Line 1,250:
Line 1,250:
तत्र श्लोकौ-
तत्र श्लोकौ-
+
हेतुं वृद्धिं सञ्ज्ञां स्थानं लिङ्गंपृथक् प्रदुष्टस्य|
हेतुं वृद्धिं सञ्ज्ञां स्थानं लिङ्गंपृथक् प्रदुष्टस्य|
मार्गौ साध्यमसाध्यं याप्यं कार्यक्रमं चैव||११०||
मार्गौ साध्यमसाध्यं याप्यं कार्यक्रमं चैव||११०||
+
पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च|
पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च|
गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य||१११||
गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य||१११||
tatra ślōkau-
tatra ślōkau-
+
hētuṁ vr̥ddhiṁ sañjñāṁ sthānaṁ liṅgaṁ pr̥thakpraduṣṭasya|
hētuṁ vr̥ddhiṁ sañjñāṁ sthānaṁ liṅgaṁ pr̥thakpraduṣṭasya|
mārgau sādhyamasādhyaṁ yāpyaṁ kāryakramaṁ caiva||110||
mārgau sādhyamasādhyaṁ yāpyaṁ kāryakramaṁ caiva||110||
+
pānānnamiṣṭamēva ca varjyaṁ saṁśōdhanaṁ ca śamanaṁ ca|
pānānnamiṣṭamēva ca varjyaṁ saṁśōdhanaṁ ca śamanaṁ ca|
gururuktavānyathāvaccikitsitē raktapittasya||111||
gururuktavānyathāvaccikitsitē raktapittasya||111||
tatra shlokau-
tatra shlokau-
+
hetuM vRuddhiM sa~jj~jAM sthAnaM li~ggaM pRuthak praduShTasya|
hetuM vRuddhiM sa~jj~jAM sthAnaM li~ggaM pRuthak praduShTasya|
mArgau sAdhyamasAdhyaM yApyaM kAryakramaM caiva||110||
mArgau sAdhyamasAdhyaM yApyaM kAryakramaM caiva||110||
+
pAnAnnamiShTameva ca varjyaM saMshodhanaM ca shamanaM ca|
pAnAnnamiShTameva ca varjyaM saMshodhanaM ca shamanaM ca|
gururuktavAnyathAvaccikitsite raktapittasya||111||
gururuktavAnyathAvaccikitsite raktapittasya||111||
Line 1,269:
Line 1,275:
Now the summing up verse –
Now the summing up verse –
−
Etiology, aggravation, definition, location, symptoms, passages, curability, incurability and maintainability principle of treatment, diet indicated and contraindicated, purification and pacification measures, all this described by the teacher shall be applied for treatment of rakta-pitta (haemorrhagic disorder). (110-110)
+
Etiology, aggravation, definition, location, symptoms, passages, curability, incurability and maintainability principle of treatment, diet indicated and contraindicated, purification and pacification measures, all this described by the teacher shall be applied for treatment of ''raktapitta'' (hemorrhagic disorder). [110]
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेचिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः||४||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेचिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः||४||
ityagnivēśakr̥tētantrē carakapratisaṁskr̥tē cikitsitasthānēraktapittacikitsitaṁ nāma caturthō'dhyāyaḥ||4||
ityagnivēśakr̥tētantrē carakapratisaṁskr̥tē cikitsitasthānēraktapittacikitsitaṁ nāma caturthō'dhyāyaḥ||4||
+
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne
raktapittacikitsitaM nAma caturtho~adhyAyaH||4||
raktapittacikitsitaM nAma caturtho~adhyAyaH||4||
−
Thus ends the fourth chapter on the treatment of haemorrhagic disorder in Chikitsasthana in the treatise composed by Agnivesha and redacted by Charaka. (4)
+
Thus ends the fourth chapter on the treatment of hemorrhagic disorder in [[Chikitsa Sthana]] in the treatise composed by Agnivesha and redacted by Charaka. (4)
=== Tattva Vimarsha ===
=== Tattva Vimarsha ===