Line 188:
Line 188:
कार्त्स्न्येन शरीरवृध्दिकरास्त्विमे भावा भवन्ति; तद्यथा- कालयोगः, स्वभावसंसिध्दि:, आहारसौष्ठवम्,अविघातश्चेति||१२||
कार्त्स्न्येन शरीरवृध्दिकरास्त्विमे भावा भवन्ति; तद्यथा- कालयोगः, स्वभावसंसिध्दि:, आहारसौष्ठवम्,अविघातश्चेति||१२||
+
kārtsnyēna śarīravr̥ddhikarāstvimē bhāvā bhavanti; tadyathā- kālayōgaḥ, svabhāvasaṁsiddhiḥ, āhārasauṣṭhavam,avighātaścēti||12||
kārtsnyēna śarīravr̥ddhikarāstvimē bhāvā bhavanti; tadyathā- kālayōgaḥ, svabhāvasaṁsiddhiḥ, āhārasauṣṭhavam,avighātaścēti||12||
+
kArtsnyena sharIravRuddhikarAstvime bhAvA bhavanti; tadyathA- kAlayogaH, svabhAvasaMsiddhiH, AhArasauShThavam, avighAtashceti||12||
kArtsnyena sharIravRuddhikarAstvime bhAvA bhavanti; tadyathA- kAlayogaH, svabhAvasaMsiddhiH, AhArasauShThavam, avighAtashceti||12||
+
Overall, the following factors are responsible for the growth of the body:
Overall, the following factors are responsible for the growth of the body:
−
1. Favourable time (in terms of age and season): For example, youth is the proper time for the growth of an individual.
+
−
2. Natural tendencies: For example, favourable natural tendency for growth of an individual’s body (these factors may be unseen).
+
#Favourable time (in terms of age and season): For example, youth is the proper time for the growth of an individual.
−
3. Observance of all rule of taking diet of good quality.
+
#Natural tendencies: For example, favourable natural tendency for growth of an individual’s body (these factors may be unseen).
−
4. Absence of inhibiting factors for growth i.e. not indulging one in improper, less or excess utilization: (12)
+
#Observance of all rule of taking diet of good quality.
−
Factors responsible for strength:
+
#Absence of inhibiting factors for growth i.e. not indulging one in improper, less or excess utilization [12]
+
+
==== Factors responsible for strength ====
+
बलवृध्दिकरास्त्विमे भावा भवन्ति|
बलवृध्दिकरास्त्विमे भावा भवन्ति|
तद्यथा- बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोगः, बीजक्षेत्रगुणसंपच्च, आहारसंपच्च, शरीरसंपच्च,सात्म्यसंपच्च, सत्त्वसंपच्च, स्वभावसंसिध्दिश्च, यौवनं च, कर्म च, संहर्षश्चेति||१३||
तद्यथा- बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोगः, बीजक्षेत्रगुणसंपच्च, आहारसंपच्च, शरीरसंपच्च,सात्म्यसंपच्च, सत्त्वसंपच्च, स्वभावसंसिध्दिश्च, यौवनं च, कर्म च, संहर्षश्चेति||१३||
−
balavr̥ddhikarāstvimē bhāvā bhavanti|
+
+
balavr̥ddhikarāstvimē bhāvā bhavanti|
tadyathā- balavatpuruṣē dēśē janma balavatpuruṣē kālē ca, sukhaśca kālayōgaḥ, bījakṣētraguṇasampacca,āhārasampacca, śarīrasampacca, sātmyasampacca, sattvasampacca, svabhāvasaṁsiddhiśca, yauvanaṁ ca, karma ca,saṁharṣaścēti||13||
tadyathā- balavatpuruṣē dēśē janma balavatpuruṣē kālē ca, sukhaśca kālayōgaḥ, bījakṣētraguṇasampacca,āhārasampacca, śarīrasampacca, sātmyasampacca, sattvasampacca, svabhāvasaṁsiddhiśca, yauvanaṁ ca, karma ca,saṁharṣaścēti||13||
+
balavRuddhikarAstvime bhAvA bhavanti|
balavRuddhikarAstvime bhAvA bhavanti|
tadyathA- balavatpuruShe deshe janma balavatpuruShe kAle ca, sukhashca kAlayogaH, bIjakShetraguNasampacca, AhArasampacca, sharIrasampacca,sAtmyasampacca, sattvasampacca, svabhAvasaMsiddhishca, yauvanaM ca, karma ca, saMharShashceti||13||
tadyathA- balavatpuruShe deshe janma balavatpuruShe kAle ca, sukhashca kAlayogaH, bIjakShetraguNasampacca, AhArasampacca, sharIrasampacca,sAtmyasampacca, sattvasampacca, svabhAvasaMsiddhishca, yauvanaM ca, karma ca, saMharShashceti||13||
The following factors are responsible for enhancing strength:
The following factors are responsible for enhancing strength:
+
1. Birth in a geographical region where people are naturally strong
1. Birth in a geographical region where people are naturally strong
2. Birth in a race of strong people
2. Birth in a race of strong people
Line 216:
Line 225:
11. Youth
11. Youth
12. Exercise
12. Exercise
−
13. Cheerful nature (13)
+
13. Cheerful nature [13]
−
Factors responsible for transformation of food:
+
+
==== Factors responsible for transformation of food ====
+
आहारपरिणामकरास्त्विमे भावा भवन्ति|
आहारपरिणामकरास्त्विमे भावा भवन्ति|
तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्चेति ||१४||
तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्चेति ||१४||
+
āhārapariṇāmakarāstvimē bhāvā bhavanti|
āhārapariṇāmakarāstvimē bhāvā bhavanti|
tadyathā- ūṣmā, vāyuḥ, klēdaḥ, snēhaḥ, kālaḥ, samayōgaścēti ||14||
tadyathā- ūṣmā, vāyuḥ, klēdaḥ, snēhaḥ, kālaḥ, samayōgaścēti ||14||
+
AhArapariNAmakarAstvime bhAvA bhavanti|
AhArapariNAmakarAstvime bhAvA bhavanti|
tadyathA- UShmA, vAyuH, kledaH, snehaH, kAlaH, samayogashceti ||14||
tadyathA- UShmA, vAyuH, kledaH, snehaH, kAlaH, samayogashceti ||14||
−
Factors responsible for transformation (digestion, assimilation and metabolism) of food are ushma, vayu, kleda, sneha, kala (time required for digestion) and samayoga (appropriate administration). (14)
+
Factors responsible for transformation (digestion, assimilation and metabolism) of food are ''ushma, vayu, kleda, sneha, kala'' (time required for digestion) and ''samayoga'' (appropriate administration). [14]
+
तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति|
तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति|
तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति,समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते||१५||
तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति,समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते||१५||