Line 215:
Line 215:
These are the features of ''kaphaja'' type of ''unmada''.
These are the features of ''kaphaja'' type of ''unmada''.
−
Features of sannipatika type unmada:
+
Features of ''sannipatika'' type ''unmada'':
−
In the unmada caused by the combined vitiation of all the three doshas, all the symptoms mentioned above are simultaneously manifested. This type of unmada is considered to be incurable. [7-3]
+
In the ''unmada'' caused by the combined vitiation of all the three ''doshas'', all the symptoms mentioned above are simultaneously manifested. This type of ''unmada'' is considered to be incurable. [7-3]
+
+
==== Management of ''unmada'' ====
−
Management of unmada:
साध्यानां तु त्रयाणां साधनानि- स्नेहस्वेदवमन विरेचनास्थापनानुवासनोपशमन नस्तःकर्मधूमधूपनाञ्जनावपीड प्रधमनाभ्यङ्गप्रदेह परिषेकानुलेपनवधबन्धनावरोधन वित्रासनविस्मापनविस्मारणापतर्पण सिराव्यधनानि, - भोजनविधानं च यथास्वं युक्त्या, यच्चान्यदपि किञ्चिन्निदानविपरीतमौषधं तदपि कार्यं स्यादिति||८||
साध्यानां तु त्रयाणां साधनानि- स्नेहस्वेदवमन विरेचनास्थापनानुवासनोपशमन नस्तःकर्मधूमधूपनाञ्जनावपीड प्रधमनाभ्यङ्गप्रदेह परिषेकानुलेपनवधबन्धनावरोधन वित्रासनविस्मापनविस्मारणापतर्पण सिराव्यधनानि, - भोजनविधानं च यथास्वं युक्त्या, यच्चान्यदपि किञ्चिन्निदानविपरीतमौषधं तदपि कार्यं स्यादिति||८||
+
sādhyānāṁ tu trayāṇāṁ sādhanāni- snēhasvēdavamanavirēcanāsthāpanānuvāsanōpaśamananastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradēhapariṣēkānulēpanavadhabandhanāvarōdhana-vitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni, bhōjanavidhānaṁ ca yathāsvaṁ yuktyā, yaccānyadapi kiñcinnidānaviparītamauṣadhaṁ kāryaṁ tadapisyāditi||8||
sādhyānāṁ tu trayāṇāṁ sādhanāni- snēhasvēdavamanavirēcanāsthāpanānuvāsanōpaśamananastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradēhapariṣēkānulēpanavadhabandhanāvarōdhana-vitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni, bhōjanavidhānaṁ ca yathāsvaṁ yuktyā, yaccānyadapi kiñcinnidānaviparītamauṣadhaṁ kāryaṁ tadapisyāditi||8||
Line 226:
Line 228:
yuktyA, yaccAnyadapi ki~jcinnidAnaviparItamauShadhaM tadapi kAryaM syAditi||8||
yuktyA, yaccAnyadapi ki~jcinnidAnaviparItamauShadhaM tadapi kAryaM syAditi||8||
−
Modalities of treatment of the three types of curable unmada are:
+
Modalities of treatment of the three types of curable ''unmada'' are:
+
• Oleation, fomentation, emesis, purgation, asthapana enema, anuvasana enema
• Oleation, fomentation, emesis, purgation, asthapana enema, anuvasana enema
• Alleviation therapies
• Alleviation therapies