Line 529:
Line 529:
==== The classification of food ====
==== The classification of food ====
−
तद्यथा- आहारत्वमाहारस्यैकविधमर्थाभेदात्; स पुनर्द्वियोनिः, स्थावरजङ्गमात्मकत्वात्; द्विविधप्रभावः,हिताहितोदर्कविशेषात्; चतुर्विधोपयोगः, पानाशनभक्ष्यलेह्योपयोगात्; षडास्वादः, रसभेदतः षड्विधत्वात्; विंशतिगुणः,गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिन- विशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात्;अपरिसङ्ख्येयविकल्पः, द्रव्यसंयोगकरणबाहुल्यात्||३६||
+
तद्यथा-
−
tadyathā- āhāratvamāhārasyaikavidhamarthābhēdāt; sa punardviyōniḥ, sthāvarajaṅgamātmakatvāt;dvividhaprabhāvaḥ, hitāhitōdarkaviśēṣāt; caturvidhōpayōgaḥ, pānāśanabhakṣyalēhyōpayōgāt;ṣaḍāsvādaḥ, rasabhēdataḥ ṣaḍvidhatvāt; viṁśatiguṇaḥ,gurulaghuśītōṣṇasnigdharūkṣamandatīkṣṇasthirasaramr̥dukaṭhina-viśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt; aparisaṅkhyēyavikalpaḥ,dravyasaṁyōgakaraṇabāhulyāt||36||
+
आहारत्वमाहारस्यैकविधमर्थाभेदात्; स पुनर्द्वियोनिः, स्थावरजङ्गमात्मकत्वात्; द्विविधप्रभावः,हिताहितोदर्कविशेषात्; चतुर्विधोपयोगः, पानाशनभक्ष्यलेह्योपयोगात्; षडास्वादः, रसभेदतः षड्विधत्वात्; विंशतिगुणः,गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिन- विशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात्;अपरिसङ्ख्येयविकल्पः, द्रव्यसंयोगकरणबाहुल्यात्||३६||
−
tadyathA- AhAratvamAhArasyaikavidhamarthAbhedAt; sa punardviyoniH, sthAvaraja~ggamAtmakatvAt;dvividhaprabhAvaH, hitAhitodarkavisheShAt; caturvidhopayogaH, pAnAshanabhakShyalehyopayogAt;ShaDAsvAdaH, rasabhedataH ShaDvidhatvAt; viMshatiguNaH,gurulaghushItoShNasnigdharUkShamandatIkShNasthirasaramRudukaThina-vishadapicchilashlakShNakharasUkShmasthUlasAndradravAnugamAt; aparisa~gkhyeyavikalpaH,dravyasaMyogakaraNabAhulyAt||36||
+
tadyathā-
+
+
āhāratvamāhārasyaikavidhamarthābhēdāt; sa punardviyōniḥ, sthāvarajaṅgamātmakatvāt;dvividhaprabhāvaḥ, hitāhitōdarkaviśēṣāt; caturvidhōpayōgaḥ, pānāśanabhakṣyalēhyōpayōgāt;ṣaḍāsvādaḥ, rasabhēdataḥ ṣaḍvidhatvāt; viṁśatiguṇaḥ,gurulaghuśītōṣṇasnigdharūkṣamandatīkṣṇasthirasaramr̥dukaṭhina-viśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt; aparisaṅkhyēyavikalpaḥ,dravyasaṁyōgakaraṇabāhulyāt||36||
+
+
tadyathA-
+
+
AhAratvamAhArasyaikavidhamarthAbhedAt; sa punardviyoniH, sthAvaraja~ggamAtmakatvAt;dvividhaprabhAvaH, hitAhitodarkavisheShAt; caturvidhopayogaH, pAnAshanabhakShyalehyopayogAt;ShaDAsvAdaH, rasabhedataH ShaDvidhatvAt; viMshatiguNaH,gurulaghushItoShNasnigdharUkShamandatIkShNasthirasaramRudukaThina-vishadapicchilashlakShNakharasUkShmasthUlasAndradravAnugamAt; aparisa~gkhyeyavikalpaH,dravyasaMyogakaraNabAhulyAt||36||
The dietetic classification of food is as follows:
The dietetic classification of food is as follows: