Line 364:
Line 364:
तत्र श्लोकौ-
तत्र श्लोकौ-
+
कारणं नामनिर्वृत्तिं पूर्वरूपाण्युपद्रवान्|
कारणं नामनिर्वृत्तिं पूर्वरूपाण्युपद्रवान्|
+
मार्गौ दोषानुबन्धं च साध्यत्वं न च हेतुमत्||२८||
मार्गौ दोषानुबन्धं च साध्यत्वं न च हेतुमत्||२८||
निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः|
निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः|
+
वीतमोहरजोदोषलोभमानमदस्पृहः||२९||
वीतमोहरजोदोषलोभमानमदस्पृहः||२९||
tatra ślōkau- kāraṇaṁ nāmanirvr̥ttiṁ pūrvarūpāṇyupadravān|
tatra ślōkau- kāraṇaṁ nāmanirvr̥ttiṁ pūrvarūpāṇyupadravān|
+
mārgau dōṣānubandhaṁ ca sādhyatvaṁ na ca hētumat||28||
mārgau dōṣānubandhaṁ ca sādhyatvaṁ na ca hētumat||28||
nidānē raktapittasya vyājahāra punarvasuḥ|
nidānē raktapittasya vyājahāra punarvasuḥ|
+
vītamōharajōdōṣalōbhamānamadaspr̥haḥ||29||
vītamōharajōdōṣalōbhamānamadaspr̥haḥ||29||
tatra shlokau- kAraNaM nAmanirvRuttiM pUrvarUpANyupadravAn|
tatra shlokau- kAraNaM nAmanirvRuttiM pUrvarUpANyupadravAn|
+
mArgau doShAnubandhaM ca sAdhyatvaM na ca hetumat||28||
mArgau doShAnubandhaM ca sAdhyatvaM na ca hetumat||28||
nidAne raktapittasya vyAjahAra punarvasuH|
nidAne raktapittasya vyAjahAra punarvasuH|
+
vItamoharajodoShalobhamAnamadaspRuhaH||29||
vItamoharajodoShalobhamAnamadaspRuhaH||29||
Now summarizing the chapter–
Now summarizing the chapter–
+
<div style="text-align:justify;">
<div style="text-align:justify;">
Etiology, etymology of the disease, prodroma, complications, routes, association of ''doshas'', curability (or otherwise), with reasoning – all this has been addressed in the chapter on diagnosis of ''raktapitta'' by Punarvasu who has shed off ''tamas'' and ''rajas, doshas,'' greed, conceit and pride. [28-29]
Etiology, etymology of the disease, prodroma, complications, routes, association of ''doshas'', curability (or otherwise), with reasoning – all this has been addressed in the chapter on diagnosis of ''raktapitta'' by Punarvasu who has shed off ''tamas'' and ''rajas, doshas,'' greed, conceit and pride. [28-29]
</div>
</div>
−
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते| निदानस्थाने रक्तपित्तनिदानं नाम द्वितीयोऽध्यायः||२||
+
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते|
+
+
निदानस्थाने रक्तपित्तनिदानं नाम द्वितीयोऽध्यायः||२||
+
+
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē
+
+
nidānasthānē raktapittanidānaṁ nāma dvitīyō'dhyāyaḥ||2||
−
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē nidānasthānē raktapittanidānaṁ nāma dvitīyō'dhyāyaḥ||2||
+
ityagniveshakRute tantre carakapratisaMskRute
−
ityagniveshakRute tantre carakapratisaMskRute nidAnasthAne raktapittanidAnaM nAma dvitIyo~adhyAyaH||2||
+
nidAnasthAne raktapittanidAnaM nAma dvitIyo~adhyAyaH||2||
Thus ends the second chapter on diagnosis of ''raktapitta'' in [[Nidana Sthana]] in the treatise composed by Agnivesha and redacted by Charaka. [2]
Thus ends the second chapter on diagnosis of ''raktapitta'' in [[Nidana Sthana]] in the treatise composed by Agnivesha and redacted by Charaka. [2]