Changes

Jump to navigation Jump to search
Line 182: Line 182:  
The student should follow instructions of preceptor. [10]
 
The student should follow instructions of preceptor. [10]
   −
तमुपस्थितमाज्ञाय
+
तमुपस्थितमाज्ञायसमेशुचौदेशेप्राक्प्रवणेउदक्प्रवणेवाचतुष्किष्कुमात्रंचतुरस्रंस्थण्डिलंगोमयोदकेनोपलिप्तंकुशास्तीर्णंसुपरिहितं
समेशुचौदेशेप्राक्प्रवणेउदक्प्रवणेवाचतुष्किष्कुमात्रंचतुरस्रंस्थण्डिलंगोमयोदकेनोपलिप्तंकुशास्तीर्णंसुपरिहितं परिधिभिश्चतुर्दिशंयथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतंमेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितंकृत्वा,
+
परिधिभिश्चतुर्दिशंयथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतंमेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितंकृत्वा,
तत्रपालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधुकीभिर्वासमिद्भिरग्निमुपसमाधायप्राङ्मुखःशुचिरध्ययनविधिमनुविधायमधुसर्पिर्भ्यांत्रिस्त्रिर्जुहुयादग्निमाशीःसम्प्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निंधन्वन्तरिंप्रजापतिमश्विनाविन्द्रमृषींश्चसूत्रकारानभिमन्त्रयमाणःपूर्वंस्वाहेति||११||
+
तत्रपालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधुकीभिर्वासमिद्भिरग्निमुपसमाधायप्राङ्मुखःशुचिरध्ययनविधिमनुविधायमधुसर्पिर्भ्यांत्रिस्त्रिर्जुहुयादग्निमाशीः
 +
सम्प्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निंधन्वन्तरिंप्रजापतिमश्विनाविन्द्रमृषींश्चसूत्रकारानभिमन्त्रयमाणःपूर्वंस्वाहेति||११||
    
tamupasthitamājñāya samē śucau dēśē prākpravaṇē  udakpravaṇē vā catuṣkiṣkumātraṁ caturasraṁ sthaṇḍilaṁ gōmayōdakēnōpaliptaṁ kuśāstīrṇaṁ suparihitaṁ paridhibhiścaturdiśaṁ yathōktacandanōdakumbhakṣaumahēmahiraṇyarajatamaṇimuktāvidrumālaṅkr̥taṁ mēdhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatōpaśōbhitaṁ kr̥tvā, tatra pālāśībhiraiṅgudībhiraudumbarībhirmādhukībhirvā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṁ tristrirjuhuyādagnimāśīḥsamprayuktairmantrairbrahmāṇamagniṁ dhanvantariṁ prajāpatimaśvināvindramr̥ṣīṁśca sūtrakārānabhimantrayamāṇaḥ pūrvaṁ svāhēti||11||  
 
tamupasthitamājñāya samē śucau dēśē prākpravaṇē  udakpravaṇē vā catuṣkiṣkumātraṁ caturasraṁ sthaṇḍilaṁ gōmayōdakēnōpaliptaṁ kuśāstīrṇaṁ suparihitaṁ paridhibhiścaturdiśaṁ yathōktacandanōdakumbhakṣaumahēmahiraṇyarajatamaṇimuktāvidrumālaṅkr̥taṁ mēdhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatōpaśōbhitaṁ kr̥tvā, tatra pālāśībhiraiṅgudībhiraudumbarībhirmādhukībhirvā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṁ tristrirjuhuyādagnimāśīḥsamprayuktairmantrairbrahmāṇamagniṁ dhanvantariṁ prajāpatimaśvināvindramr̥ṣīṁśca sūtrakārānabhimantrayamāṇaḥ pūrvaṁ svāhēti||11||  

Navigation menu