Line 66:
Line 66:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
अथातो रोगभिषग्जितीयंविमानं व्याख्यास्यामः||१||
+
अथातो रोगभिषग्जितीयं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
इति ह स्माह भगवानात्रेयः||२||
Line 89:
Line 89:
विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोके;
विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोके;
−
तत्र यन्मन्येत सुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षंसुप्रणीतसूत्रभाष्यसङ्ग्रहक्रमं स्वाधारमनवपतितशब्दमकष्टशब्दं
+
तत्र यन्मन्येत सुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षं सुप्रणीतसूत्रभाष्यसङ्ग्रहक्रमं स्वाधारमनवपतितशब्दमकष्टशब्दं
पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं सङ्गतार्थमसङ्कुलप्रकरणमाशुप्रबोधकं लक्षणवच्चोदाहरणवच्च,
पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं सङ्गतार्थमसङ्कुलप्रकरणमाशुप्रबोधकं लक्षणवच्चोदाहरणवच्च,
Line 95:
Line 95:
तदभिप्रपद्येत शास्त्रम्|
तदभिप्रपद्येत शास्त्रम्|
−
शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूयप्रकाशयति सर्वम्||३||
+
शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूय प्रकाशयति सर्वम्||३||
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
Line 133:
Line 133:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
ततोऽनन्तरमाचार्यंपरीक्षेत; तद्यथा-
+
ततोऽनपरीक्षेत; तद्यथा-
पर्यवदातश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं
पर्यवदातश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं
Line 187:
Line 187:
तत्रोपायाननुव्याख्यास्यामः-
तत्रोपायाननुव्याख्यास्यामः-
−
अध्ययनम्, अध्यापनं, तद्विद्यसम्भाषाचेत्युपायाः||६||
+
अध्ययनम्, अध्यापनं, तद्विद्यसम्भाषा चेत्युपायाः||६||
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
Line 230:
Line 230:
अथाध्यापनविधिः-
अथाध्यापनविधिः-
−
अध्यापनेकृतबुद्धिराचार्यः शिष्यमेवादितः परीक्षेत; तद्यथा-
+
अध्यापने कृतबुद्धिराचार्यः शिष्यमेवादितः परीक्षेत; तद्यथा-
प्रशान्तमार्यप्रकृतिकमक्षुद्रकर्माणमृजुचक्षुर्मुखनासावंशं
प्रशान्तमार्यप्रकृतिकमक्षुद्रकर्माणमृजुचक्षुर्मुखनासावंशं
Line 238:
Line 238:
धृतिमन्तमनहङ्कृतं मेधाविनं वितर्कस्मृतिसम्पन्नमुदारसत्त्वं
धृतिमन्तमनहङ्कृतं मेधाविनं वितर्कस्मृतिसम्पन्नमुदारसत्त्वं
−
तद्विद्यकुलजमथवा तद्विद्यवृत्तंतत्त्वाभिनिवेशिनमव्यङ्गमव्यापन्नेन्द्रियं
+
तद्विद्यकुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनमव्यङ्गमव्यापन्नेन्द्रियं
निभृतमनुद्धतमर्थतत्त्वभावकमकोपनमव्यसनिनं
निभृतमनुद्धतमर्थतत्त्वभावकमकोपनमव्यसनिनं
Line 244:
Line 244:
शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नमध्ययनाभिकाममर्थविज्ञाने
शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नमध्ययनाभिकाममर्थविज्ञाने
−
कर्मदर्शनेचानन्यकार्यमलुब्धमनलसं सर्वभूतहितैषिणमाचार्यसर्वानुशिष्टिप्रतिकरमनुरक्तं च,
+
कर्मदर्शने चानन्यकार्यमलुब्धमनलसं सर्वभूतहितैषिणमाचार्यसर्वानुशिष्टिप्रतिकरमनुरक्तं च,
एवङ्गुणसमुदितमध्याप्यमाहुः||८||
एवङ्गुणसमुदितमध्याप्यमाहुः||८||
Line 278:
Line 278:
एवंविधमध्ययनार्थिनमुपस्थितमारिराधयिषुमाचार्योऽनुभाषेत
एवंविधमध्ययनार्थिनमुपस्थितमारिराधयिषुमाचार्योऽनुभाषेत
−
उदगयने शुक्लपक्षे प्रशस्तेऽहनितिष्यहस्तश्रवणाश्वयुजामन्यतमेन
+
