Line 109:
Line 109:
तत्रेदं सर्वकुष्ठनिदानं समासेनोपदेक्ष्यामः- शीतोष्णव्यत्यासमनानुपूर्व्योपसेवमानस्य तथा सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासं, मधुफाणितमत्स्यलकुचमूलककाकमाचीः सततमतिमात्रमजीर्णे च समश्नतः,चिलिचिमं च पयसा, हायनकयवकचीनकोद्दालककोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य च व्यवायव्यायामसन्तापानत्युपसेवमानस्य,भयश्रमसन्तापोपहतस्य च सहसा शीतोदकमवतरतः, विदग्धं चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः, छर्दिं च प्रतिघ्नतः, स्नेहांश्चातिचरतः, त्रयो दोषाः युगपत् प्रकोपमापद्यन्ते; त्वगादयश्चत्वारःशैथिल्यमापद्यन्ते; तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य सन्तिष्ठमानास्तानेव त्वगादीन् दूषयन्तः कुष्ठान्यभिनिर्वर्तयन्ति||६||
तत्रेदं सर्वकुष्ठनिदानं समासेनोपदेक्ष्यामः- शीतोष्णव्यत्यासमनानुपूर्व्योपसेवमानस्य तथा सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासं, मधुफाणितमत्स्यलकुचमूलककाकमाचीः सततमतिमात्रमजीर्णे च समश्नतः,चिलिचिमं च पयसा, हायनकयवकचीनकोद्दालककोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य च व्यवायव्यायामसन्तापानत्युपसेवमानस्य,भयश्रमसन्तापोपहतस्य च सहसा शीतोदकमवतरतः, विदग्धं चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः, छर्दिं च प्रतिघ्नतः, स्नेहांश्चातिचरतः, त्रयो दोषाः युगपत् प्रकोपमापद्यन्ते; त्वगादयश्चत्वारःशैथिल्यमापद्यन्ते; तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य सन्तिष्ठमानास्तानेव त्वगादीन् दूषयन्तः कुष्ठान्यभिनिर्वर्तयन्ति||६||
+
tatrēdaṁ sarvakuṣṭhanidānaṁ samāsēnōpadēkṣyāmaḥ- śītōṣṇavyatyāsamanānupūrvyōpasēvamānasyatathā santarpaṇāpatarpaṇābhyavahāryavyatyāsaṁ, madhuphāṇitamatsyalakucamūlakakākamācīḥsatatamatimātramajīrṇē ca samaśnataḥ, cilicimaṁ ca payasā,hāyanakayavakacīnakōddālakakōradūṣaprāyāṇi cānnānikṣīradadhitakrakōlakulatthamāṣātasīkusumbhasnēhavanti, ētairēvātimātraṁ suhitasya cavyavāyavyāyāmasantāpānatyupasēvamānasya, bhayaśramasantāpōpahatasya ca sahasāśītōdakamavatarataḥ, vidagdhaṁ cāhārajātamanullikhya vidāhīnyabhyavaharataḥ, chardiṁ capratighnataḥ, snēhāṁścāticarataḥ, trayō dōṣāḥ yugapat prakōpamāpadyantē; tvagādayaścatvāraḥśaithilyamāpadyantē; tēṣu śithilēṣu dōṣāḥ prakupitāḥ sthānamadhigamya santiṣṭhamānāstānēva tvagādīndūṣayantaḥ kuṣṭhānyabhinirvartayanti||6||
tatrēdaṁ sarvakuṣṭhanidānaṁ samāsēnōpadēkṣyāmaḥ- śītōṣṇavyatyāsamanānupūrvyōpasēvamānasyatathā santarpaṇāpatarpaṇābhyavahāryavyatyāsaṁ, madhuphāṇitamatsyalakucamūlakakākamācīḥsatatamatimātramajīrṇē ca samaśnataḥ, cilicimaṁ ca payasā,hāyanakayavakacīnakōddālakakōradūṣaprāyāṇi cānnānikṣīradadhitakrakōlakulatthamāṣātasīkusumbhasnēhavanti, ētairēvātimātraṁ suhitasya cavyavāyavyāyāmasantāpānatyupasēvamānasya, bhayaśramasantāpōpahatasya ca sahasāśītōdakamavatarataḥ, vidagdhaṁ cāhārajātamanullikhya vidāhīnyabhyavaharataḥ, chardiṁ capratighnataḥ, snēhāṁścāticarataḥ, trayō dōṣāḥ yugapat prakōpamāpadyantē; tvagādayaścatvāraḥśaithilyamāpadyantē; tēṣu śithilēṣu dōṣāḥ prakupitāḥ sthānamadhigamya santiṣṭhamānāstānēva tvagādīndūṣayantaḥ kuṣṭhānyabhinirvartayanti||6||
