Line 89:
Line 89:
hikkā gambhīrajā yasya śōṇitaṁ cātisāryatē| na tasmai bhēṣajaṁ dadyāt smarannātrēyaśāsanam||7||
hikkā gambhīrajā yasya śōṇitaṁ cātisāryatē| na tasmai bhēṣajaṁ dadyāt smarannātrēyaśāsanam||7||
+
ānāhaścātisāraśca yamētau durbalaṁ naram| vyādhitaṁ viśatō rōgau durlabhaṁ tasya jīvitam||8||
ānāhaścātisāraśca yamētau durbalaṁ naram| vyādhitaṁ viśatō rōgau durlabhaṁ tasya jīvitam||8||
+
ānāhaścātitr̥ṣṇā ca yamētau durbalaṁ naram| viśatō vijahatyēnaṁ prāṇā nāticirānnaram||9||
ānāhaścātitr̥ṣṇā ca yamētau durbalaṁ naram| viśatō vijahatyēnaṁ prāṇā nāticirānnaram||9||
+
jvaraḥ paurvāhṇikō yasya śuṣkakāsaśca dāruṇaḥ| balamāṁsavihīnasya yathā prētastathaiva saḥ||10||
jvaraḥ paurvāhṇikō yasya śuṣkakāsaśca dāruṇaḥ| balamāṁsavihīnasya yathā prētastathaiva saḥ||10||
+
hikkA gambhIrajA yasya shoNitaM cAtisAryate|
hikkA gambhIrajA yasya shoNitaM cAtisAryate|
na tasmai bheShajaM dadyAt smarannAtreyashAsanam||7||
na tasmai bheShajaM dadyAt smarannAtreyashAsanam||7||
+
AnAhashcAtisArashca yametau durbalaM naram|
AnAhashcAtisArashca yametau durbalaM naram|
vyAdhitaM vishato rogau durlabhaM tasya jIvitam||8||
vyAdhitaM vishato rogau durlabhaM tasya jIvitam||8||
+
AnAhashcAtitRuShNA ca yametau durbalaM naram|
AnAhashcAtitRuShNA ca yametau durbalaM naram|
vishato vijahatyenaM prANA nAticirAnnaram||9||
vishato vijahatyenaM prANA nAticirAnnaram||9||
+
jvaraH paurvAhNiko yasya shuShkakAsashca dAruNaH|
jvaraH paurvAhNiko yasya shuShkakAsashca dAruNaH|
balamAMsavihInasya yathA pretastathaiva saH||10||
balamAMsavihInasya yathA pretastathaiva saH||10||
−
Gambheera hikka when associated by bleeding diarrhea, then medication should not be given, as the condition is not manageable by stream of Atreya school of medicine. [It may be managed by Dhanwantari school of surgery].
+
−
Further when Gambheera hikka (hiccups with deeper pathology) is associated with Anaha (distended abdomen) and Atisara (diarrhea), both in a weak person is most difficult to treat and the person’s life is in danger
+
''Gambheera hikka'', or hiccups with deeper pathology, when accompanied with bleeding diarrhea, is a serious condition. In such a case, medication should not be given since the condition is not manageable by stream of Atreya school of medicine. (Note: It may be managed by Dhanwantari school of surgery).
−
Further this same is associated with Anaha (distended abdomen) and Trishna (excessive thirst) in a weak person, has poor prognosis and he will die soon..
+
−
Again this hiccups associated with Poorvanhik Jwara (fever in forenoon) and Shushka kasa (dry cough) in a person with wasting of muscles and depleted strength as like as dead body .[7-10]
+
Further, when ''gambheera hikka'' (hiccups with deeper pathology) is associated with ''anaha'' (distended abdomen) and ''atisara'' (diarrhea), both in a weak person is most difficult to treat and the person’s life is in danger.
−
Poor prognosis in Shotha:
+
+
Further this same is associated with ''anaha'' (distended abdomen) and ''trishna'' (excessive thirst) in a weak person, has poor prognosis and he will die soon.