उदगयने शुक्लपक्षे प्रशस्तेऽहनि तिष्यहस्तश्रवणाश्वयुजामन्यतमेन
नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते मुण्डः कृतोपवासः स्नातः काषायवस्त्रसंवीतः सगन्धहस्तः समिधोऽग्निमाज्यमुपलेपनमुदकुम्भान्
नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते मुण्डः कृतोपवासः स्नातः काषायवस्त्रसंवीतः सगन्धहस्तः समिधोऽग्निमाज्यमुपलेपनमुदकुम्भान्
Line 311:
Line 311:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
तमुपस्थितमाज्ञायसमेशुचौदेशेप्राक्प्रवणेउदक्प्रवणेवाचतुष्किष्कुमात्रंचतुरस्रंस्थण्डिलंगोमयोदकेनोपलिप्तंकुशास्तीर्णंसुपरिहितं
+
तमुपस्थितमाज्ञाय समे शुचौ देशे प्राक्प्रवणे उदक्प्रवणे वा चतुष्किष्कुमात्रं चतुरस्रं स्थण्डिलं गोमयोदकेनोपलिप्तं कुशास्तीर्णं सुपरिहितं
−
परिधिभिश्चतुर्दिशंयथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतंमेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितंकृत्वा,
+
परिधिभिश्चतुर्दिशं यथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतं मेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितं कृत्वा,
−
तत्रपालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधुकीभिर्वासमिद्भिरग्निमुपसमाधायप्राङ्मुखःशुचिरध्ययनविधिमनुविधायमधुसर्पिर्भ्यांत्रिस्त्रिर्जुहुयादग्निमाशीः
+
तत्र पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधुकीभिर्वा समिद्भिरग्निमुपसमाधाय प्राङ्मुखः शुचिरध्ययनविधिमनुविधाय मधुसर्पिर्भ्यां त्रिस्त्रिर्जुहुयादग्निमाशीःसम्प्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निं धन्वन्तरिं प्रजापतिमश्विनाविन्द्रमृषींश्च सूत्रकारानभिमन्त्रयमाणः पूर्वं स्वाहेति||११||
−
−
सम्प्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निंधन्वन्तरिंप्रजापतिमश्विनाविन्द्रमृषींश्चसूत्रकारानभिमन्त्रयमाणःपूर्वंस्वाहेति||११||
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
Line 350:
Line 348:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
हुत्वाचप्रदक्षिणमग्निमनुपरिक्रामेत्| परिक्रम्यब्राह्मणान्स्वस्तिवाचयेत्;भिषजश्चाभिपूजयेत्||१२||
+
शिष्यश्चैनमन्वालभेत।
+
हुत्वा च प्रदक्षिणमग्निमनुपरिक्रामेत्| परिक्रम्य ब्राह्मणान् स्वस्ति वाचयेत्;भिषजश्चाभिपूजयेत्||१२||
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">
Line 364:
Line 363:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
अथैनमग्निसकाशेब्राह्मणसकाशेभिषक्सकाशेचानुशिष्यात्-ब्रह्मचारिणा श्मश्रुधारिणसत्यवादिनाऽमांसादेनमेध्यसेविनानिर्मत्सरेणाशस्त्रधारिणाचभवितव्यं,नचतेमद्वचनात्किञ्चिदकार्यंस्यादन्यत्रराजद्विष्टात्प्राणहराद्विपुलादधर्म्यादनर्थसम्प्रयुक्ताद्वाऽप्यर्थात्;
+
अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात्-ब्रह्मचारिणा श्मश्रुधारिणा सत्यवादिनाऽमांसादेन मेध्यसेविना निर्मत्सरेणाशस्त्रधारिणा च भवितव्यं,न च ते मद्वचनात्किञ्चिदकार्यं स्यादन्यत्र राजद्विष्टात्प्राणहराद्विपुलादधर्म्यादनर्थसम्प्रयुक्ताद्वाऽप्यर्थात्;
−
मदर्पणेनमत्प्रधानेनमदधीनेनमत्प्रियहितानुवर्तिनाचशश्वद्भवितव्यं,
+
मदर्पणेन मत्प्रधानेन मदधीनेन मत्प्रियहितानुवर्तिना च शश्वद्भवितव्यं,
−
पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम्अनुत्सेकेनावहितेनानन्यमनसाविनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेनचाभ्यनुज्ञातेनप्रविचरितव्यम्,
+
पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम्,
−
अनुज्ञातेन(चाननुज्ञातेनच)प्रविचरतापूर्वंगुर्वर्थोपाहरणेयथाशक्तिप्रयतितव्यं,कर्मसिद्धिमर्थसिद्धंयशोलाभंप्रेत्यचस्वर्गमिच्छताभिषजात्वया
+
अनुत्सेकेनावहितेनानन्यमनसा विनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेन चाभ्यनुज्ञातेन प्रविचरितव्यम्,
−
गोब्राह्मणमादौकृत्वासर्वप्राणभृतांशर्माशासितव्यमहरहरुत्तिष्ठताचोपविशताच,सर्वात्मनाचातुराणामारोग्यायप्रयतितव्यं, जीवितहेतोरपिचातुरेभ्योनाभिद्रोग्धव्यं,
+
अनुज्ञातेन(चाननुज्ञातेन च)प्रविचरता पूर्वं गुर्वर्थोपाहरणे यथाशक्ति प्रयतितव्यं,कर्मसिद्धिमर्थसिद्धं यशोलाभं प्रेत्य च स्वर्गमिच्छता भिषजा त्वया
−
मनसाऽपिचपरस्त्रियोनाभिगमनीयास्तथासर्वमेवपरस्वं,निभृतवेशपरिच्छदेनभवितव्यम्, अशौण्डेनापापेनापापसहायेनच,
+
गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शर्माशासितव्यमहरहरुत्तिष्ठता चोपविशता च,सर्वात्मना चातुराणामारोग्याय प्रयतितव्यं, जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्धव्यं,
−
श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसादेशकालविचारिणास्मृतिमताज्ञानोत्थानोपकरणसम्पत्सुनित्यंयत्नवताच;
+
मनसाऽपि च परस्त्रियो नाभिगमनीयास्तथा सर्वमेवपरस्वं,निभृतवेशपरिच्छदेन भवितव्यम्, अशौण्डेनापापेनापापसहायेन च,
−
नचकदाचिद्राजद्विष्टानांराजद्वेषिणांवामहाजनद्विष्टानांमहाजनद्वेषिणांवाऽप्यौषधमनुविधातव्यं,तथा
+
श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसा देशकालविचारिणा स्मृतिमता ज्ञानोत्थानोपकरणसम्पत्सु नित्यं यत्नवता च;
−
सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकारणां मुमूर्षूणांच,तथैवासन्निहितेश्वराणांस्त्रीणामनध्यक्षाणांवा;नच कदाचित्स्त्रीदत्तमामिषमादातव्यमननुज्ञातंभर्त्राऽथवाऽध्यक्षेण,आतुरकुलं
+
न च कदाचिद्राजद्विष्टानां राजद्वेषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वाऽप्यौषधमनुविधातव्यं,तथा
−
चानुप्रविशताविदितेनानुमतप्रवेशिनासार्धंपुरुषेणसुसंवीतेनावाक्शिरसास्मृतिमतास्तिमितेनावेक्ष्यावेक्ष्यमनसासर्वमाचरतासम्यगनुप्रवेष्टव्यम्,अनुप्रविश्यचवाङ्मनोबुद्धीन्द्रियाणिनक्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषुवाभावेषु,नचातुरकुलप्रवृत्तयोबहिर्निश्चारयितव्याः, ह्रसितंचायुषःप्रमाणमातुरस्यजानताऽपित्वयानवर्णयितव्यंतत्रयत्रोच्यमानमातुरस्यान्यस्यवाऽप्युपघातायसम्पद्यते;ज्ञानवताऽपिचनात्यर्थमात्मनोज्ञानेविकत्थितव्यम्,आप्तादपिहि विकत्थमानादत्यर्थमुद्विजन्त्यनेके||१३||
+
सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकाराणां मुमूर्षूणां च,तथैवासन्निहितेश्वराणां स्त्रीणामनध्यक्षाणां वा;न च कदाचित्स्त्रीदत्तमामिषमादातव्यमननुज्ञातं भर्त्राऽथवाऽध्यक्षेण,आतुरकुलं
+
चानुप्रविशता विदितेनानुमतप्रवेशिना सार्धं पुरुषेण सुसंवीतेनावाक्शिरसा स्मृतिमतास्तिमितेनावेक्ष्यावेक्ष्य मनसा सर्वमाचरता सम्यगनुप्रवेष्टव्यम्,अनुप्रविश्य च वाङ्मनोबुद्धीन्द्रियाणि न क्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषु वा भावेषु,न चातुरकुलप्रवृत्तयो बहिर्निश्चारयितव्याः, ह्रसितं चायुषः प्रमाणमातुरस्य जानताऽपि त्वया न वर्णयितव्यं तत्र यत्रोच्यमानमातुरस्यान्यस्य वाऽप्युपघाताय सम्पद्यते;ज्ञानवताऽपि च नात्यर्थमात्मनो ज्ञाने विकत्थितव्यम्,आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्त्यनेके||१३||
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">