+
tatredaMsarvakuShThanidAnaMsamAsenopadekShyAmaH- shItoShNavyatyAsamanAnupUrvyopasevamAnasyatathA santarpaNApatarpaNAbhyavahAryavyatyAsaM,madhuphANitamatsyalakucamUlakakAkamAcIH satatamatimAtramajIrNecasamashnataH, cilicimaMcapayasA, hAyanakayavakacInakoddAlakakoradUShaprAyANicAnnAnikShIradadhitakrakolakulatthamAShAtasIkusumbhasnehavanti, etairevAtimAtraMsuhitasyacavyavAyavyAyAmasantApAnatyupasevamAnasya, bhayashramasantApopahatasyacasahasAshItodakamavatarataH, vidagdhaMcAhArajAtamanullikhyavidAhInyabhyavaharataH, chardiMcapratighnataH, snehAMshcAticarataH, trayodoShAHyugapatprakopamApadyante; tvagAdayashcatvAraHshaithilyamApadyante; teShushithileShudoShAHprakupitAHsthAnamadhigamyasantiShThamAnAstAnevatvagAdIndUShayantaHkuShThanyabhinirvartayanti||6||
tatredaMsarvakuShThanidAnaMsamAsenopadekShyAmaH- shItoShNavyatyAsamanAnupUrvyopasevamAnasyatathA santarpaNApatarpaNAbhyavahAryavyatyAsaM,madhuphANitamatsyalakucamUlakakAkamAcIH satatamatimAtramajIrNecasamashnataH, cilicimaMcapayasA, hAyanakayavakacInakoddAlakakoradUShaprAyANicAnnAnikShIradadhitakrakolakulatthamAShAtasIkusumbhasnehavanti, etairevAtimAtraMsuhitasyacavyavAyavyAyAmasantApAnatyupasevamAnasya, bhayashramasantApopahatasyacasahasAshItodakamavatarataH, vidagdhaMcAhArajAtamanullikhyavidAhInyabhyavaharataH, chardiMcapratighnataH, snehAMshcAticarataH, trayodoShAHyugapatprakopamApadyante; tvagAdayashcatvAraHshaithilyamApadyante; teShushithileShudoShAHprakupitAHsthAnamadhigamyasantiShThamAnAstAnevatvagAdIndUShayantaHkuShThanyabhinirvartayanti||6||
−
The common etiological factors for all types of kushtha are briefly described below:
+
The common etiological factors for all types of ''kushtha'' are briefly described below:
−
• Continuous exposure to sudden interchange use of cold and hot without following gradual change rule (exposure to sudden change in temperature),
+
*Continuous exposure to sudden interchange use of cold and hot without following gradual change rule (exposure to sudden change in temperature),
−
• Sudden interchange/ alternate consumption of nourishing and depleting diets (change is diet qualities);
+
*Sudden interchange/ alternate consumption of nourishing and depleting diets (change is diet qualities);
−
• Continuous and excessive intake of following articles
+
*Continuous and excessive intake of following articles
• madhu (honey ), phanita (pendium),
• madhu (honey ), phanita (pendium),
matsya (fish), lakucha (Artocarpus lakooch Roxb) ,
matsya (fish), lakucha (Artocarpus lakooch Roxb) ,