Line 146:
Line 146:
प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते|
प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते|
स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम्||१०||
स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम्||१०||
+
plīhānaṁ ca yakr̥ccaiva tadadhiṣṭhāya vartatē|
plīhānaṁ ca yakr̥ccaiva tadadhiṣṭhāya vartatē|
srōtāṁsi raktavāhīni tanmūlāni hi dēhinām||10||
srōtāṁsi raktavāhīni tanmūlāni hi dēhinām||10||
+
plIhAnaM ca yakRuccaiva tadadhiShThAya vartate|
plIhAnaM ca yakRuccaiva tadadhiShThAya vartate|
srotAMsi raktavAhIni tanmUlAni hi dehinAm||10||
srotAMsi raktavAhIni tanmUlAni hi dehinAm||10||
−
The pitta (raktapitta) stays located in spleen and liver, because in persons the blood vessels originate from them. (10)
+
+
The ''pitta'' (''raktapitta'') stays located in spleen and liver, because in persons the blood vessels originate from them. [10]
==== Characteristics of dosha vitiation ====
==== Characteristics of dosha vitiation ====