Line 829:
Line 829:
यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्| तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८||
यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्| तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८||
−
yathōktaguṇānāmāmalakānāṁ sahasraṁ piṣṭasvēdanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayēt| tadāmalakasahasrasvarasaparipītaṁ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmr̥tācandanāgurumadhukamadhūkapuṣpōtpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṁyuktaṁpunarnāgabalāsahasrapalasvarasaparipītamanātapaśuṣkaṁ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākr̥tiṁ kr̥tvā śucau dr̥ḍhē ghr̥tabhāvitē kumbhē bhasmarāśēradhaḥ sthāpayēdantarbhūmēḥ pakṣaṁ kr̥tarakṣāvidhānamatharvavēdavidā, pakṣātyayē
+
yathōktaguṇānāmāmalakānāṁ sahasraṁ piṣṭasvēdanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayēt| tadāmalakasahasrasvarasaparipītaṁ
+
+
sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmr̥tācandanāgurumadhukamadhūkapuṣpōtpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṁyuktaṁ
+
+
punarnāgabalāsahasrapalasvarasaparipītamanātapaśuṣkaṁ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākr̥tiṁ kr̥tvā śucau dr̥ḍhē ghr̥tabhāvitē kumbhē bhasmarāśēradhaḥ sthāpayēdantarbhūmēḥ pakṣaṁ kr̥tarakṣāvidhānamatharvavēdavidā, pakṣātyayē
cōddhr̥tyakanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṁyuktamardhakarṣavr̥ddhyā yathōktēna vidhinā prātaḥ prātaḥ prayuñjānō'gnibalamabhisamīkṣya,
cōddhr̥tyakanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṁyuktamardhakarṣavr̥ddhyā yathōktēna vidhinā prātaḥ prātaḥ prayuñjānō'gnibalamabhisamīkṣya,
jīrṇē ca ṣaṣṭikaṁ payasā sasarpiṣkamupasēvamānō yathōktān guṇān samaśnuta
jīrṇē ca ṣaṣṭikaṁ payasā sasarpiṣkamupasēvamānō yathōktān guṇān samaśnuta