Line 47:
Line 47:
कतमानिशरीराणिव्याधिमन्तिमहामुने!|यानिवैद्यःपरिहरेद्येषुकर्मनसिद्ध्यति||३||
कतमानिशरीराणिव्याधिमन्तिमहामुने!|यानिवैद्यःपरिहरेद्येषुकर्मनसिद्ध्यति||३||
+
इत्यात्रेयोऽग्निवेशेनप्रश्नंपृष्टःसुदुर्वचम्|आचचक्षेयथातस्मैभगवांस्तन्निबोधत||४||
इत्यात्रेयोऽग्निवेशेनप्रश्नंपृष्टःसुदुर्वचम्|आचचक्षेयथातस्मैभगवांस्तन्निबोधत||४||
+
यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्| अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति||५||
यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्| अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति||५||
+
बलं च हीयते शीघ्रं तृष्णा चातिप्रवर्धते| जायते हृदि शूलं च तं भिषक् परिवर्जयेत्||६||
बलं च हीयते शीघ्रं तृष्णा चातिप्रवर्धते| जायते हृदि शूलं च तं भिषक् परिवर्जयेत्||६||
−
katamāni śarīrāṇi vyādhimanti mahāmunē!| yāni vaidyaḥ pariharēdyēṣu karma na siddhyati||3|| ityātrēyō'gnivēśēnapraśnaṁpr̥ṣṭaḥsudurvacam|ācacakṣēyathātasmaibhagavāṁstannibōdhata||4
+
+
katamāni śarīrāṇi vyādhimanti mahāmunē!| yāni vaidyaḥ pariharēdyēṣu karma na siddhyati||3||
+
+
ityātrēyō'gnivēśēnapraśnaṁpr̥ṣṭaḥsudurvacam|ācacakṣēyathātasmaibhagavāṁstannibōdhata||4||
+
yasyavaibhāṣamāṇasyarujatyūrdhvamurōbhr̥śam|annaṁcacyavatēbhuktaṁsthitaṁcāpinajīryati||5||
yasyavaibhāṣamāṇasyarujatyūrdhvamurōbhr̥śam|annaṁcacyavatēbhuktaṁsthitaṁcāpinajīryati||5||
+
balaṁ ca hīyatē śīghraṁ tr̥ṣṇā cātipravardhatē| jāyatē hr̥di śūlaṁ ca taṁ bhiṣak parivarjayēt||6||
balaṁ ca hīyatē śīghraṁ tr̥ṣṇā cātipravardhatē| jāyatē hr̥di śūlaṁ ca taṁ bhiṣak parivarjayēt||6||
+
katamAni sharIrANi vyAdhimanti mahAmune!|
katamAni sharIrANi vyAdhimanti mahAmune!|
yAni vaidyaH pariharedyeShu karma na siddhyati||3||
yAni vaidyaH pariharedyeShu karma na siddhyati||3||
+
ityAtreyo~agniveshena prashnaM pRuShTaH sudurvacam|
ityAtreyo~agniveshena prashnaM pRuShTaH sudurvacam|
AcacakShe yathA tasmai bhagavAMstannibodhata||4||
AcacakShe yathA tasmai bhagavAMstannibodhata||4||
+
yasya vai bhAShamANasya rujatyUrdhvamuro bhRusham|
yasya vai bhAShamANasya rujatyUrdhvamuro bhRusham|
annaM ca cyavate bhuktaM sthitaM cApi na jIryati||5||
annaM ca cyavate bhuktaM sthitaM cApi na jIryati||5||
+
balaM ca hIyate shIghraM tRuShNA cAtipravardhate|
balaM ca hIyate shIghraM tRuShNA cAtipravardhate|
jAyate hRudi shUlaM ca taM bhiShak parivarjayet||6||
jAyate hRudi shUlaM ca taM bhiShak parivarjayet||6||
−
Agnivesha asks Atreya that how many such symptoms are seen in a diseased individual for which treatment become ineffective. Hearing this, the great scholar explained him thus:
+
Agnivesha asks Atreya that how many such symptoms are seen in a diseased individual for which treatment become ineffective. Hearing this, the great scholar explained him thus:
−
One, who has severe pain in the upper part of chest while talking, vomits the ingested food, can’t digest the food ingested; one, whose bala (strength) is depleting suddenly and who has morbid thirst; one who has pain in the region of hrudaya (Heart) are incurable.[3-6]
+
−
Poor prognosis in Hikka, Anaha, Atisara and Jwara:
+
One, who has severe pain in the upper part of chest while talking, vomits the ingested food, cannot digest the food ingested; one, whose ''bala'' (strength) is depleting suddenly and who has morbid thirst; one who has pain in the region of ''hridaya'' (heart) are incurable.[3-6]
+
+
==== Poor prognosis in ''Hikka, Anaha, Atisara'' and ''Jwara'' ====
+
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते| न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशासनम्||७||
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते| न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशासनम्||७||
+
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्| व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम्||८||
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्| व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम्||८||
+
आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्| विशतो विजहत्येनं प्राणा नातिचिरान्नरम्||९||
आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्| विशतो विजहत्येनं प्राणा नातिचिरान्नरम्||९||
+
ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः| बलमांसविहीनस्य यथा प्रेतस्तथैव सः||१०||
ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः| बलमांसविहीनस्य यथा प्रेतस्तथैव सः||१०||
+
hikkā gambhīrajā yasya śōṇitaṁ cātisāryatē| na tasmai bhēṣajaṁ dadyāt smarannātrēyaśāsanam||7||
hikkā gambhīrajā yasya śōṇitaṁ cātisāryatē| na tasmai bhēṣajaṁ dadyāt smarannātrēyaśāsanam||7||
ānāhaścātisāraśca yamētau durbalaṁ naram| vyādhitaṁ viśatō rōgau durlabhaṁ tasya jīvitam||8||
ānāhaścātisāraśca yamētau durbalaṁ naram| vyādhitaṁ viśatō rōgau durlabhaṁ tasya jīvitam||8||