImadyaviShakarshitAH|
+
severannAbhayAmete kShuttRuShNoShNArditAshca ye)||35||
severannAbhayAmete kShuttRuShNoShNArditAshca ye)||35||
tAn guNAMstAni karmANi vidyAdAmalakIShvapi|
tAn guNAMstAni karmANi vidyAdAmalakIShvapi|
+
yAnyuktAni harItakyA vIryasya tu viparyayaH||36||
yAnyuktAni harItakyA vIryasya tu viparyayaH||36||
atashcAmRutakalpAni vidyAt karmabhirIdRushaiH|
atashcAmRutakalpAni vidyAt karmabhirIdRushaiH|
+
harItakInAM shasyAni bhiShagAmalakasya ca||37||
harItakInAM shasyAni bhiShagAmalakasya ca||37||
Line 463:
Line 559:
ओषधीनां परा भूमिर्हिमवाञ् शैलसत्तमः|
ओषधीनां परा भूमिर्हिमवाञ् शैलसत्तमः|
+
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु||३८||
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु||३८||
आपूर्णरसवीर्याणि काले काले यथाविधि|
आपूर्णरसवीर्याणि काले काले यथाविधि|
+
आदित्यपवनच्छायासलिलप्रीणितानि च||३९||
आदित्यपवनच्छायासलिलप्रीणितानि च||३९||
यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च|
यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च|
+
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम्||४०||
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम्||४०||
ōṣadhīnāṁ parā bhūmirhimavāñ śailasattamaḥ|
ōṣadhīnāṁ parā bhūmirhimavāñ śailasattamaḥ|
+
tasmātphalāni tajjāni grāhayētkālajāni tu||38||
tasmātphalāni tajjāni grāhayētkālajāni tu||38||
āpūrṇarasavīryāṇi kālē kālē yathāvidhi|
āpūrṇarasavīryāṇi kālē kālē yathāvidhi|
+
ādityapavanacchāyāsalilaprīṇitāni ca||39||
ādityapavanacchāyāsalilaprīṇitāni ca||39||
yānyajagdhānyapūtīni nirvraṇānyagadāni ca|
yānyajagdhānyapūtīni nirvraṇānyagadāni ca|
+
tēṣāṁ prayōgaṁ vakṣyāmi phalānāṁ karma cōttamam||40||
tēṣāṁ prayōgaṁ vakṣyāmi phalānāṁ karma cōttamam||40||
oShadhInAM parA bhUmirhimavA~j shailasattamaH|
oShadhInAM parA bhUmirhimavA~j shailasattamaH|
+
tasmAtphalAni tajjAni grAhayetkAlajAni tu||38||
tasmAtphalAni tajjAni grAhayetkAlajAni tu||38||
ApUrNarasavIryANi kAle kAle yathAvidhi|
ApUrNarasavIryANi kAle kAle yathAvidhi|
+
AdityapavanacchAyAsalilaprINitAni ca||39||
AdityapavanacchAyAsalilaprINitAni ca||39||
yAnyajagdhAnyapUtIni nirvraNAnyagadAni ca|
yAnyajagdhAnyapUtIni nirvraNAnyagadAni ca|
+
teShAM prayogaM vakShyAmi phalAnAM karma cottamam||40||
teShAM prayogaM vakShyAmi phalAnAM karma cottamam||40||
Line 494:
Line 599:
पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्|
पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्|
+
हरीतकीसहस्रं च त्रिगुणामलकं नवम्||४१||
हरीतकीसहस्रं च त्रिगुणामलकं नवम्||४१||
विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्|
विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्|
+
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम्||४२||
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम्||४२||
बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्|
बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्|
+
पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च||४३||
पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च||४३||
जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्|
जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्|
+
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||
इत्येषां पञ्चमूलानां|पञ्चानामुपकल्पयेत्|
इत्येषां पञ्चमूलानां|पञ्चानामुपकल्पयेत्|
+
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||
दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्|
दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्|
