Line 425:
Line 425:
तत्र त्रयः शरीरदोषा वातपित्तश्लेष्माणः, ते शरीरं दूषयन्ति; द्वौ पुनः सत्त्वदोषौ रजस्तमश्च, तौ सत्त्वं दूषयतः| ताभ्यां च सत्त्वशरीराभ्यां दुष्टाभ्यां विकृतिरुपजायते, नोपजायते चाप्रदुष्टाभ्याम्||३४||
तत्र त्रयः शरीरदोषा वातपित्तश्लेष्माणः, ते शरीरं दूषयन्ति; द्वौ पुनः सत्त्वदोषौ रजस्तमश्च, तौ सत्त्वं दूषयतः| ताभ्यां च सत्त्वशरीराभ्यां दुष्टाभ्यां विकृतिरुपजायते, नोपजायते चाप्रदुष्टाभ्याम्||३४||
+
tatra trayaḥ śarīradōṣā vātapittaślēṣmāṇaḥ, tē śarīraṁ dūṣayanti; dvau punaḥ sattvadōṣau rajastamaśca,tau sattvaṁ dūṣayataḥ|
tatra trayaḥ śarīradōṣā vātapittaślēṣmāṇaḥ, tē śarīraṁ dūṣayanti; dvau punaḥ sattvadōṣau rajastamaśca,tau sattvaṁ dūṣayataḥ|
tābhyāṁ ca sattvaśarīrābhyāṁ duṣṭābhyāṁ vikr̥tirupajāyatē, nōpajāyatē cāpraduṣṭābhyām||34||
tābhyāṁ ca sattvaśarīrābhyāṁ duṣṭābhyāṁ vikr̥tirupajāyatē, nōpajāyatē cāpraduṣṭābhyām||34||
Line 431:
Line 432:
tAbhyAM ca sattvasharIrAbhyAM duShTAbhyAM vikRutirupajAyate, nopajAyate cApraduShTAbhyAm||34||
tAbhyAM ca sattvasharIrAbhyAM duShTAbhyAM vikRutirupajAyate, nopajAyate cApraduShTAbhyAm||34||
−
There are three bodily doshas i.e. vata, pitta and kapha- they vitiate the body. Again, there are two doshas of mind i. e. rajas and tamas- they vitiate the mind. Vitiation of the body and the mind causes the expression of diseases and no disease is caused without vitiation of doshas.
+
There are three bodily ''doshas'' i.e. ''vata, pitta'' and ''kapha''- they vitiate the body. Again, there are two ''doshas'' of mind i. e. ''rajas'' and ''tamas''- they vitiate the mind. Vitiation of the body and the mind causes the expression of diseases and no disease is caused without vitiation of ''doshas''.
==== Four types of body types ====
==== Four types of body types ====