Line 544:
Line 544:
तत्र श्लोकः-
तत्र श्लोकः-
+
सङ्ख्या निमित्तं प्राग्रूपं लक्षणं साध्यता न च|
सङ्ख्या निमित्तं प्राग्रूपं लक्षणं साध्यता न च|
+
उन्मादानां निदानेऽस्मिन् क्रियासूत्रं च भाषितम्||२४||
उन्मादानां निदानेऽस्मिन् क्रियासूत्रं च भाषितम्||२४||
−
tatra ślōkaḥ- saṅkhyā nimittaṁ prāgrūpaṁ lakṣaṇaṁ sādhyatā na ca|
+
tatra ślōkaḥ-
+
+
saṅkhyā nimittaṁ prāgrūpaṁ lakṣaṇaṁ sādhyatā na ca|
+
unmādānāṁ nidānē'smin kriyāsūtraṁ ca bhāṣitam||24||
unmādānāṁ nidānē'smin kriyāsūtraṁ ca bhāṣitam||24||
Tatra shloka-
Tatra shloka-
−
sa~gkhyA nimittaM prAgrUpaM lakShaNaM sAdhyatA na ca|
+
−
UnmadaAnAM nidAne~asmin kriyAsUtraM ca bhAShitam||24||
+
sa~gkhyA nimittaM prAgrUpaM lakShaNaM sAdhyatA na ca|
+
+
UnmadaAnAM nidAne~asmin kriyAsUtraM ca bhAShitam||24||
+
<div style="text-align:justify;">
<div style="text-align:justify;">
In summary, types of ''unmada'' and their etiology, premonitory symptoms, symptoms, curability or otherwise, and their modes of treatment have been described in this chapter. [ 24]
In summary, types of ''unmada'' and their etiology, premonitory symptoms, symptoms, curability or otherwise, and their modes of treatment have been described in this chapter. [ 24]