Line 441:
Line 441:
==== Reply by Atreya- Cause of growth of human being and diseases ====
==== Reply by Atreya- Cause of growth of human being and diseases ====
−
तमुवाच भगवानात्रेयः- हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति [१] ||३१||
+
तमुवाच भगवानात्रेयः-
−
tamuvāca bhagavānātrēyaḥ- hitāhārōpayōga ēka ēva puruṣavr̥ddhikarō bhavati, ahitāhārōpayōgaḥpunarvyādhinimittamiti [1] ||31||
+
हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति [१] ||३१||
−
tamuvAca bhagavAnAtreyaH- hitAhAropayoga eka eva puruShavRuddhikaro bhavati, ahitAhAropayogaHpunarvyAdhinimittamiti [1] ||31||
+
tamuvāca bhagavānātrēyaḥ-
+
+
hitāhārōpayōga ēka ēva puruṣavr̥ddhikarō bhavati, ahitāhārōpayōgaḥpunarvyādhinimittamiti [1] ||31||
+
+
tamuvAca bhagavAnAtreyaH-
+
+
hitAhAropayoga eka eva puruShavRuddhikaro bhavati, ahitAhAropayogaHpunarvyAdhinimittamiti [1] ||31||
Lord Atreya replied to him, “Ingesting of wholesome food is the only cause of the creation of ''Purusha'', and unwholesome diet is the cause of diseases. [31]
Lord Atreya replied to him, “Ingesting of wholesome food is the only cause of the creation of ''Purusha'', and unwholesome diet is the cause of diseases. [31]