+
+
Again this hiccups associated with ''poorvanhika jwara'' (fever in forenoon) and ''shushka kasa'' (dry cough) in a person with wasting of muscles and depleted strength as like as dead body .[7-10]
+
+
==== Poor prognosis in ''Shotha'' ====
+
यस्य मूत्रं पुरीषं च ग्रथितं सम्प्रवर्तते| निरूष्मणो जठरिणः श्वसनो न स जीवति||११||
यस्य मूत्रं पुरीषं च ग्रथितं सम्प्रवर्तते| निरूष्मणो जठरिणः श्वसनो न स जीवति||११||
+
श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति| ज्ञातिसङ्घं स सङ्क्लेश्य तेन रोगेण हन्यते||१२||
श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति| ज्ञातिसङ्घं स सङ्क्लेश्य तेन रोगेण हन्यते||१२||
+
श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके| सीदतश्चाप्युभे जङ्घे तं भिषक् परिवर्जयेत्||१३||
श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके| सीदतश्चाप्युभे जङ्घे तं भिषक् परिवर्जयेत्||१३||
+
शूनहस्तं शूनपादं शूनगुह्योदरं नरम्| हीनवर्णबलाहारमौषधैर्नोपपादयेत्||१४||
शूनहस्तं शूनपादं शूनगुह्योदरं नरम्| हीनवर्णबलाहारमौषधैर्नोपपादयेत्||१४||
+
yasya mūtraṁ purīṣaṁ ca grathitaṁ sampravartatē| nirūṣmaṇō jaṭhariṇaḥ śvasanō na sa jīvati||11||
yasya mūtraṁ purīṣaṁ ca grathitaṁ sampravartatē| nirūṣmaṇō jaṭhariṇaḥ śvasanō na sa jīvati||11||
+
śvayathuryasya kukṣisthō hastapādaṁ visarpati| jñātisaṅghaṁ sa saṅklēśya tēna rōgēṇa hanyatē||12||
śvayathuryasya kukṣisthō hastapādaṁ visarpati| jñātisaṅghaṁ sa saṅklēśya tēna rōgēṇa hanyatē||12||
+
śvayathuryasya pādasthastathā srastē ca piṇḍikē| sīdataścāpyubhē jaṅghē taṁ bhiṣak parivarjayēt||13||
śvayathuryasya pādasthastathā srastē ca piṇḍikē| sīdataścāpyubhē jaṅghē taṁ bhiṣak parivarjayēt||13||
+
śūnahastaṁ śūnapādaṁ śūnaguhyōdaraṁ naram| hīnavarṇabalāhāramauṣadhairnōpapādayēt||14||
śūnahastaṁ śūnapādaṁ śūnaguhyōdaraṁ naram| hīnavarṇabalāhāramauṣadhairnōpapādayēt||14||
+
yasya mUtraM purIShaM ca grathitaM sampravartate|
yasya mUtraM purIShaM ca grathitaM sampravartate|
nirUShmaNo jaThariNaH shvasano na sa jIvati||11||
nirUShmaNo jaThariNaH shvasano na sa jIvati||11||
+
shvayathuryasya kukShistho hastapAdaM visarpati|
shvayathuryasya kukShistho hastapAdaM visarpati|
j~jAtisa~gghaM sa sa~gkleshya tena rogeNa hanyate||12||
j~jAtisa~gghaM sa sa~gkleshya tena rogeNa hanyate||12||
+
shvayathuryasya pAdasthastathA sraste ca piNDike|
shvayathuryasya pAdasthastathA sraste ca piNDike|
sIdatashcApyubhe ja~gghe taM bhiShak parivarjayet||13||
sIdatashcApyubhe ja~gghe taM bhiShak parivarjayet||13||
+
shUnahastaM shUnapAdaM shUnaguhyodaraM naram|
shUnahastaM shUnapAdaM shUnaguhyodaraM naram|
hInavarNabalAhAramauShadhairnopapAdayet||14||
hInavarNabalAhAramauShadhairnopapAdayet||14||
+
In a person with abdominal disease, who passes hard stool and condensed urine, whose body temperature is subnormal, and has dyspnea, is unable to survive.
In a person with abdominal disease, who passes hard stool and condensed urine, whose body temperature is subnormal, and has dyspnea, is unable to survive.
−
A person whose abdominal edema spreads towards upper and lower both extremities will cause great distress to his relatives [due to disease] and dies with same disease.
+
−
A person having pedal edema, with flaccid calf muscles and pain in both thighs shall be avoided by physician [due to poor prognosis].
+
A person whose abdominal edema spreads towards upper and lower both extremities will cause great distress to his relatives (due to disease) and dies with same disease.
−
A person having edema on hands, feet pelvic region, abdomen and diminution of color complexion, strength, and aversion of food should not be administered medicine [due to poor prognosis, medicines are of no use]. [11-14]
+
−
Poor prognosis in Respiratory disorders:
+
A person having pedal edema, with flaccid calf muscles and pain in both thighs shall be avoided by physician (due to poor prognosis).
+
+
A person having edema on hands, feet pelvic region, abdomen and diminution of color complexion, strength, and aversion of food should not be administered medicine [due to poor prognosis, medicines are of no use]. [11-14]
+
+
==== Poor prognosis in respiratory disorders ====
+
उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||
उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||