Line 1,584:
Line 1,584:
भवन्तिचात्र-
भवन्तिचात्र-
−
एतद्रसायनं पूर्वं वसिष्ठः|कश्यपोऽङ्गिराः|
+
+
एतद्रसायनं पूर्वं वसिष्ठःकश्यपोऽङ्गिराः|
+
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः||४||
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः||४||
प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्|
प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्|
+
यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः||५||
यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः||५||
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्|
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्|
+
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम्||६||
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम्||६||
Line 1,596:
Line 1,600:
bhavanticātra-
bhavanticātra-
+
ētadrasāyanaṁ pūrvaṁ vasiṣṭhaḥ kaśyapō'ṅgirāḥ|
ētadrasāyanaṁ pūrvaṁ vasiṣṭhaḥ kaśyapō'ṅgirāḥ|
+
jamadagnirbharadvājō bhr̥guranyē ca tadvidhāḥ||4||
jamadagnirbharadvājō bhr̥guranyē ca tadvidhāḥ||4||
prayujya prayatā muktāḥ śramavyādhijarābhayāt|
prayujya prayatā muktāḥ śramavyādhijarābhayāt|
+
yāvadaicchaṁstapastēpustatprabhāvānmahābalāḥ||5||
yāvadaicchaṁstapastēpustatprabhāvānmahābalāḥ||5||
idaṁ rasāyanaṁ cakrē brahmā vārṣasahasrikam|
idaṁ rasāyanaṁ cakrē brahmā vārṣasahasrikam|
+
jarāvyādhipraśamanaṁ buddhīndriyabalapradam||6||
jarāvyādhipraśamanaṁ buddhīndriyabalapradam||6||
Line 1,608:
Line 1,616:
bhavanti cAtra-
bhavanti cAtra-
+
etadrasAyanaM pUrvaM vasiShThaH kashyapo~a~ggirAH|
etadrasAyanaM pUrvaM vasiShThaH kashyapo~a~ggirAH|
+
jamadagnirbharadvAjo bhRuguranye ca tadvidhAH||4||
jamadagnirbharadvAjo bhRuguranye ca tadvidhAH||4||
prayujya prayatA muktAH shramavyAdhijarAbhayAt|
prayujya prayatA muktAH shramavyAdhijarAbhayAt|
+
yAvadaicchaMstapastepustatprabhAvAnmahAbalAH||5||
yAvadaicchaMstapastepustatprabhAvAnmahAbalAH||5||
idaM rasAyanaM cakre brahmA vArShasahasrikam|
idaM rasAyanaM cakre brahmA vArShasahasrikam|
+
jarAvyAdhiprashamanaM buddhIndriyabalapradam||6||
jarAvyAdhiprashamanaM buddhIndriyabalapradam||6||
Line 1,624:
Line 1,636:
तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च|
तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च|
+
रसायनविधानेन कालयुक्तेन चायुषा||७||
रसायनविधानेन कालयुक्तेन चायुषा||७||
स्थिता महर्षयः पूर्वं, नहिकिञ्चिद्रसायनम्|
स्थिता महर्षयः पूर्वं, नहिकिञ्चिद्रसायनम्|
+
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्||८||
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्||८||
tapasā brahmacaryēṇa dhyānēna praśamēna ca|
tapasā brahmacaryēṇa dhyānēna praśamēna ca|
+
rasāyanavidhānēna kālayuktēna cāyuṣā||7||
rasāyanavidhānēna kālayuktēna cāyuṣā||7||
sthitā maharṣayaḥ pūrvaṁ, nahi kiñcidrasāyanam|
sthitā maharṣayaḥ pūrvaṁ, nahi kiñcidrasāyanam|
+
grāmyānāmanyakāryāṇāṁ sidhyatyaprayatātmanām||8||
grāmyānāmanyakāryāṇāṁ sidhyatyaprayatātmanām||8||
tapasA brahmacaryeNa dhyAnena prashamena ca|
tapasA brahmacaryeNa dhyAnena prashamena ca|
+
rasAyanavidhAnena kAlayuktena cAyuShA||7||
rasAyanavidhAnena kAlayuktena cAyuShA||7||
sthitA maharShayaH pUrvaM, nahi ki~jcidrasAyanam|
sthitA maharShayaH pUrvaM, nahi ki~jcidrasAyanam|
+
grAmyAnAmanyakAryANAM sidhyatyaprayatAtmanAm||8||
grAmyAnAmanyakAryANAM sidhyatyaprayatAtmanAm||8||