Line 2,214:
Line 2,214:
कुटज त्वङ्निर्यूहः सनागरः स्निग्ध रक्त सङ्ग्रहणः|
कुटज त्वङ्निर्यूहः सनागरः स्निग्ध रक्त सङ्ग्रहणः|
+
त्वग्दाडिमस्य तद्वत् सनागरश्चन्दनरसश्च||१८५||
त्वग्दाडिमस्य तद्वत् सनागरश्चन्दनरसश्च||१८५||
चन्दन किराततिक्तक धन्वयवासाः सनागराः क्वथिताः|
चन्दन किराततिक्तक धन्वयवासाः सनागराः क्वथिताः|
+
रक्तार्शसां प्रशमना दार्वीत्वगुशीर निम्बाश्च||१८६||
रक्तार्शसां प्रशमना दार्वीत्वगुशीर निम्बाश्च||१८६||
सातिविषा कुटज त्वक् फलं च सरसाञ्जनं मधुयुतानि|
सातिविषा कुटज त्वक् फलं च सरसाञ्जनं मधुयुतानि|
+
रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन||१८७||
रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन||१८७||
kuṭaja tvaṅniryūhaḥ sanāgaraḥ snigdha rakta saṅgrahaṇaḥ|
kuṭaja tvaṅniryūhaḥ sanāgaraḥ snigdha rakta saṅgrahaṇaḥ|
+
tvagdāḍimasya tadvat sanāgaraścandanarasaśca||185||
tvagdāḍimasya tadvat sanāgaraścandanarasaśca||185||
candana kirātatiktaka dhanvayavāsāḥ sanāgarāḥ kvathitāḥ|
candana kirātatiktaka dhanvayavāsāḥ sanāgarāḥ kvathitāḥ|
+
raktārśasāṃ praśamanā dārvītvaguśīra nimbāśca||186||
raktārśasāṃ praśamanā dārvītvaguśīra nimbāśca||186||
sātiviṣā kuṭaja tvak phalaṃ ca sarasāñjanaṃ madhuyutāni|
sātiviṣā kuṭaja tvak phalaṃ ca sarasāñjanaṃ madhuyutāni|
+
raktāpahāni dadyāt pipāsave taṇḍulajalena||187||
raktāpahāni dadyāt pipāsave taṇḍulajalena||187||
kuTajatva~gniryUhaH sanAgaraH snigdharaktasa~ggrahaNaH|
kuTajatva~gniryUhaH sanAgaraH snigdharaktasa~ggrahaNaH|
+
tvagdADimasya tadvat sanAgarashcandanarasashca||185||
tvagdADimasya tadvat sanAgarashcandanarasashca||185||
candanakirAtatiktakadhanvayavAsAH sanAgarAH kvathitAH|
candanakirAtatiktakadhanvayavAsAH sanAgarAH kvathitAH|
+
raktArshasAM prashamanA dArvItvagushIranimbAshca||186||
raktArshasAM prashamanA dArvItvagushIranimbAshca||186||
sAtiviShA kuTajatvak phalaM ca sarasA~jjanaM madhuyutAni|
sAtiviShA kuTajatvak phalaM ca sarasA~jjanaM madhuyutAni|
+
raktApahAni dadyAt pipAsave taNDulajalena||187||
raktApahAni dadyAt pipAsave taNDulajalena||187||