Line 246:
Line 246:
Suitable diets should be given according to the requirement of the patient. Such other therapies as would work against the causative factors of the disease should also be given. [8]
Suitable diets should be given according to the requirement of the patient. Such other therapies as would work against the causative factors of the disease should also be given. [8]
</div>
</div>
−
भवति चात्र-
+
भवति चात्र-
−
उन्मादान् दोषजान् साध्यान् साधयेद्भिषगुत्तमः|
+
+
उन्मादान् दोषजान् साध्यान् साधयेद्भिषगुत्तमः|
+
अनेन विधियुक्तेन कर्मणा यत् प्रकीर्तितम्||९||
अनेन विधियुक्तेन कर्मणा यत् प्रकीर्तितम्||९||
−
bhavati cātra- unmādān dōṣajān sādhyān sādhayēdbhiṣaguttamaḥ|
+
bhavati cātra-
+
+
unmādān dōṣajān sādhyān sādhayēdbhiṣaguttamaḥ|
+
anēna vidhiyuktēna karmaṇā yat prakīrtitam||9||
anēna vidhiyuktēna karmaṇā yat prakīrtitam||9||
Bhavati cAtra-
Bhavati cAtra-
+
UnmadaAn doShajA sAdhyAn sAdhayedbhiShaguttamaH|
UnmadaAn doShajA sAdhyAn sAdhayedbhiShaguttamaH|
+
Anena vidhiyuktena karmaNA yat prakIrtitam||9||
Anena vidhiyuktena karmaNA yat prakIrtitam||9||