Line 2,278:
Line 2,278:
त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम्|
त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम्|
+
जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम्||१४९||
जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम्||१४९||
सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत्|
सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत्|
+
स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत्||१५०||
स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत्||१५०||
कफवातविबन्धेषु कुष्ठप्लीहोदरेषु च|
कफवातविबन्धेषु कुष्ठप्लीहोदरेषु च|
+
प्रयोज्यो मिश्रकः स्नेहो योनिशूलेषु चाधिकम्||१५१||
प्रयोज्यो मिश्रकः स्नेहो योनिशूलेषु चाधिकम्||१५१||
Line 2,289:
Line 2,292:
trivr̥tāṁ triphalāṁ dantīṁ daśamūlaṁ palōnmitam|
trivr̥tāṁ triphalāṁ dantīṁ daśamūlaṁ palōnmitam|
+
jalē caturguṇē paktvā caturbhāgasthitaṁ rasam||149||
jalē caturguṇē paktvā caturbhāgasthitaṁ rasam||149||
sarpirēraṇḍajaṁ tailaṁ kṣīraṁ caikatra sādhayēt|
sarpirēraṇḍajaṁ tailaṁ kṣīraṁ caikatra sādhayēt|
+
sa siddhō miśrakasnēhaḥ sakṣaudraḥ kaphagulmanut||150||
sa siddhō miśrakasnēhaḥ sakṣaudraḥ kaphagulmanut||150||
kaphavātavibandhēṣu kuṣṭhaplīhōdarēṣu ca|
kaphavātavibandhēṣu kuṣṭhaplīhōdarēṣu ca|
+
prayōjyō miśrakaḥ snēhō yōniśūlēṣucādhikam||151||
prayōjyō miśrakaḥ snēhō yōniśūlēṣucādhikam||151||
Line 2,300:
Line 2,306:
trivRutAM triphalAM dantIM dashamUlaM palonmitam|
trivRutAM triphalAM dantIM dashamUlaM palonmitam|
+
jale caturguNe paktvA caturbhAgasthitaM rasam||149||
jale caturguNe paktvA caturbhAgasthitaM rasam||149||
sarpireraNDajaM tailaM kShIraM caikatra sAdhayet|
sarpireraNDajaM tailaM kShIraM caikatra sAdhayet|
+
sa siddho mishrakasnehaH sakShaudraH kaphagulmanut||150||
sa siddho mishrakasnehaH sakShaudraH kaphagulmanut||150||
kaphavAtavibandheShu kuShThaplIhodareShu ca|
kaphavAtavibandheShu kuShThaplIhodareShu ca|
+
prayojyo mishrakaH sneho yonishUleShu cAdhikam||151||
prayojyo mishrakaH sneho yonishUleShu cAdhikam||151||