+
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च||४६||
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च||४६||
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः|
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः|
+
विनीय तस्मिन्निर्यूहे चूर्णानीमानिदापयेत्||४७||
विनीय तस्मिन्निर्यूहे चूर्णानीमानिदापयेत्||४७||
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्यच|
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्यच|
+
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा||४८||
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा||४८||
मधुकस्य हरिद्राया वचायाः कनकस्य च|
मधुकस्य हरिद्राया वचायाः कनकस्य च|
+
भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा||४९||
भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा||४९||
सितोपलासहस्रं च चूर्णितंतुलयाऽधिकम्|
सितोपलासहस्रं च चूर्णितंतुलयाऽधिकम्|
+
तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः||५०||
तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः||५०||
साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना|
साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना|
+
ज्ञात्वालेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत्||५१||
ज्ञात्वालेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत्||५१||
क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने|
क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने|
+
तिष्ठेत्सम्मूर्च्छितं तस्य मात्रां काले प्रयोजयेत्||५२||
तिष्ठेत्सम्मूर्च्छितं तस्य मात्रां काले प्रयोजयेत्||५२||
या नोपरुन्ध्यादाहारमेकं मात्रा जरांप्रति|
या नोपरुन्ध्यादाहारमेकं मात्रा जरांप्रति|
+
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते||५३||
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते||५३||
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः|
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः|
+
रसायनमिदं प्राश्यबभूवुरमितायुषः||५४||
रसायनमिदं प्राश्यबभूवुरमितायुषः||५४||
मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः|
मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः|
+
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः||५५||
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः||५५||
मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः|
मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः|
+
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया||५६||
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया||५६||
रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्|
रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्|
+
दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते||५७||
दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते||५७||
Line 547:
Line 669:
pañcānāṁ pañcamūlānāṁ bhāgān daśapalōnmitān|
pañcānāṁ pañcamūlānāṁ bhāgān daśapalōnmitān|
+
harītakīsahasraṁ ca triguṇāmalakaṁ navam||41||
harītakīsahasraṁ ca triguṇāmalakaṁ navam||41||
vidārigandhāṁ br̥hatīṁ pr̥śniparṇīṁ nidigdhikām|
vidārigandhāṁ br̥hatīṁ pr̥śniparṇīṁ nidigdhikām|
+
vidyādvidārigandhādyaṁśvadaṁṣṭrāpañcamaṁ gaṇam||42||
vidyādvidārigandhādyaṁśvadaṁṣṭrāpañcamaṁ gaṇam||42||
bilvāgnimanthaśyōnākaṁ kāśmaryamatha pāṭalām|
bilvāgnimanthaśyōnākaṁ kāśmaryamatha pāṭalām|
+
punarnavāṁ śūrpaparṇyau balāmēraṇḍamēva ca||43||
punarnavāṁ śūrpaparṇyau balāmēraṇḍamēva ca||43||
jīvakarṣabhakau mēdāṁ jīvantīṁ saśatāvarīm|
jīvakarṣabhakau mēdāṁ jīvantīṁ saśatāvarīm|
+
śarēkṣudarbhakāśānāṁ śālīnāṁ mūlamēva ca||44||
śarēkṣudarbhakāśānāṁ śālīnāṁ mūlamēva ca||44||
ityēṣāṁ pañcamūlānāṁ pañcānāmupakalpayēt|
ityēṣāṁ pañcamūlānāṁ pañcānāmupakalpayēt|
+
bhāgān yathōktāṁstatsarvaṁ sādhyaṁ daśaguṇē'mbhasi||45||
bhāgān yathōktāṁstatsarvaṁ sādhyaṁ daśaguṇē'mbhasi||45||
daśabhāgāvaśēṣaṁ tu pūtaṁ taṁ grāhayēdrasam|
daśabhāgāvaśēṣaṁ tu pūtaṁ taṁ grāhayēdrasam|
+
harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca||46||
harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca||46||
tāni sarvāṇyanasthīni phalānyāpōthya kūrcanaiḥ|
tāni sarvāṇyanasthīni phalānyāpōthya kūrcanaiḥ|
+
vinīya tasminniryūhē cūrṇānīmāni dāpayēt||47||
vinīya tasminniryūhē cūrṇānīmāni dāpayēt||47||
maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca|
maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca|
+
mustānāṁ saviḍaṅgānāṁ candanāguruṇōstathā||48||
mustānāṁ saviḍaṅgānāṁ candanāguruṇōstathā||48||
madhukasya haridrāyā vacāyāḥ kanakasyaca|
madhukasya haridrāyā vacāyāḥ kanakasyaca|
+
bhāgāṁścatuṣpalān kr̥tvā sūkṣmailāyāstvacastathā||49||
bhāgāṁścatuṣpalān kr̥tvā sūkṣmailāyāstvacastathā||49||
sitōpalāsahasraṁ ca cūrṇitaṁ tulayā'dhikam|
sitōpalāsahasraṁ ca cūrṇitaṁ tulayā'dhikam|
+
tailasya dvyāḍhakaṁ tatra dadyāttrīṇi ca sarpiṣaḥ||50||
tailasya dvyāḍhakaṁ tatra dadyāttrīṇi ca sarpiṣaḥ||50||
sādhyamaudumbarē pātrē tat sarvaṁ mr̥dunā'gninā|
sādhyamaudumbarē pātrē tat sarvaṁ mr̥dunā'gninā|
+
jñātvā lēhyamadagdhaṁ ca śītaṁ kṣaudrēṇa saṁsr̥jēt||51||
jñātvā lēhyamadagdhaṁ ca śītaṁ kṣaudrēṇa saṁsr̥jēt||51||
kṣaudrapramāṇaṁ snēhārdhaṁ tat sarvaṁ ghr̥tabhājanē|
kṣaudrapramāṇaṁ snēhārdhaṁ tat sarvaṁ ghr̥tabhājanē|
+
tiṣṭhētsammūrcchitaṁ tasya mātrāṁ kālē prayōjayēt||52||
tiṣṭhētsammūrcchitaṁ tasya mātrāṁ kālē prayōjayēt||52||
yā nōparundhyādāhāramēkaṁ mātrā jarāṁ prati|
yā nōparundhyādāhāramēkaṁ mātrā jarāṁ prati|
+
ṣaṣṭikaḥ payasā cātra jīrṇēbhōjanamiṣyatē||53||
ṣaṣṭikaḥ payasā cātra jīrṇēbhōjanamiṣyatē||53||
vaikhānasā vālakhilyāstathā cānyē tapōdhanāḥ|
vaikhānasā vālakhilyāstathā cānyē tapōdhanāḥ|
+
rasāyanamidaṁ prāśya babhūvuramitāyuṣaḥ||54||
rasāyanamidaṁ prāśya babhūvuramitāyuṣaḥ||54||
muktvā jīrṇaṁ vapuścāgryamavāpustaruṇaṁ vayaḥ|
muktvā jīrṇaṁ vapuścāgryamavāpustaruṇaṁ vayaḥ|
+
vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ||55||
vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ||55||
mēdhāsmr̥tibalōpētāścirarātraṁ tapōdhanāḥ|
mēdhāsmr̥tibalōpētāścirarātraṁ tapōdhanāḥ|
+
brāhmaṁ tapō brahmacaryaṁ cēruścātyantaniṣṭhayā||56||
brāhmaṁ tapō brahmacaryaṁ cēruścātyantaniṣṭhayā||56||
rasāyanamidaṁ brāhmamāyuṣkāmaḥ prayōjayēt|
rasāyanamidaṁ brāhmamāyuṣkāmaḥ prayōjayēt|
+
dīrghamāyurvayaścāgryaṁ kāmāṁścēṣṭān samaśnutē||57||
dīrghamāyurvayaścāgryaṁ kāmāṁścēṣṭān samaśnutē||57||
(iti brāhmarasāyanam)
(iti brāhmarasāyanam)
+
pa~jcAnAM pa~jcamUlAnAM bhAgAn dashapalonmitAn|
pa~jcAnAM pa~jcamUlAnAM bhAgAn dashapalonmitAn|
+
harItakIsahasraM ca triguNAmalakaM navam||41||
harItakIsahasraM ca triguNAmalakaM navam||41||
vidArigandhAM bRuhatIM pRushniparNIM nidigdhikAm|
vidArigandhAM bRuhatIM pRushniparNIM nidigdhikAm|
+
vidyAdvidArigandhAdyaM shvadaMShTrApa~jcamaM gaNam||42||
vidyAdvidArigandhAdyaM shvadaMShTrApa~jcamaM gaNam||42||
bilvAgnimanthashyonAkaM kAshmaryamatha pATalAm|
bilvAgnimanthashyonAkaM kAshmaryamatha pATalAm|
+
punarnavAM shUrpaparNyau balAmeraNDameva ca||43||
punarnavAM shUrpaparNyau balAmeraNDameva ca||43||